ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                     Tiṃsatinipātavaṇṇanā
                       --------
                       kiṃchandajātakaṃ
      kiṃchando kimadhippāyoti idaṃ satthā jetavane viharanto
uposathakammaṃ ārabbha kathesi.
      Ekadivasaṃ hi satthā bahū upāsake ca upāsikāyo ca uposathike
dhammassavanatthāya āgantvā dhammasabhāyaṃ nisinne uposathikattha
upāsakāti pucchitvā āma bhanteti vutte sādhu vo kataṃ
uposathaṃ karontehi porāṇakā upaḍḍhuposathakammassa nissandena
mahantaṃ yasaṃ paṭilabhiṃsūti vatvā tehi yācito atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatto dhammena rajjaṃ kārento
saddho pasanno ahosi dānasīlauposathakammesu appamatto. So
sesepi amaccādayo dānādīsu samādapesi. Purohito panassa
parapiṭṭhimaṃsiko lañcakhādako kūṭavinicchayiko ahosi. Rājā
uposathadivase amaccādayo pakkosāpetvā uposathikā hothāti āha.
Purohito uposathaṃ na samādayi. Atha naṃ divā lañcaṃ gahetvā
kūṭaṭṭaṃ katvā upaṭṭhānaṃ āgataṃ rājā tumhe uposathikāti
amacce pucchanto tvaṃ ācariya uposathikoti pucchi. So āmāti
Musāvādaṃ katvā pāsādā otari. Atha naṃ eko amacco nanu
tumhe na uposathikāti codesi. So āha ahaṃ velāyameva
bhuñjiṃ gehaṃ pana gantvā mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya
sāyaṃ na bhuñjissāmi rattiṃ sīlaṃ rakkhissāmi evaṃ me
upaḍḍhuposathakammaṃ bhavissatīti. Sādhu ācariyāti. So gehaṃ gantvā
tathā akāsi. Punekadivasaṃ tasmiṃ vinicchaye nisinne aññatarā
sīlavatī itthī aṭṭaṃ karontī gharaṃ gantuṃ alabhamānā uposathakammaṃ
nātikkamissāmīti upakaṭṭhe kāle mukhaṃ vikkhāletuṃ ārabhi. Tasmiṃ
khaṇe brāhmaṇassa supakkānaṃ ambaphalānaṃ ambapiṇḍī āhariyittha.
So tassā uposathikabhāvaṃ ñatvā imāni khāditvā uposathikā
hohīti adāsi. Sā tathā akāsi. Ettakaṃ brāhmaṇassa kammaṃ.
      So aparabhāge kālaṃ katvā himavantappadese kosikigaṅgātīre
tiyojanike ambavane ramaṇīye bhūmibhāge sobhaggappatte kanakavimāne
alaṅkatasirisayane suttappabuddho viya nibbatti alaṅkatapaṭiyatto
uttamarūpadharo soḷasasahassadevakaññāparivāro. So rattiññeva
taṃ sirisampattiṃ anubhoti. Vimānakapetabhāvena hissa kammasarikkhako
vipāko ahosi. Tasmā aruṇe uggacchante ambavanaṃ pavisati.
Paviṭṭhakkhaṇeyevassa dibbattabhāvo antaradhāyi asītihatthatālakkhandhappamāṇo
attabhāvo nibbatti sakalasarīraṃ jhāyati supupphitakiṃsuko
viya ahosi. Dvīsu hatthesu ekekāva aṅgulī tattha
mahākuddālappamāṇā nakhā honti. Tehi nakhehi attanova piṭṭhimaṃsaṃ
Phāletvā uddharitvā uddharitvā khādanto vedanāppatto mahāviravaṃ
viravanto dukkhaṃ anubhoti. Suriye atthaṅgate taṃ sarīraṃ antaradhāyi
dibbasarīraṃ nibbatti. Alaṅkatapaṭiyattā dibbanāṭakitthiyo
nānāturiyāni gahetvā parivārenti. So mahāsampattiṃ anubhavanto
ramaṇīye ambavane dibbapāsādaṃ abhiruhati. Iti so uposathikāya
itthiyā ambaphaladānassa nissandena tiyojanikaṃ ambavanaṃ paṭilabhati
lañcaṃ gahetvā kūṭaṭṭakaraṇassa nissandena pana piṭṭhimaṃsaṃ
uppāṭetvā khādi upaḍḍhuposathassa nissanadena yasaṃ anubhoti
soḷasasahassanāṭakitthīhi parivuto paricāresi. Tasmiṃ kāle bārāṇasirājā
kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā adhogaṅgāya ramaṇīye
bhūmippadese paṇṇasālaṃ kāretvā uñchācariyāya yāpento vihāsi.
