ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Jayaddisajātakaṃ
      cirassaṃ vata meti idaṃ satthā jetavane viharanto ekaṃ
mātuposakaṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakasadisaṃ.
      Tadā pana satthā porāṇakapaṇḍitā kāñcanamālaṃ setacchattaṃ
pahāya mātāpitaro posesunti vatvā tena yācito atītaṃ āhari.
      Atīte kapillaraṭṭhe uttarapañcālo nāma rājā ahosi.
Tassa aggamahesī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Tassā
purimabhave ekā sapattī kujjhitvā tuyhaṃ jātapajaṃ khādituṃ samatthā
bhavissāmīti patthanaṃ ṭhapetvā yakkhinī ahosi. Sā tadā okāsaṃ
labhitvā tassā passantiyāva taṃ allamaṃsapesivaṇṇakumāraṃ gahetvā
murumurāyantī khāditvā pakkāmi. Dutiyavārepi tatheva akāsi.
Tatiyavāre pana tassā pasūtigharaṃ paviṭṭhakāle gehaṃ parivāretvā
daḷhaṃ ārakkhaṃ akaṃsu. Vijātadivase yakkhinī āgantvā puna dārakaṃ
aggahesi. Devī yakkhinīti mahāsaddamakāsi. Āvudhahatthā purisā
āgantvā deviyā dinnasaññāya yakkhiniṃ anubandhiṃsu. Sā khādituṃ
okāsaṃ alabhantī tato palāyitvā udakaniddhamanaṃ pāvisi. Dārako
ca mātāti saññāya tassā thanaṃ mukhena gaṇhi. Sā puttasinehaṃ
uppādetvā tato palāyitvā susānaṃ gantvā dārakaṃ pāsāṇaleṇe
katvā paṭijaggi. Athassa anukkamena vaḍḍhamānassa manussamaṃsaṃ
Āharitvā adāsi. Ubhopi manussamaṃsaṃ khāditvā tattha vasiṃsu
dārako attano manussabhāvaṃ na jānāti yakkhinīputtosmīti saññāya
so attabhāvaṃ jahitvā antaradhāyituṃ na sakkoti. Athassa sā
antaradhānatthāya ekaṃ mūlaṃ adāsi. So mūlānubhāvena antaradhāyitvā
manussamaṃsaṃ khādanto vicari. Yakkhinī vessavaṇamahārājassa
veyyāvaccatthāya gatā tattheva kālamakāsi. Devīpi catutthavāre aññaṃ
puttaṃ vijāyi. So yakkhiniyā muttattā arogo ahosi.
Paccāmittaṃ yakkhiniṃ jinitvā jātattā jayaddisakumārotissa nāmaṃ
akaṃsu. So vayappatto sabbasippe nipphattiṃ patvā chattaṃ
ussāpetvā rajjamanusāsi.
      Tadā bodhisatto tassā aggamahesiyā kucchismiṃ nibbatti.
Alīnasattukumārotissa nāmaṃ akaṃsu. So vayappatto uggahitasippo
hutvā uparājā ahosi. So yakkhinīputto aparabhāge pamādena
taṃ mūlaṃ nāsetvā antaradhāyituṃ asakkonto dissanarūpova susāne
manussamaṃsaṃ khādati. Manussā taṃ disvā bhītatasitā āgantvā
rañño upakkosiṃsu deva eko yakkho dissamānarūpo susāne
manussamaṃsaṃ khādati so anukkamena nagaraṃ pavisitvā manusse
māretvā khādissati taṃ gāhāpetuṃ vaṭṭatīti. Rājā sādhūti
paṭissuṇitvā gaṇhatha nanti āṇāpesi. Te balanikāyā
gantvā susānaṃ parivāretvā aṭṭhaṃsu. Yakkhinīputto naggo
ubbiggamānarūpo maraṇabhayabhīto viravanto manussānaṃ antaraṃ pakkhandi.
