ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                        Kumbhajātakaṃ
      ko pāturāsīti idaṃ satthā jetavane viharanto visākhāya
sahāyikā surāpītā pañcasatā itthiyo ārabbha kathesi.
      Sāvatthiyaṃ kira surāchaṇe saṅghuṭṭhe tā pañcasatā itthiyo
sāmikānaṃ chaṇe kīḷāyamānānaṃ tikkhasuraṃ paṭiyādetvā chaṇaṃ
kīḷissāmāti sabbāpi visākhāya santikaṃ gantvā sahāyike chaṇaṃ
karissāmāti vatvā ayaṃ surāchaṇo ahaṃ suraṃ na pivissāmīti
Vutte tumhe sammāsambuddhassa dānaṃ detha mayaṃ chaṇaṃ karissāmāti
āhaṃsu. Sā sādhūti sampaṭicchitvā uyyojetvā satthāraṃ
nimantāpetvā mahādānaṃ datvā bahugandhamālaṃ ādāya sāyaṇhasamaye
dhammakathaṃ sotuṃ tāhi parivutā jetavanaṃ agamāsi. Tā panitthiyo
suraṃ pivamānāva tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvā suraṃ
pivitvāva tāya saddhiṃ satthu santikaṃ agamaṃsu. Visākhā satthāraṃ
vanditvā ekamantaṃ nisīdi. Itarāsu ekaccā satthu santikeyeva
nacciṃsu ekaccā hatthakukkuccapādakukkuccā kalahaṃ kariṃsu. Satthā
tāsaṃ saṃvegajananatthāya bhamukalomato raṃsiyo visajjesi. Andhakāratimisā
ahosi. Tā bhītatasitā maraṇabhayatajjitā ahesuṃ. Tena tāsaṃ
surā jiṇṇā. Satthā nisinnapallaṅke antarahito sinerumuddhani
ṭhatvā uṇṇālomato raṃsiṃ visajjesi. Candasuriyasahassuggamanaṃ viya
ahosi. Satthā tattha ṭhitova tāsaṃ saṃvegajananatthāya
        ko nu hāso kimānando     niccaṃ pajjalite sati
        andhakārena onaddhā       padīpaṃ na gavesathāti
imaṃ gāthamāha. Gāthāpariyosāne tā pañcasatāpi sotāpattiphale
patiṭṭhahiṃsu. Satthā āgantvā gandhakuṭichāyāya buddhāsane nisīdi.
Atha naṃ visākhā vanditvā bhante idaṃ hirottappabhedakaṃ surāpānannāma
kadā uppannanti pucchi. So tassā ācikkhanto atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko
kāsikaraṭṭhavāsī suro nāma vanacarako bhaṇḍaṃ pariyesanatthāya himavantaṃ
Agamāsi. Tattheko rukkho uggantvā porisamatte ṭhāne tidhākappo
ahosi. Tassa tiṇṇaṃ kappānaṃ antare cāṭippamāṇo āvāṭo
ahosi. So deve vassante udakena pūrito taṃ parivāretvā
harītakī āmalakī maricagaccho ca ahesuṃ. Tesaṃ pakkāni vaṇṭakato
phalāni chinditvā tattha patanti. Tassāvidūre sayañjātasālī.
Tato ca suvakā sālisīsāni āharitvā tasmiṃ rukkhe nisīditvā
khādanti. Tesaṃ khādamānānaṃ sālīpi taṇḍulāpi tattha patanti.
Iti taṃ udakaṃ suriyātapena paccamānaṃ rasaṃ lohitavaṇṇaṃ ahosi.
Nidāghasamaye pipāsitā sakuṇagaṇā taṃ pivitvā mattā parivattetvā
rukkhamūle patiṃsu thokaṃ niddāyitvā vikujjamānā pakkamanti.
Rukkhasunakhamakkaṭādīsupi eseva nayo. Vanacarako taṃ disvā sace idaṃ
visaṃ bhaveyya ime mareyyuṃ ime pana thokaṃ niddāyitvā yathāsukhaṃ
gacchanti nayidaṃ visanti. So sayaṃ pivitvā matto hutvā maṃsaṃ
khāditukāmo ahosi. Tato aggiṃ katvā pajjalitvā rukkhamūle
patite sakuṇe tittirakukkuṭādayo māretvā maṃsaṃ aṅgāre pacitvā
ekena hatthena naccanto ekena maṃsaṃ khādanto ekāhaṃ dvīhaṃ tattheva
ahosi. Tato pana avidūre eko varuṇo nāma tāpaso vasati.