Athekadivasaṃ tamhā ambavanā mahāghaṭappamāṇaṃ ambapakkaṃ gaṅgāya
patitvā sotena vuyhamānaṃ tassa tāpasassa paribhogatitthābhimukhaṃ
āgami. So mukhaṃ dhovanto taṃ majjhe nadiyā āgacchantaṃ disvā
udakaṃ taranto gantvā ādāya assamapadaṃ āharitvā agyāgāre
ṭhapetvā satthakena phāletvā yāpanamattaṃ khāditvā sesaṃ kadalipaṇṇehi
paṭicchādetvā punappunaṃ divase divase yāva parikkhayā khādi.
Tasmiṃ pana khīṇe aññaṃ phalāphalaṃ khādituṃ nāsakkhi. Rasataṇhāya
bajjhitvā tameva ambapakkaṃ khādissāmīti nadītīraṃ gantvā nadiṃ
olokento ambaṃ alabhitvā na uṭṭhahissāmīti sanniṭṭhānaṃ katvā
nisīdi. So tattha nirāhāro ekadivasaṃ dve tīṇi catupañcachadivasāni
Vātātapena parisussanto ambaṃ olokento nisīdi.
      Atha sattame divase nadīdevatā āvajjamānā taṃ kāraṇaṃ ñatvā
ayaṃ tāpaso taṇhāvasiko hutvā sattāhaṃ nirāhāro gaṅgaṃ
olokento nisīdi imassa ambapakkaṃ adātuṃ na yuttaṃ alabhanto
marissati dassāmissāti āgantvā gaṅgāya upari ākāse ṭhatvā
tena saddhiṃ sallapantī paṭhamaṃ gāthamāha
        kiṃchando kimadhippāyo     eko sammasi ghammani
        kiṃ patthayāno kiṃ esaṃ    kena atthena brāhmaṇāti.
      Tattha chandoti ajjhāsayo. Adhippāyoti cittaṃ. Sammasīti
acchasi. Ghammanīti gimhe. Esanti esanto. Brāhmaṇāti
pabbajitattā tāpasaṃ ālapati. Idaṃ vuttaṃ hoti brāhmaṇa tvaṃ
kimadhippāyo kiṃ cintento kiṃ patthento kiṃ gavesanto kenatthena
imasmiṃ gaṅgātīre gaṅgaṃ olokento nisinnoti.
       Taṃ sutvā tāpaso dasa gāthā abhāsi
        yathā mahā vāridharo     kumbho suparināhavā
        tathūpamaṃ ambapakkaṃ        vaṇṇagandharasuttamaṃ.
        Taṃ vuyhamānaṃ sotena     disvānāmalamajjhime
        pāṇībhi naṃ gahetvāna     agyāyatanamāhariṃ.
        Tato kadalipattesu       nikkhipitvā sayaṃ ahaṃ
        satthena taṃ vikappetvā   khuppipāsaṃ ahāsi me.
        Sohaṃ apetadaratho        byanbhūtīto dukkhakkhamo
        assādaṃ nādhigacchāmi      phalesvaññesu kesuci.
        Sositvā nūna maraṇaṃ       taṃ mamaṃ āvahissati
        ambaṃ yassa phalaṃ sādhu      madhuraggaṃ manoramaṃ.
        Yamuddhariṃ vuyhamānaṃ        udadhismā mahaṇṇave
        akkhātaṃ te mayā sabbaṃ    yasmā upavasāmahaṃ.