Manussā yakkhoti maraṇabhayabhītā dvidhā bhijjiṃsu. Sopi tatova
palāyitvā araññaṃ pāvisi na puna manussapathaṃ āgacchi. So
ekaṃ mahāvattaniaṭaviṃ nissāya maggapaṭipannesu ekekaṃ gahetvā
araññaṃ pavisitvā māretvā khādanto ekasmiṃ nigrodhamūle vāsaṃ
kappesi.
      Atheko satthavāhabrāhmaṇo aṭavipālānaṃ sahassaṃ datvā
pañcahi sakaṭasatehi taṃ maggaṃ paṭipajji. Manussayakkho viravanto
pakkhandi. Bhītā manussā urena nipajjiṃsu. So brāhmaṇaṃ
gahetvā palāyanto khāṇunā pāde viddho aṭavipālesu anubandhantesu
brāhmaṇaṃ chaḍḍetvā gantvā attano vasanarukkhamūle nipajji. Tassa
tattha nipannassa sattame divase jayaddisarājā migavadhaṃ āṇāpetvā
nagarā nikkhami. Taṃ nagarā nikkhamantamattameva takkasilavāsī nando
nāma mātuposakabrāhmaṇo catasso satārahagāthā ādāya āgantvā
addasa. Jayaddisarājā nivattetvā suṇissāmīti tassa nivāsanagehaṃ
dāpetvā migavadhaṃ gantvā yassa passena migo palāyati tasseva
so gīvāti āha.
      Atha eko pasadamigo uṭṭhahitvā rañño abhimukho gantvā
palāyi. Amaccā parihāsaṃ kariṃsu. Rājā khaggaṃ gahetvā taṃ
anubandhitvā tiyojanamatthake patvā khaggena naṃ paharitvā dve
khandhāni katvā kājenādāya āgacchanato manussayakkhassa nipannaṭṭhānaṃ
patvā dabbatiṇesu nisīditvā thokaṃ visamitvā gantuṃ ārabhi. Atha
Naṃ so uṭṭhāya tiṭṭha kuhiṃ gacchasi bhakkhosi meti hatthe
gahetvā paṭhamaṃ gāthamāha
                cirassaṃ vata me udapādi ajja
                bhakkho mahā sattamibhattakāle
                kutosi ko vāsi tadiṃgha brūhi
                ācikkha jātiṃ vidito yathāsīti.
      Tattha bhakkho mahāti mahābhakkho. Sattamibhattakāleti pāṭipadato
paṭṭhāya nirāhārassa sattamiyaṃ bhattakāle. Kutosīti kuto āgatosi.
      Rājā yakkhaṃ disvā bhīto ūrutthambhaṃ patvā palāyituṃ nāsakkhi
satiṃ paccupaṭṭhapetvā dutiyaṃ gāthamāha
                pañcālarājā migavaṃ paviṭṭho
                jayaddiso nāma yadi suto te
                carāmi gacchāni vanāni cāhaṃ
                pasadimaṃ khāda mamajja muñcāti.
      Tattha migavaṃ paviṭṭhoti migavadhāya raṭṭhā nikkhanto. Gacchānīti
pabbatapassāni. Pasadanti pasadamigaṃ.
      So taṃ sutvā yakkho tatiyaṃ gāthamāha
                seneva tvaṃ paṇasi sassamāno
                mameso bhakkho pasado yaṃ vadesi
                taṃ khādiyāna pasadaṃ jighaññaṃ
                khādissaṃ pacchā na vilāpakāloti.
      Tattha senevāti mama santakeneva. Paṇasīti voharesi attānaṃ
vikkīṇasi. Sassamānoti hiṃsayamāno. Taṃ khādiyānāti taṃ pasadamaṃsaṃ
khāditvā. Jighaññanti ghasitukāmosmi. Khādissanti tasmā etaṃ
pacchā khādissāmi. Na vilāpakāloti mā vilapasi nāyaṃ
vilāpakāloti vadati.
      Taṃ sutvā rājā nandabrāhmaṇaṃ saritvā catutthaṃ gāthamāha
                na catthi mokkho mama vikkayena
                gantvāna paccāgamanāya paṇhe
                taṃ saṅgaraṃ brāhmaṇassappadāya
                saccānurakkhī punarāvaṭṭissanti
      tattha na catthīti sace mayhaṃ vikkayenapi na mokkho atthi.