Vanacarako aññathāpi tassa santikaṃ gacchati. Athassa etadahosi
idaṃ pānaṃ tāpasena saddhiṃ pivissāmīti. So ekaṃ veḷunāḷikaṃ
pūretvā pakkamaṃsena saddhiṃ āharitvā paṇṇasālaṃ gantvā bhante
Imaṃ pānaṃ pivathāti vatvā ubhopi maṃsaṃ khādantā pivisu. Iti
surena ca varuṇena ca diṭṭhattā tassa pānassa surāti ca varuṇīti
ca nāmaṃ jātaṃ.
      Te ubhopi attheso upāyoti veḷunāḷiyo pūretvā
kājenādāya paccantanagaraṃ gantvā pānakārakā nāma āgatāti
rañño ārocesuṃ. Rājā ne pakkosāpesi. Te tassa pānaṃ
upanesuṃ. Rājā dve tayo vāre pivitvā majji. Tassa taṃ
ekāhadvīhamattameva ahosi. Atha ne aññaṃpi atthīti pucchi.
Atthi devāti. Kuhinti. Himavante devāti. Tenahi
ānethāti. Te gantvā ekadve vāre ānetvā nivaddhaṃ gantuṃ
na sakkhissāmāti sabbasambhāre sallakkhetvā tassa rukkhatacādīni
gahetvā sabbasambhāre pakkhipitvā nagare suraṃ kariṃsu. Nāgarā
suraṃ pivitvā pamādaṃ āpannā duggatā ahesuṃ. Nagaraṃ suññaṃ
viya ahosi. Tena pānakārakā tato palāyitvā bārāṇasiṃ gantvā
pānakārakā āgatāti ārocesuṃ. Rājā ne pakkosāpetvā
paribbayaṃ adāsi. Tatthāpi suraṃpi akaṃsu. Taṃpi nagaraṃ tatheva
vinassati. Tato palāyitvā sāketaṃ gantvā tato sāketato
sāvatthiṃ agamaṃsu. Tadā sāvatthiyaṃ sabbamitto nāma rājā ahosi.
So tesaṃ saṅgahaṃ katvā kena vo atthoti pucchitvā sambhāramūlena
ceva sālipiṭṭhena ca pañcahi cāṭisatehīti vutte sabbaṃ dāpesi.
Te pañcasu cāṭisatesu suraṃ saṇṭhapetvā mūsikabhayena cāti
Rakkhanatthāya ekekāya cāṭiyā santike ekekaṃ viḷāraṃ bandhiṃsu. Te
paccitvā uttaraṇakāle cāṭikucchīsu paggharantaṃ suraṃ pivitvā mattā
niddāyiṃsu. Mūsikā āgantvā tesaṃ kaṇṇanāsikadāṭhikanaṅguṭṭhe
khāditvā agamaṃsu. Viḷārā suraṃ pivitvā matāti āyuttakapurisā
rañño ārocesuṃ. Rājā visakārakā ete bhavissantīti
dvinnaṃpi janānaṃ sīsāni chindāpesi. Te suraṃ pivitvā madhuraṃ
devāti viravantāva mariṃsu. Rājā te mārāpetvā cāṭiyo
bhindathāti āṇāpesi. Viḷārāpi surāya jiṇṇāya uṭṭhahitvā
kīḷantā vicariṃsu. Te disvā rañño ārocayiṃsu. Rājā sace
visaṃ assa te mareyyuṃ madhurena tena bhavitabbaṃ pivissāmi
nanti nagaraṃ alaṅkārāpetvā rājaṅgaṇe maṇḍapaṃ kārāpetvā
alaṅkatamaṇḍape samussitasetacchatte rājapallaṅke nisīditvā
amaccagaṇaparivuto suraṃ pātuṃ ārabhi.