        Rammaṃ paṭinisinnosmi       puthulomāyutā puthū
        tañca kho meva akkhāhi    attānamapalāyinī.
        Kā vā tvamasi kalyāṇī    kissa vā tvaṃ sumajjhime
        rūpapaṭṭaplamatthīva         byagghīva girisānugā.
        Yā santi nāriyo devesu  devānaṃ paricārikā
        yā vā manussalokasmiṃ     rūpenanvāgatitthiyo.
        Rūpena te sadisī natthi     devagandhabbamānuse
        puṭṭhāsi me cārupubbaṅgī   brūhi nāmañca bandhaveti.
      Tattha vāridharo kumbhoti udakaghaṭo. Suparināhavāti susaṇṭhāno.
Vaṇṇagandharasuttamanti vaṇṇagandharasehi uttamaṃ. Disvānāti disvā.
Amalamajjhimeti nimmalamajjhe. Devataṃ ālapanto evamāha.
Pāṇībhīti hatthehi. Agyāyatanamāharinti attano aggihuttasālaṃ
āhariṃ. Vikappetvāti vicchinditvā. Vikantetvātipi pāṭho.
Khādinti pāṭhaseso. Ahāsi meti taṃ jivhagge ṭhapitamattameva
sattarasaharaṇisahassāni pharitvā mama khuddañca pipāsañca hari.
Apetadarathoti vigatakāyacittadaratho. Surasabhojanaṃ bhuñjantassa viya
hi tassa taṃ sabbadarathaṃ apāhari. Byantībhūtoti tassa
ambapakkassa vigatanto jāto parikkhīṇaambapakko hutvāti attho.
Dukkhakkhamoti dukkhena asātena kāyakkhamena ceva cittakkhamena ca
samannāgato. Aññesu pana kadalipanasādīsu phalesu parittakaṃpi
assādaṃ nādhigacchāmi sabbāni me jivhāya ṭhapitamattāni tittakāneva
sampajjantīti dīpeti. Sositvāti nirāhāratāya sositvā
sukkhāpetvā. Taṃ mamanti taṃ mama. Yassāti yaṃ assa yaṃ hotīti
attho. Idaṃ vuttaṃ hoti yaṃ phalāphalaṃ mama sādhu ahosi.
Vuyhamānanti nadīgambhīraputhulaudakakkhandhasaṅkhāte mahaṇṇave vuyhamānaṃ.
Tato udadhismā uddhariṃ taṃ ambaṃ mama maraṇaṃ āvahissatīti
maññāmi. Mayhaṃ hi taṃ alabhantassa jīvitaṃ appavattissatīti.
Upavasāmīti khuppipāsāhi upahato vasāmi. Rammaṃ paṭinisinnosmīti
ramaṇīyaṃ nadiṃ paṭi ahaṃ nisinno. Puthulomāyutā puthūti ayaṃ nadī
puthulomehi macchehi āyutā puthū vipulā api nāma me ito
sotthi bhaveyyāti adhippāyo. Apalāyinīti apalāyitvā. Mama
sammukhā ṭhiteti taṃ devataṃ ālapati. Apalāminītipi pāṭho.
Malāparahite anavajjasarīreti attho. Kissa vāti kissa vā kāraṇena
idhāgamāsīti pucchati. Rūpapaṭṭaplamatthīvāti puthupālimatthakāñcanapattasadisī.
Byagghīvāti līlāvilāsena taruṇabyaggharājapotikā viya.
Devānanti channaṃ kāmāvacaradevānaṃ. Yā vā manussalokasminti
Yā vā manussaloke. Rūpenanvāgatitthiyoti rūpena anvāgatā
itthiyo. Natthīti attano sambhāvanāya evamāha. Tava
rūpasadisāya nāma na bhavitabbanti hissa adhippāyo. Gandhabbamānuseti
mūlagandhādinissitesu gandhabbesu ca manussaloke ca. Cārupubbaṅgīti
cārunā pubbaṅgena ūrulakkhaṇena samannāgate. Nāmañca bandhaveti
attano nāmagottañca bandhave ca mayhaṃ akkhāhīti vadati.