Gantvānāti evaṃ sante ajja imaṃ migamaṃsaṃ khāditvā mama nagaraṃ
gantvā. Paṇheti pageyeva sve pātarāsakāle pañcāgamanatthāya
paṭiññaṃ gaṇhāhīti adhippāyo. Taṃ saṅgaranti mayā dhanante
dassāmīti brāhmaṇassa saṅgaro kato taṃ tassa datvā idaṃ
mayā vuttaṃ saccaṃ anurakkhanto ahaṃ puna āgamissanti attho.
      Taṃ sutvā yakkho pañcamaṃ gāthamāha
                kiṃ kammajātaṃ anutappatī taṃ
                pattaṃ samīmaṃ maraṇassa rāja
                ācikkha me taṃ api sakkuṇemu
                anujāyituṃ āgamanāya paṇheti.
      Tattha kammameva kammajātaṃ. Anutappatī tanti taṃ anutappati.
Pattanti upagataṃ. Api sakkuṇemūti api nāma taṃ tava sokakāraṇaṃ
sutvā pātova āgamanāya taṃ anujānituṃ sakkuṇeyyāmāti attho.
      Rājā taṃ kāraṇaṃ kathento chaṭṭhaṃ gāthamāha
                katā mayā brāhmaṇassa dhanāsā
                taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ
                taṃ saṅgaraṃ brāhmaṇassappadāya
                saccānurakkhī punarāvaṭṭissanti.
      Tattha paṭimokkaṃ na muttanti catasso satārahagāthā sutvā
dhanante dassāmīti paṭiññāya mayā attani paṭimuñcitvā ṭhapitaṃ taṃ
na muttaṃ dhanassa adinnattāti.
      Taṃ sutvā yakkho sattamaṃ gāthamāha
                yā te katā brāhmaṇassa dhanāsā
                taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ
                taṃ saṅgaraṃ brāhmaṇassappadāya
                saccānurakkhī punarāvaṭṭassūti.
      Tattha punarāvaṭṭassūti puna āgacchassu.
      Evañca pana vatvā rājānaṃ visajjesi. So tena vissaṭṭho
tvaṃ mā cintayi ahaṃ pātova āgamissāmīti vatvā magganimittāni
sallakkhento attano balanikāyaṃ upagantvā balanikāyaparivuto nagaraṃ
pavisitvā nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane
Nisīdāpetvā gāthā sutvā cattāri sahassāni datvā yānaṃ āropetvā
imaṃ takkasilameva nethāti manusse datvā brāhmaṇaṃ uyyojetvā
dutiyadivase paṭigantukāmo hutvā puttaṃ āmantetvā anusāsi.
      Tamatthaṃ pakāsento satthā dve gāthā abhāsi
                muttova so porisādassa hatthā
                gantvā sakaṃ mandiraṃ kāmakāmī
                taṃ saṅgaraṃ brāhmaṇassappadāya
                āmantayī puttamalīnasattuṃ.
                Ajjeva rajjaṃ abhisecayassu
                dhammañca raṭṭhesu janesu cāpi
                adhammakāro ca te māhu raṭṭhe
                gacchāmihaṃ porisādassa ñanteti.
      Tattha alīnasattunti evaṃnāmakaṃ kumāraṃ. Pāliyaṃ pana
alīnasattanti likhitaṃ. Ajjeva rajjanti putta rajjaṃ te dammi tvaṃ
ajjeva muddhani abhisecayassu. Ñanteti tyante santiketi attho.
      Taṃ sutvā kumāro dasamaṃ gāthamāha
                kiṃ kamma kubbaṃ tava deva pāde
                nārādhayiṃ tadicchāmi sotuṃ
                yamajja rajjamhi udassaye tuvaṃ
                rajjaṃpi niccheyyaṃ tayā vinā ahanti.
      Tattha kubbanti karonto. Yamajjāti yena anārādhakammena
Ajja maṃ rajjamhi tvaṃ. Udassayeti ussāpesi patiṭṭhāpesi taṃ
me ācikkha ahaṃ hi tayā vinā rajjaṃpi na icchāmīti attho.