      Tadā sakko devarājā ke nukho mātāpitupaṭṭhānādīsu
appamattā tīṇi sucaritāni pūrentīti lokaṃ voloketvā taṃ rājānaṃ
suraṃ pātuṃ nisinnaṃ disvā sacāyaṃ suraṃ pivissati sakalajambūdīpo
nassissati yathā na pivati tathā naṃ karissāmīti ekaṃ surāpuṇṇaṃ
kumbhaṃ hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño
sammukhaṭṭhāne ākāseyeva ṭhatvā imaṃ kumbhaṃ kīṇatha imaṃ kumbhaṃ
kīṇathāti āha. Sabbamittarājā taṃ tathā vadantaṃ ākāse ṭhitaṃ
disvā kuto nukho brāhmaṇo āgacchatīti tena saddhiṃ sallapento
Tisso gāthā abhāsi
                ko pāturāsī tidivā nabhamhi
                obhāsayaṃ saṃvariṃ candimāva
                gattehi te rasmiyo niccharanti
                sateritā vijjurivantalikkhe.
                So chinnavātaṃ kamasi aghamhi
                vehāsayaṃ gacchasi tiṭṭhasi ca
                iddhī nu te vatthukatā subhāvitā
                anaddhagūnamasi devatānaṃ.
                Vehāsayaṃ kamamāgamma tiṭṭhasi
                kumbhaṃ kiṇāthāti yametamatthaṃ
                ko vā tuvaṃ kissa vatāya kumbho
                akkhāhi me brāhmaṇa etamatthanti.
      Tattha ko pāturāsīti kuto pātubhūtosi kuto āgatosīti
attho. Tidivā nabhamhīti kiṃ tāvatiṃsabhavanā āgantvā idha nabhamhi
ākāse pākaṭo jātosīti pucchati. Saṃvarinti rattiṃ. Sateritāti
evaṃnāmakā. Soti so tvaṃ. Chinnavātanti valāhako sītāvattena
vātena kamati tassa pana sopi vāto natthi tena evamāha.
Kamasīti pavattasi. Aghamhīti appaṭighe ākāse. Vatthukatāti
vatthu viya patiṭṭhā viya katā. Anaddhagūnamasi devatānanti yāva
padasā addhānaṃ agamanena anaddhagūnaṃ devatānaṃ iddhi sā asi
Tava subhāvitāti pucchati. Vehāsayaṃ kamamāgammāti ākāse pavattaṃ
padavītihāraṃ paṭicca nissāya tiṭṭhasi. Imassa ko vā tuvanti
iminā sambandho. Evaṃ tiṭṭhamāno ko nāma tvanti attho.
Yametamatthanti yaṃ etaṃ vadasi. Imassa kissa vatāyanti iminā
sambandho. Yaṃ etaṃ kumbhaṃ kīṇathāti vadasi kissa vā te ayaṃ
kumbhoti attho.
      Tato sakko tenahi suṇāhīti vatvā surāya dose
dassento āha
                na sappikumbho napi telakumbho
                na phāṇitassa na madhussa kumbho
                kumbhassa vajjāni anappakāni
                dose bahū kumbhagate suṇātha.
                Galeyya yaṃ pitvā pate papātaṃ
                sobbhaṃ guhaṃ candaniyoligallaṃ
                bahuṃpi bhuñjeyya abhojaneyyaṃ
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā cittasmiṃ anesamāno
                āhiṇḍatī goriva bhakkhasādī
                anāthamāno upagāyati naccatī ca
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā acelakova naggo
                careyya gāme visikhantarāni
                sammuḷhacitto ativelasāyī
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā uṭṭhāya pavedhamāno
                sīsañca bāhuñca pacālayanto
                so naccatī dārukaṭallakova
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā aggidaḍḍhā sayanti
                atho siṅgālehipi khāditāse
                bandhaṃ vadhaṃ bhogajāniñcupenti
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā bhāseyya abhāsaneyyaṃ
                sabhāyamāsino apetavattho
                samakkhito vantagato byasanno
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā ukkaṭṭho āvilakkho
                mameva sabbapaṭhavīti maññati
                na me samo cāturantopi rājā
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Mānātimānā kalahāni pesuṇi
                dubbaṇṇinī naggayinī palāyinī
                porāṇadhuttāna gatī niketo
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Iddhāni phītāni kulāni assu
                anekasāhassadhanāni loke
                ucchinnadāyajjakatānimāya
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Dhaññaṃ dhanaṃ rajaṭaṃ jātarūpaṃ
                khettaṃ gavaṃ yattha vināsayanti
                ucchedanī vittavataṃ kulānaṃ