      Tato devatā aṭṭha gāthā abhāsi
        yaṃ tvaṃ paṭinisinnosi      rammaṃ brāhmaṇa kosikiṃ
        sāhaṃ bhūsālayā vutthā    varavārivahoghavā.
        Nānādumagaṇākiṇṇā      bahukā girikandarā
        mameva sammukhā honti    abhisandanti pāvuse.
        Atho bahū vanatodā      nīlavārivahindharā
        bahukā nāgacittodā     abhisandanti vārinā.
        Tā ambajambūlabujā      nipātālamudumbarā
        bahūni phalajātāni        āvahanti abhiṇhaso.
        Yaṃ kiñci ubhato tīre     phalaṃ patati ambuni
        asaṃsayantaṃ sotassa       phalaṃ hoti vasānugaṃ.
        Etadaññāya medhāvī     puthupaññā suṇohi me
        mā rocaya abhisaṅgaṃ      paṭisedha janādhipa.
        Na vāhaṃ vuddhavaṃ maññe    yaṃ tvaṃ raṭṭhābhivaḍḍhana
        ācayamāno rājisi      maraṇaṃ abhikaṅkhasi.
        Tassa jānanti pitaro     gandhabbāva sadevakā
        ye vāpi isayo loke   saññatattā tapassino
        asaṃsayante jānanti      paṭṭhabhūtā yasassinoti.
      Tattha kosikinti yaṃ tvaṃ brāhmaṇa rammaṃ kosikigaṅgaṃ
paṭinisinnosi. Bhūsālayā vutthāti bhūse caṇḍasote ālayo yassa vimānassa
tasmiṃ adhivatthā. Gaṅgaṭṭhakavimānavāsinīti attho. Varavārivahoghavāti
varavārivahena oghena samannāgatā. Sammukhāti vuttappakārā
girikandarā maṃ sammukhaṃ karonti ahaṃ tāsaṃ pāmokkhā homīti dasseti.
Abhisandantīti pavattanti. Tato tato āgantvā maṃ kosikigaṅgaṃ
pavisantīti attho. Vanatodāti na kevalaṃ kandarāva athakho bahū
vanatodā tamhā vanamhā udakānipi bahūni pavisanti. Nīlavārivahindharāti
maṇivaṇṇena nīlena vārinā yutte udakakkhandhasaṅkhāte
vahe dhārentiyo. Nāgacittodāti nāgānaṃ cittakārena vaṇṇasaṅkhātena
udakena samannāgatā. Vārināti evarūpā hi bahū nadiyo
maṃ vārināva abhisandanti paripūrentīti dasseti. Tāti tā nadiyo.
Āvahantīti etāni ambādīni ākaḍḍhanti. Sabbāni hi etāni
upayogatthe paccattavacanāni. Athavā tāti upayogabahuvacanaṃ.
Āvahantīti imāni ambādīni tā nadiyo ākaḍḍhanti upagacchantīti
attho. Evaṃ upagatāni pana mama sotaṃ pavisantīti adhippāyo.
Sotassāti yaṃ ubhato tīre jātarukkhehi phalaṃ ambuni patati sabbaṃ taṃ
mama sotasseva vasānugataṃ hoti natthettha saṃsayoti. Evaṃ
Ambapakkassa nadīsotena āgamanakāraṇaṃ kathesi. Medhāvī puthupaññāti
ubhayaṃ ālapanameva. Mā rocayāti evaṃ taṇhābhisaṅgaṃ mā rocaya.
Paṭisedhāti paṭisedhehi. Tanti rājānaṃ ovadati. Vuddhavanti
paññāvuddhabhāvaṃ paṇḍitabhāvaṃ. Raṭṭhābhivaḍḍhanāti raṭṭhassa abhivaḍḍhana.