      Taṃ sutvā rājā anantaraṃ gāthamāha
                na kammunā ca vacasā tāta
                aparādhitohaṃ tuviyaṃ sarāmi
                saddhiñca katvā porisādakena
                saccānurakkhī punahaṃ gamissanti.
      Tattha aparādhitoti aparādhaṃ ito ahaṃ. Tuviyanti tava santikaṃ.
Idaṃ vuttaṃ hoti tāta ahaṃ ito tava kammato vā tava vacanato
vā kiñci mama appiyaṃ aparādhaṃ na sarāmi. Saddhiñca katvāti
maṃ pana migavadhaṃ gataṃ eko yakkho maṃ khādissāmīti gaṇhi athāhaṃ
brāhmaṇassa dhammakathaṃ sutvā tassa sakkāraṃ katvā sve pātarāsakāle
āgamissanti tena purisādena saddhiṃ saccaṃ katvā āgato tasmā
saccaṃ anurakkhanto puna tattha gamissāmi tvaṃ rajjaṃ kārehīti vadati.
      Taṃ sutvā kumāro gāthamāha
                ahaṃ gamissāmi idheva hohi
                natthi tato jīvato vippamokkho
                sace tuvaṃ acchasiyeva rāja
                ahaṃpi gacchāmi ubho na homāti.
      Tattha idhevāti tvaṃ idheva hohīti. Tatoti tassa santikā jīvantassa
mokkho nāma natthi. Ubhoti evaṃ sante ubhopi na bhavissāmāti.
      Taṃ sutvā rājā gāthamāha
                addhā hi tāta satānesa dhammo
                maraṇā ca me dukkhataraṃ tadassa
                kammāsapādo taṃ yadā paccitvā
                pasayha khāde bhidārukkhamūleti.
      Tassattho addhā esa tāta satānaṃ paṇḍitānaṃ dhammo
sabhāvo yuttaṃ tvaṃ vadesi apica kho pana mayhaṃ maraṇatopetaṃ
dukkhataraṃ assa yadā taṃ so kammāsapādo. Bhidārukkhamūleti
tikhiṇe rukkhamūle bhitvā pacitvā pasayha balakkārena khādeyyāti.
      Taṃ sutvā kumāro gāthamāha
                pāṇena te pāṇamahaṃ nimissaṃ
                mā tvamagā porisādassa ñante
                etañca te pāṇamahaṃ nimissaṃ
                tasmā mataṃ jīvitassa varemīti.
      Tattha nimissanti ahaṃ idheva tava pāṇena mama pāṇaṃ
parivatteyyaṃ. Tasmāti yasmā etaṃ pāṇaṃ tava pāṇenāhaṃ nimissaṃ
tasmā tava jīvitassatthāya mama maraṇaṃ varemi maraṇameva vaṇṇemi
varemi icchāmīti attho.
      Taṃ sutvā rājā puttassa balaṃ jānanto sādhu tāta gacchāti
sampaṭicchi. So mātāpitaro vanditvā nagarā nikkhami.
      Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha
                Tato have dhitimā rājaputto
                vanditvā mātu pitu ca pādeti.
      Tattha pādeti pāde vanditvā nikkhamantoti attho.
      Athassa mātāpitaropi bhaginīpi bhariyāpi amaccaparijanehi saddhiṃyeva
nikkhamiṃsu. So nagarā nikkhamitvā pitaraṃ maggaṃ pucchitvā suṭṭhu
vavatthapetvā mātāpitaro vanditvā sesānaṃ ovādaṃ datvā acchambhīto
kesarasīho viya maggaṃ āruyha yakkhāvāsaṃ pāyāsi. Taṃ gacchantaṃ
disvā mātā sakabhāvena saṇṭhāretuṃ asakkontī paṭhaviyaṃ patati.
Pitā bāhā paggayha mahantena saddena kandati.
      Tamatthaṃ pakāsento satthā upaḍḍhagāthaṃ āha
                dukkhinissa mātā nipatī paṭhabyā
                pitassa paggayha bhujāni kandatīti.