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā duṭṭharūpova poso
                akkosati pitaraṃ mātarañca
                sassupi gaṇheyya athopi suṇhaṃ
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā duṭṭharūpāva nārī
                akkosati sassuraṃ sāmikañca
                dāsaṃpi gaṇhe paricārikampi
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvāna haneyya poso
                dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā
                gacche apāyaṃpi tatonidānaṃ
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā duccaritaṃ caranti
                kāyena vācāya ca cetasā vā
                nirayaṃ vajanti duccaritaṃ caritvā
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ yācamānā na labhanti pubbe
                bahuṃ hiraññaṃpi pariccajantā
                so taṃ pivitvā alikaṃ bhaṇāti
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā pesano pesayanto
                accāyike karaṇīyamhi jāte
                atthampi so nappajānāti vutto
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Hirīmanāpi ahirīkabhāvaṃ
                pātuṃ karonti madanāya mattā
                dhīrāpi santā bahukaṃ bhaṇanti
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā ekathūpā sayanti
                anāsakā thaṇḍiladukkhaseyyaṃ
                dubbaṇṇiyaṃ āyasakyañcupenti
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā pattakkhandhā sayanti
                gāvo kūṭahatāriva na hi
                vāruṇiyā vego narena sussahoriva
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ manussā vivajjanti sappaṃ
                ghoravisamiva taṃ loke visasamānaṃ
                ko naro pātumarahati
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā andhakaveṇḍaputtā
                samuddatīre paricārayantā
                upakkamuṃ musalehaññamaññaṃ
                tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                Yaṃ ve pitvā pubbadevā pamattā
                tidivā cutā sassatiyā samāyā
                taṃ tādisaṃ majjamimaṃ niratthakaṃ
                jānaṃ mahārāja kathaṃ piveyya.
                Nayimasmi kumbhasmiṃ dadhi madhu vā
                evaṃ abhiññāya kiṇāhi rāja
                evañhi maṃ kumbhagatā mayā te
                akkhātarūpaṃ tava sabbamittāti.
      Tattha vajjānīti ādīnavā. Galeyyāti gacchanto pade pade
parivatteyya. Yaṃ pitvā pateti yaṃ pivitvā pateyya. Sobbhanti
āvāṭaṃ. Candaniyoḷigallanti candaniyañca oligallañca.
Abhojaneyyanti bhuñjituṃ ayuttaṃ. Anesamānoti anissaro. Gorivāti
goṇo viya. Bhakkhasādīti surākasaṭakhādako yathā so tattha tattha
bhakkhasaṃ pariyesanto āhiṇḍati evaṃ āhiṇḍatīti attho.
Anāthamānoti niravassayo anātho viya. Upagāyatīti aññaṃ gāyantaṃ
disvā upagantvā gāyati. Acelakovāti acelako viya.
Visikhantarānīti antaravīthiyo. Ativelasāyīti aticiraṃpi niddaṃ
okkameyya. Ativelacārītipi pāṭho. Ativelacārī hutvā careyyāti
attho. Dārukaṭallakovāti dārumayayantarūpakaṃ viya. Bhogajāniñcupentīti
bhogajāniñca upenti. Pāṇātipātādīni katvā daṇḍapīḷitā
dhanajāniñca aññañca vadhabandhanādidukkhaṃ pāpuṇantīti attho.
Vantagatoti attano vantasmiṃ gato. Byasannoti byasanapatto.
Visannotipi pāṭho. Tasmiṃ vante osannoti attho. Ukkaṭṭhoti ahaṃ
mahāyodho ko mayā sadiso atthīti evaṃ ukkaṃsagato hutvā.
Āvilakkhoti rattakkho. Sabbapaṭhavīti sabbā paṭhavī. Sabbā
Paṭhavītipi pāṭho. Cāturantoti catusamuddapariyantāya paṭhaviyā issaro.
Mānāti mānakārakā. Sesapadesupi eseva nayo. Gatīti nipphatti.
Niketoti nivāso. Tassā puṇṇanti yā evarūpā tassā puṇṇaṃ.
Yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā ekaṃpi bahuṃpi
dhanadhaññādisāpateyyaṃ nāsenti kapaṇā honti. Iddhānīti samiddhāni.
Phītānīti vatthālaṅkārakappabhaṇḍehi pupphitāni. Ucchinnadāyajjakatānīti
ucchinnadāyajjāni niddhanāni katāni. Duṭṭharūpoti dappitarūpo.