Ācayamānoti maṃsalohitena āciyanto vuddhanto taruṇova hutvāti
attho. Rājisīti taṃ ālapati. Idaṃ vuttaṃ hoti yaṃ tvaṃ nirāhāratāya
sussamāno taruṇova samāno ambalobhena maraṇaṃ abhikaṅkhasi
na ve ahaṃ tava idaṃ paṇḍitabhāvaṃ maññāmīti. Tassāti yo puggalo
taṇhāvasiko hoti tassa taṇhāvasikabhāvaṃ. Pitaroti saṅkhaṃ gatā
brahmāno ca saddhiṃ kāmāvacaradevehi gandhabbā ca vuttappakārā
dibbacakkhukā isayo ca asaṃsayaṃ jānanti. Anacchariyañcetaṃ yante
iddhimanto jāneyyuṃ asuko nāma taṇhāvasiko hotīti puna
tesaṃ bhāsamānānaṃ vacanaṃ sutvā yepi tesaṃ paṭṭhabhūtā yasassino
paricārakā tepi jānanti pāpakammaṃ karontassa hi raho nāma
natthīti tāpasassa saṃvegaṃ uppādentī evamāha.
      Tato tāpaso catasso gāthā abhāsi
                evaṃ viditvā vidū sabbadhammaṃ
                viddhaṃsanaṃ cavanaṃ jīvitassa
                na vīyatī tassa narassa pāpaṃ
                sace na ceteti vadhāya tassa.
        Isipūgasamaññāte          evaṃ lokyā viditā sati
        anariyaṃ parisaṃbhāse         pāpakammaṃ jigiṃsasi.
        Sace ahaṃ marissāmi        tīre te puthusussoṇi
        asaṃsayante asi loko      mayi pete āgamissati.
        Tasmāhi pāpakaṃ kammaṃ       rakkhassu ca sumajjhime
        mā tvaṃ sabbo jano pacchā  pakvakkhāsi mayī mateti.
      Tattha evaṃ viditvāti yathā ahaṃ sīlañca aniccatañca jānāmi
evaṃ jānitvā ṭhitassa. Vidūti viññuno. Sabbadhammanti sabbaṃ
sucaritadhammaṃ. Tividhasucaritañhi idha sabbadhammoti adhippetaṃ.
Viddhaṃsananti bhaṅgaṃ. Cavananti cutiṃ. Jīvitassāti āyuno. Idaṃ vuttaṃ
hoti evaṃ viditvā ṭhitassa hi paṇḍitassa sabbaṃ sucaritadhammaṃ
jīvitassa ca aniccataṃ jānantassa evarūpassa narassa pāpaṃ na viyati
na vaḍḍhati. Sace na ceteti vadhāya tassāti sukhaṃ gatassa parapuggalassa
vadhāya na ceteti na ca vikappeti neva parapuggalaṃ nāpissa santakaṃ
vināseti ahañca kassaci vadhāya acintetvā kevalaṃ ambapakke
ālayaṃ katvā gaṅgaṃ olokento nisinnosmi tvaṃ olokentī mayhaṃ
kinnāma akusalaṃ passasīti. Isipūgasamaññāteti isigaṇena suṭṭhu
aññāte isīnaṃ sammate. Evaṃ lokyāti tvaṃ nāma pāpavāhanena
lokassa hitāti evaṃ viditvā. Satīti sati sobhaṇe uttameti
ālapanametaṃ. Anariyaṃ parisaṃbhāseti tassa jānanti pitaroti ādikāya
asundarāya paribhāsāya samannāgate. Jigiṃsasīti mayi pāpe asaṃvijjantepi
Maṃ evaṃ paribhāsantī ca maraṇaṃ ajjhupekkhantī ca attano pāpakammaṃ
gavesasi uppādesi. Tīre teti tava tīre. Puthusussoṇīti puthulāya
sundarāya soṇiyā samannāgate. Peteti ambapakkaṃ alabhitvā
paralokagate mateti attho. Pakvakkhāsīti akkosi garahi nandi.
Pakkhatthāsītipi pāṭho.
      Taṃ sutvā devadhītā pañca gāthā abhāsi
                aññātametaṃ avisayhasāhi
                attānaṃ ambañca dadāmi te taṃ
                yo duccaje kāmaguṇe pahāya
                santiñca dhammañca adhiṭṭhitosi.