Upaḍḍhagāthaṃ vatvā tassa pitarā payuttaṃ mātarā bhaginībhariyāhi ca
kataṃ saccakiriyaṃ pakāsento aparāpi catasso gāthā abhāsi
                taṃ gacchantaṃ tāva pitā viditvā
                parammukho vandati pañjalīko
                somo ca rājā varuṇo ca rājā
                pajāpatī candimā suriyo ca
                etehi gutto porisādakamhā
                anuññāto sotthi paccehi tāta.
                Yaṃ daṇḍakirañño gatassa mātā
                rāmassakā sotthānaṃ suguttā
                tante ahaṃ sotthānaṃ karomi
                etena saccena sarantu devā
                anuññāto sotthi paccehi putta.
                Āvī rahovāpi manopadosaṃ
                nāhaṃ sare jātumalīnasatte
                etena saccena sarantu devā
                anuññāto sotthi paccehi tāta.
                Yasmā ca me anadhimanosi sāmi
                na cāpi me manasā appiyosi
                etena saccena sarantu devā
                anuññāto sotthi paccehi sāmīti.
      Tattha parammukhoti ayaṃ me putto parammukho gacchatīti viditvā.
Pañjalīkoti tasmiṃ kāle sirasi añjaliṃ patiṭṭhapetvā vandati devatā
namassati. Porisādakamhāti porisādassa santikā tena anuññāto
sotthinā paccehi. Rāmassakāti rāmassa akāsi. Eko kira
bārāṇasivāsī rāmo nāma mātuposako mātāpitaro paṭijagganto
vohāratthāya gato daṇḍakirañño vijite kumbhavatiṃ nāma nagaraṃ
gantvā navavidhena vassena sakalaraṭṭhe vināsiyamāne mātāpitūnaṃ guṇaṃ
sari. Atha naṃ mātāpitupaṭṭhānadhammassa phalena devatā sotthinā
Ānayitvā mātuyā adaṃsu. Taṃ kāraṇaṃ sutavasena āharitvā
evamāha. Sotthānanti sotthibhāvaṃ. Taṃ pana kiñcāpi devatā
kariṃsu. Mātupaṭṭhānaṃ nissāya nibbattattā pana mātā akāsīti
vuttaṃ. Taṃ te ahanti ahaṃpi te tameva sotthānaṃ karomi maṃ
nissāya tatheva tava sotthibhāvo hotūti attho. Athavā.
Karomīti gacchāmi. Etena saccenāti sace devatāhi tassa sotthinā
ānītabhāvo sacco etena saccena mātāpitūnaṃ sarantu devatā
rāmaṃ viya taṃpi ānetvā mama dassantūti attho. Anuññātoti
porisādena gacchāti anuññāto. Devatānaṃ ānubhāvena sotthi
paṭiāgaccha puttāti vadati. Jātumalīnasatteti jātu ekaṃsena
alīnasatte mama bhātike ahaṃ sammukhā vā parammukhā vā manopadosaṃ na
sarāmi na mayā tamhi manopadoso katapubboti evamassa kaniṭṭhā
saccamakāsi. Yasmā ca me anadhimanosi sāmīti mama sāmi
alīnasattu yasmā tvaṃ anadhimanosi maṃ anabhibhavitvā anatikkamitvā aññaṃ
manena patthesi. Na cāpi me manasā appiyosīti mayhaṃpi ca
manasā tvaṃ appiyo na hosi aññamaññaṃ piyasaṃvāsāva mayanti
evamassa aggamahesī saccamakāsi.
      Kumāro pitarā akkhātanayena yakkhāvāsamaggaṃ paṭipajji. Yakkhopi
khittiyā nāma bahumāyā honti ko jānāti kiṃ bhavissatīti rukkhaṃ
abhiruhitvā rañño āgamanaṃ olokento nisīdi. So kumāraṃ
Āgacchantaṃ disvā pitaraṃ nivattetvā putto āgato bhavissati
natthi me bhayanti otaritvā tassa piṭṭhiṃ dassento nisīdi. So
āgantvā tassa purato aṭṭhāsi.