Gaṇheyyāti bhariyasaññāya kilesavasena hatthe gaṇheyya. Dāsaṃpi
gaṇheyyāti attano dāsaṃpi kilesavasena sāmiko meti gaṇheyya.
Pitvānāti pivitvā. Duccaritaṃ caritvāti evaṃ tīhi dvārehi dasavidhaṃpi
akusalaṃ katvā. Yācamānāti yaṃ purisaṃ pubbe suraṃ apivantaṃ bahuṃpi
hiraññaṃ pariccajantāpi musāvādaṃ karohīti yācamānā na labhanti.
Pitvāti pitvā ṭhito. Nappajānāti vuttoti kenatthenāgatosīti
vutto sāsanassa duggahitattā taṃ atthaṃ nappajānāti. Hirīmanāpīti
hiriyuttacittāpi. Ekathūpāti sūkarapotakā viya hīnajaccehipi saddhiṃ
ekarāsī hutvā. Anāsakāti nirāhārā. Thaṇḍiladukkhaseyyanti
bhūmiyaṃ dukkhaseyyaṃ. Āyasakyanti garahaṃ. Pattakkhandhāti patitakkhandhā.
Kūṭahatārivāti gīvāyaṃ bandhanena kūṭena hatā gāvo viya.
Yathā tiṇaṃ akhādantiyo pāyaṃ apivantiyo sayanti tathā sayantīti
attho. Ghoravisamivāti ghoravisaṃ viya. Visasamānanti visasadisaṃ.
Andhakaveṇḍaputtāti dasa bhātikarājāno. Upakkamunti pahariṃsu.
Pubbadevāti asurā. Tidivāti tāvatiṃsadevalokā. Sassatiyāti
sassatā dīghāyukabhāvena niccasammatā devalokāti attho. Samāyāti
saddhiṃ asuramāyāhi. Jānanti evaṃ niratthakaṃ etanti vijānanto
tumhādiso paṇḍitapuriso kathaṃ piveyya. Kumbhagatā mayāti kumbhagataṃ
mayāti ayameva vā pāṭho. Akkhātarūpanti sabhāvato akkhātaṃ.
      Taṃ sutvā rājā surāya ādīnavaṃ ñatvā tuṭṭho sakkassa
thutiṃ karonto dve gāthā abhāsi
                na me pitā vā athavāpi mātā
                etādiso yādisako tuvaṃsi
                hitānukampi paramatthakāmo
                sohaṃ karissaṃ vacanaṃ tavajja.
                Dadāmi te gāmavarāni pañca
                dāsīsataṃ satta gavaṃsatāni
                ājaññayutte ca rathe dasā ime
                ācariyo hosi mamatthakāmoti.
      Tattha gāmavarānīti brāhmaṇa ācariyassa nāma ācariyabhāgo
icchitabbo saṃvacchare satasahassuṭṭhānake tuyhaṃ pañca gāme dadāmīti
vadati. Dasā imeti dasa ime purato ṭhite kāñcanavicitte rathe
dassento evamāha.
      Taṃ sutvā sakko devattabhāvaṃ dassento attānaṃ jānāpento
ākāse ṭhatvā dve gāthā abhāsi
                Taveva dāsīsatamatthu rāja
                gāmā ca gāvo ca taveva hontu
                ājaññayuttā ca rathā taveva
                sakkohamasmī tidasānamindo.
                Maṃsodanaṃ sappipāyañca bhuñje
                khādassu ca tvaṃ madhumāsapūve
                evaṃ tuvaṃ dhammarato janinda
                anindito saggamupehi ṭhānanti.
      Tattha evaṃ tuvaṃ dhammaratoti evaṃ tuvaṃ nānaggarasabhojanaṃ bhuñjanto
surāpānā virato tīṇi duccaritāni pahāya tividhasucaritadhammarato hutvā
kenaci anindito saggaṭṭhānaṃ upehīti.
      Iti sakko tassa ovādaṃ datvā sakaṭṭhānameva gato. Sopi
suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā
saggaparāyano ahosi. Jambūdīpepi anukkamena surāpānaṃ vepullappattaṃ
jātaṃ.
      Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi sakko pana ahamevāti.
                    Kumbhajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 41 page 191-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3930              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3930              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9836              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9836              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]