        Yo hitvā pubbasaṃyogaṃ      pacchāsaṃyojaneṭṭhiko
        adhammañceva carati         pāpañcassa pavaḍḍhati.
        Ehi taṃ pāpayissāmi       kāmaṃ appossuko bhava
        upānayissāmi tīraṃ tasmiṃ     viharāhi anussuko.
        Taṃ puppharasamattehi         vaṅkaṅgebhi arindama
        koñcā mayūrā diviyā      koyaṭṭhimadhusāliyā
        kujjitā haṃsapūgebhi         kokilettha pabodhare.
        Ambettha vippasūnaggā      palālakhalasannibhā
        kosumbhasalaḷānīpā         pakkatālavilambinoti.
      Tattha aññātametanti garahā te bhavissatīti vadanto
ambapakkatthāya vadasīti etaṃ kāraṇaṃ mayā aññātaṃ. Avisayhasāhīti
Rājāno nāma dussāhaṃ sahanti tena taṃ ālapantī evamāha.
Attānanti taṃ āliṅgitvā ambavanaṃ nayantī attānañca te dadāmi
tañca ambaṃ. Kāmaguṇeti kāñcanamālasetacchattapaṭimaṇḍite
vatthukāme. Santiñca dhammañcāti dussīlavūpasamasantisaṅkhātaṃ sīlañceva
sucaritadhammañca. Adhiṭṭhitosīti yo tvaṃ ime guṇe upagatosi
etesu ca patiṭṭhitosīti attho. Pubbasaṃyoganti purimabandhanaṃ.
Pacchāsaṃyojaneti pacchimabandhane. Idaṃ vuttaṃ hoti ambho tāpasa
yo mahantaṃ rajjasirivibhavaṃ pahāya ambapakkamatte rasataṇhāya bajjhitvā
vātātapaṃ agaṇetvā nadītīre sussamānopi nisīdi so mahāsamuddaṃ
taritvā velante saṃsīdanapuggalasadiso yo puggalo rasataṇhāvasiko
hutvā adhammañceva carati rasataṇhāvasena kayiramānaṃ pāpañcassa
pavaḍḍhatīti. Iti sā tāpasaṃ garahantī evamāha. Kāmaṃ appossuko
bhavāti ekaṃseneva ambapakke nirālayo ahosi. Tasminti sītale
ambavane. Tanti evaṃ vadamānāva devatā tāpasaṃ āliṅgitvā
ure nipajjāpetvā ākāse pakkhantā tiyojanikaṃ dibbaambavanaṃ
disvā sakuṇasaddañca sutvā tāpasassa ācikkhantī tanti evamāha.
Puppharasamattehīti puppharasena mattehi. Vaṅkaṅgebhīti vaṅkagīvehi
sakuṇehi abhināditanti attho. Idāni te sakuṇe ācikkhantī
koñcāti ādimāha. Tattha diviyāti dibyā. Koyaṭṭhimadhusāliyāti
koyaṭṭhisakuṇā nāma suvaṇṇasāliyā sakuṇā ca ete dibbasakuṇā
ettha vasantīti dasseti. Kujjitā haṃsapūgebhīti haṃsagaṇehi upakujjitā
Viravasaṅghaṭṭitā. Kokilettha pabodhareti ettha ambavane kokilā
vasanti sattānaṃ pabodhenti ñāpenti. Ambetthāti ambā ettha.
Vippasūnaggāti phalabhārena onamitasākhaggā. Palālakhalasannibhāti
pupphasannicayena sālipalālakhalasadisā. Pakkatālavilambinoti
pakkatālaphalavilambino evarūpā ca rukkhā ettha atthīti ambavanaṃ vaṇṇeti.