      Atha yakkho gāthamāha
                brahā uju cārumukho katosi
                na mamaṃ jānāsi vane vasantaṃ
                luddañca maṃ ñatvā porisādakaṃ
                ko sotthimājānamidhāvajeyyāti.
      Tattha ko sotthimājānamidhāvajeyyāti kumārako nāma puriso
attano sotthibhāvaṃ jānanto gacchanto idhāgaccheyya tvaṃ ajānanto
āgatoti maññeti.
      Taṃ sutvā kumāro gāthamāha
                jānāmi idha luddaṃ porisādaṃ
                na taṃ vijānāmi vane vasantaṃ
                ahañca puttosmi jayaddisa
                mamajja khāda pituno pamokkhāti.
      Tattha pamokkhāti pamokkhahetu ahaṃ pitu jīvitaṃ datvā idhāgato
tasmā taṃ muñca maṃ khādāhīti attho.
      Tato yakkho gāthamāha
                jānāhi puttosi jayaddisassa
                tādiso vo mukhavaṇṇo ubhinnaṃ
                Sudukkaraññeva kataṃ tavedaṃ
                yo mattumicche pituno pamokkhāti.
      Tattha tādiso voti tādiso vo tumhākaṃ ubhinnaṃ sadisova
mukhavaṇṇoti attho. Kataṃ tavedanti idaṃ tava kammaṃ sudukkaraṃ.
      Tato kumāro gāthamāha
                na dukkaraṃ kiñcimahettha maññe
                yo mattumicche pituno pamokkhā
                mātu ca hetū paralokagamyā
                sukhena saggena ca sampayuttoti.
      Tattha kiñcimahettha maññeti kiñci ahaṃ ettha na maññāmi.
Idaṃ vuttaṃ hoti yakkho puggalo pitu vā pamokkhatthāya mātu
vā hetu. Paralokagamyāti paralokaṃ gantvā. Sukhena saggenāti
sagge nibbattanakena sukhena sampayutto bhavati. Mattumiccheti marituṃ
icchati tasmā ahaṃ ettha mātāpitūnaṃ atthāya jīvitapariccāge
kiñci dukkaraṃ na maññāmīti.
      Taṃ sutvā yakkho kumāra maraṇassa abhāyanakasatto nāma
natthi tvaṃ kasmā na bhāyasīti pucchi. So tassa kathento dve
gāthā abhāsi
                ahañca kho attano pāpaṃ kareyyaṃ
                āvī raho vāpi sare na jātu
                Saṅkhātajātīmaraṇohamasmi
                yatheva me idha tathā paratthaṃ.
                Khādajja maṃ dāni mahānubhāvaṃ
                karassu kiccāni imaṃ sarīraṃ
                rukkhassa vā te papatāmi aggā
                chādamāno mayhaṃ tvamadesi maṃsanti.
      Tattha sare na jātūti ekaṃseneva na sarāmi.
Saṅkhātajātīmaraṇohamasmīti ahaṃ ñāṇena suparicchinnajātimaraṇo jātasatto
amaraṇadhammo nāma natthīti jānāmi. Yatheva me idhāti yatheva
mama idha tathā paraloke yathā ca paraloke tathā idhāpi maraṇato
mutti nāma natthīti idaṃ me ñāṇena suparicchinnaṃ. Karassu kiccānīti
iminā sarīrena kattabbakiccāni kara imante mayā nissaṭṭhaṃ sarīraṃ.
Chādamāno mayhaṃ tvamadesi maṃsanti mayi rukkhaggā patitvā mate mama
sarīrato tvaṃ chādayamāno rocayamāno yaṃ yaṃ icchasi taṃ taṃ maṃsaṃ
adesi khādeyyāsīti attho.
      Yakkho tassa vacanaṃ sutvā bhīto hutvā na sakkā imassa
maṃsaṃ khādituṃ upāyena taṃ palāpessāmīti cintetvā imaṃ gāthamāha
                idañca te ruccati rājaputta
                cajjasi pāṇaṃ pitu pamokkhā
                tasmātiha tvaṃ taramānarūpo
                sambhañja kaṭṭhāni jalehi agginti.
      Tattha jalehīti araññaṃ pavisitvā sāradārūni āharitvā aggiṃ
jāletvā niddhūme aṅgāre kara tattha te maṃsaṃ pacitvā khādissāmīti
dasseti.
      So tathā katvā tassa santikaṃ agamāsi. Taṃ kāraṇaṃ pakāsento
satthā itaraṃ gāthamāha
                tato have dhitimā rājaputto
                dārū samāhattha mahantamaggiṃ
                ādīpayitvā paṭivedayittho
                ādīpito dāni mahāyamaggīti.
      Yakkho aggiṃ katvā āgataṃ kumāraṃ oloketvā ayaṃ puriso
sīho viya maraṇāpissa bhayaṃ natthi mayā ettakaṃ kālaṃ evaṃ
nibbhayo nāma na diṭṭhapubboti lomahaṃsajāto kumāraṃ punappunaṃ
olokento nisīdi. Kumāro tassa kiriyaṃ disvā gāthamāha
                khādajja maṃ dāni pasayhakārī
                kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo
                tathā tathā tuyhamahaṃ karomi
                yathā yathā maṃ chādamāno adesīti.
      Tattha muhunti punappunaṃ. Tathā tathā tuyhamahanti ahaṃ tuyhaṃ
tathā tathā vacanaṃ karomi idāni kiṃ karissāmi yathā yathā maṃ
chādayamāno rocayamāno adesi khādissasi tasmā khādajja manti.
      Athassa vacanaṃ sutvā yakkho gāthamāha
                Ko tādisaṃ āharati khāditāse
                dhamme ṭhitaṃ saccavādiṃ vadaññuṃ
                muddhāpi tassa vipphaleyya sattadhā
                yo tādisaṃ saccavādiṃ adeyyāti.
      Taṃ sutvā kumāro sace maṃ na khāditukāmosi atha kasmā
dārūni bhañjāpetvā aggiṃ kāresīti vatvā palāyissati nukho
noti tuvaṃ parigaṇhanatthāyāti vutte tvaṃ idāni maṃ kathaṃ
parigaṇhissasi yvāhaṃ tiracchānayoniyaṃ nibbatto sakkassa devarañño
attānaṃ parigaṇhituṃ na adāsinti vatvā
                idaṃ hi so brāhmaṇaṃ maññamāno
                saso avāsesi sake sarīre
                teneva so candimā devaputto
                sasaṭṭhako kāmaduhajja yakkhoti
āha.
      Tassattho idampi so sasapaṇḍito brāhmaṇo esoti
brāhmaṇaṃ maññamāno ajja idaṃ sarīraṃ khādetvā idheva vasāti
evaṃ sake sarīre attano sarīraṃ dātuṃ āvāsesi vasāpesīti attho.
Sarīrañcassa bhakkhatthāya adāsi. Sakko pabbatarasaṃ pīḷetvā ādāya
candamaṇḍale sasalakkhaṇaṃ akāsi. Tato paṭṭhāya teneva sasalakkhaṇena
so candimā devaputto sasi sasīti paññāyi. Evaṃ sasaṭṭhako
lokassa kāmaduho pemavaḍḍhamāno ajja yakkho virocati. Kappaṭṭhiyaṃ
Hetaṃ pāṭihāriyanti.
      Taṃ sutvā yakkho kumāraṃ visajjento gāthamāha
                cando yathā rāhumukhā pamutto
                virocate pannaraseva bhānumā
                evaṃ tuvaṃ porisādā pamutto
                viroca kapille mahānubhāva
                āmodayaṃ pitaraṃ mātarañca
                sabbo ca te nandatu ñātipakkhoti.
      Tattha bhānumāti suriyo. Idaṃ vuttaṃ hoti yathā pannarase
rāhumukhā mutto cando vā bhānumā vā virocati evaṃ tvaṃpi mama
santikā mutto kapillaraṭṭhe viroca mahānubhāvāti. Nandatūti tussatu.