      Vaṇṇayitvā ca pana tāpasaṃ tattha otāretvā imasmiṃ
ambavane ambāni khādanto attano taṇhaṃ pūrehīti vatvā
pakkāmi. Tāpaso ambāni khāditvā taṇhaṃ pūretvā visamitvā
ambavane vicaranto taṃ petaṃ dukkhaṃ anubhavantaṃ disvā kiñci vattuṃ
nāsakkhi. Suriye pana atthaṅgate taṃ nāṭakitthīparivāritaṃ dibbasampattiṃ
anubhavamānaṃ disvā tisso gāthā abhāsi
        mālī tirīṭi kāyurī      aṅgadī candanussado
        rattiṃ tvaṃ paricāresi    divā vedesi vedanaṃ.
        Soḷasitthīsahassāni      yā temā paricārikā
        evaṃ mahānubhāvosi     abbhūto lomahaṃsano.
        Kiṃ kammamakari pubbe     pāpaṃ attadukkhāvahaṃ
        yaṃ karitvā manussesu    piṭṭhimaṃsāni khādasīti.
     Tattha mālīti dibbamāladharo. Tirīṭīti dibbaveṭṭhanadharo.
Kāyurīti dibbābharaṇapaṭimaṇḍito. Aṅgadīti dibbaaṅgadena samannāgato.
Candanussadoti dibbacandanena vilitto. Paricāresīti indriyāni
dibbavisayesu cāresi. Divāti divā pana mahādukkhaṃ anubhosi.
Yā temāti yā te imā. Abbhūtoti manussaloke abbhūtapubbo.
Lomahaṃsanoti ye taṃ passanti tesaṃ lomāni haṃsanti. Pubbeti
purimabhave. Attadukkhāvahanti attano dukkhāvahaṃ. Manussesūti yaṃ
manussaloke katvā idāni attano piṭṭhimaṃsāni khādasīti pucchati.
      Peto taṃ sañjānitvā tumhe maṃ na jānātha tumhākaṃ
purohito ahosiṃ idaṃ me rattiṃ sukhānubhavanaṃ tumhe nissāya katassa
upaḍḍhuposathassa nissandena laddhaṃ divā dukkhānubhavanaṃ pana mayā
katapāpasseva nissandena ahaṃ hi tumhehi vinicchaye ṭhapito
kūṭaṭṭaṃ katvā lañcaṃ gahetvā parapiṭṭhimaṃsiko hutvā tassa divā
katassa kammassa nissandena idaṃ dukkhaṃ anubhavāmīti vatvā gāthādvayamāha
        ajjhenāni paṭiggayha     kāmesu giddhito ahaṃ
        acariṃ dīghamaddhānaṃ        paresaṃ ahitāyahaṃ.
        Yo piṭṭhimaṃsiko hoti     evaṃ ukkacca khādati
        yathāhamajja khādāmi      piṭṭhimaṃsāni attanoti.
      Tattha ajjhenānīti vede. Paṭiggayhāti paṭiggahetvā
adhisayitvā. Acarinti paṭipajjiṃ. Ahitāyahanti atthanāsanāya ahaṃ.
Yo piṭṭhimaṃsikoti yo puggalo paresaṃ piṭṭhimaṃsakhādako pisuṇo
hoti. Ukkaccāti ukkantetvā.
      Idañca pana vatvā tāpasaṃ pucchi tumhe kathaṃ idhāgatāti.
Tāpaso sabbaṃ vitthāretvā kathesi. Idāni ca bhante idheva
vasissatha gamissathāti. Na vasissāmi assamapadañceva
Gamissāmīti. Peto sādhu bhante ahaṃ vo nivaddhaṃ ambapakkena
upaṭṭhahissāmīti vatvā attano ānubhāvena assamapadeyeva otāretvā
anukkaṇṭhantā idheva vasathāti paṭiññaṃ gahetvā gato. Tato
paṭṭhāya nivaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto
kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā brahmalokaparāyano
ahosi.
      Satthā upāsakānaṃ idaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā
ahesuṃ keci sakadāgāmino ahesuṃ keci anāgāmino ahesuṃ.
Tadā devadhītā uppalavaṇṇā ahosi. Tāpaso pana ahamevāti.
                    Kiṃchandajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 41 page 177-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3628              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3628              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9163              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9756              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9756              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]