      Gaccha mahāvīrāti mahāsattaṃ uyyojesi. Sopi taṃ nibbisevanaṃ
katvā pañca sīlāni datvā yakkho nukho esa noti parigaṇhanto
yakkhānannāma akkhīni rattāni honti animmilāni ca chāyā na
paññāyati acchambhitā honti nāyaṃ yakkho manusso esa
mayhaṃ kira pituno tayo bhātaro yakkhiniyā gahitā tesu tāya
dve khāditā bhavissanti eko puttasinehena paṭijaggito bhavissati
iminā tena bhavitabbaṃ imaṃ netvā mayhaṃ pitu ācikkhitvā rajje
paṭicchāpessāmīti cintetvā ehi bho na tvaṃ yakkho pitu
me jeṭṭhabhātikosi ehi mayā saddhiṃ gantvā kulasantake rajje
chattaṃ ussāpehīti vatvā itarena nāhaṃ manussoti vutte na
Tvaṃ mayhaṃ saddahasi atthi pana so yassa saddahasīti pucchitvā
atthi asukaṭṭhāne dibbacakkhutāpasoti vutte taṃ ādāya tattha agamāsi.
Tāpaso te disvā kiṃ karontā pitāputtā araññe vicarathāti
vatvā tesaṃ ñātibhāvaṃ kathesi. Porisādo tassa saddahitvā tāta
tvaṃ gaccha ahaṃ ekasmiṃyeva attabhāve dubbidho jāto na me
rajjenattho pabbajissāmihanti tāpasassa santike isipabbajjaṃ
pabbaji. Atha naṃ kumāro vanditvā nagarameva agamāsi.
      Tamatthaṃ pakāsento satthā āha
                tato have dhitimā rājaputto
                katañjalī paggayha porisādaṃ
                tenānuññāto sotthi sukhī arogo
                paccāgamā kapillamalīnasattoti.
Gāthaṃ vatvā nāgaranegamādīhi katakiriyaṃ dassento osānagāthamāha
                taṃ negamā jānapadā ca sabbe
                hatthārohā rathikā pattikā ca
                namassamānā pañjalikā upāgamuṃ
                namatthu te dukkarakārakosīti.
      Rājā kumāro kira āgatoti sutvā paccuggamanaṃ akāsi.
Kumāro mahājanaparivuto gantvā rājānaṃ vandi. Atha naṃ so pucchi
tāta kathaṃ tādisā porisādā muttosīti. Tāta nāyaṃ yakkho tumhākaṃ
jeṭṭhabhātiko esa mayhaṃ petteyyoti taṃ sabbaṃ pavuttiṃ ārocetvā
Tumhehi mama petteyyaṃ daṭṭhuṃ vaṭṭatīti āha. Rājā taṃ khaṇaññeva
bheriñcārāpetvā mahantena parivārena tāpasānaṃ santikaṃ agamāsi.
Mahātāpaso tassa yakkhiniyā ānetvā akhādetvā positakāraṇañca
yakkhābhāvakāraṇañca tesaṃ ñātibhāvañca sabbaṃ vitthārena kathesi.
Rājā ehi bhātika rajjaṃ kārehīti āha. Alaṃ mahārājāti.
Tenahi etha uyyāne vasissatha ahaṃ vo catūhi paccayehi
upaṭṭhahissāmīti. Na gacchāmi mahārājāti. Rājā tesaṃ assamapadato
avidūre ekaṃ pabbatantaraṃ bandhitvā mahantaṃ taḷākaṃ kāretvā kedāre
sampādetvā mahājanaṃ kulasahassaṃ ānetvā mahāgāmaṃ nivesetvā
tāpasānaṃ bhikkhācāraṃ paṭṭhapesi. So gāmo cullakammāsadammanigamo
nāma jāto. Suttaso mahāsattena porisādassa damitapadeso nāma
pana mahākammāsadammanigamo nāmāti veditabboti.
      Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne mātuposakatthero sotāpattiphale
patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ tāpaso
sārīputto porisādo aṅgulimālo kaniṭṭhā uppalavaṇṇā
aggamahesī rāhulamātā alīnasattukumāro pana ahamevāti.
                   Jayaddisajātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 41 page 206-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=4224              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=4224              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2296              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9975              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9975              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]