ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Campeyyajātakaṃ
     kā nu vijjurivābhāsīti idaṃ satthā jetavane viharanto
uposathakammaṃ ārabbha kathesi.
     Tadā hi satthā sādhu vo kataṃ upāsakā uposathavāsaṃ
upavasantehi porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ
vasiṃsuyevāti vatvā tehi yācito atītaṃ āhari.
     Atīte aṅgaraṭṭhe aṅgati nāma rājā rajjaṃ kāresi.
Aṅgamagadharaṭṭhānaṃ antare campā nāma nadī tattha nāgabhavanaṃ ahosi.
Campeyyo nāma nāgarājā rajjaṃ kāresi. Kadāci magadharājā aṅgaraṭṭhaṃ
gaṇhi kadāci aṅgarājā magadharaṭṭhaṃ. Athekadivasaṃ magadharājā
aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palāyanto
aṅgarañño yodhehi anubandhanto puna campānadiṃ patvā parahatthe
maraṇato nadiṃ pavisitvā mataṃ seyyoti asseneva saddhiṃ nadiṃ otari.
Tadā campeyyo nāma nāgarājā antoudake ratanamaṇḍapaṃ
nimminetvā mahāparivāro mahāpānaṃ pivati. Asso raññā saddhiṃ
udake nimujjitvā nāgarañño purato otarati. Nāgarājā
alaṅkatapaṭiyattaṃ rājānaṃ disvā sinehaṃ uppādetvā āsanā vuṭṭhāya mā
bhāyi mahārājāti rājānaṃ attano pallaṅke nisīdāpetvā udake
nimujjakāraṇaṃ pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ mahārāja
Mā bhāyi ahantaṃ dvinnaṃ raṭṭhānaṃ  sāmikaṃ karissāmīti
assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā aṭṭhame divase magadharājena
saddhiṃ nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena aṅgarājānaṃ
gahetvā jīvitā voropetvā dvīsu raṭṭhesu rajjaṃ kāresi. Tato
paṭṭhāya rañño ca nāgarājassa ca vissāso thiro ahosi. Rājā
anusaṃvaccharaṃ campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccāgena
nāgarañño balikammaṃ kāresi. Sopi mahantena parivārena nāgabhavanā
nikkhamitvā balikammaṃ sampaṭicchati. Mahājano nāgarañño sampattiṃ
oloketi.
     Tadā bodhisatto daliddakule nibbattetvā rājaparisāya saddhiṃ
nadītīre gantvā taṃ nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā
taṃ patthayamāno dānaṃ datvā sīlaṃ rakkhitvā campeyyanāgarājassa
kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirigabbhe
sirisayanapiṭṭhe nibbatti. Sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ ahosi.
So taṃ disvā vippaṭisārī hutvā mayā katakusalanissandena chasu
kāmasaggesu issariyaṃ koṭṭhe paṭisāmitadhaññaṃ viya ahosi svāhaṃ
imissā tiracchānayoniyā paṭisandhiṃ gaṇhiṃ kiṃ me jīvitenāti maraṇāya
cittaṃ uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā
mahānubhāvo satto nibbatto bhavissatīti sesanāgamāṇavikānaṃ saññaṃ
akāsi. Sabbā nānāturiyahatthā āgantvā tassa upahāraṃ kariṃsu.
Tassa taṃ nāgabhavanaṃ sakkabhavanaṃ viya ahosi. Maraṇacittaṃ
Paṭipassambhi. Sappasarīraṃ vijahitvā sabbālaṅkārapaṭimaṇḍito sayanapiṭṭhe
nisīdi. Athassa tato paṭṭhāya yaso mahā ahosi. So tattha
nāgarajjaṃ kārento aparabhāge vippaṭisārī hutvā kiṃ me imāya
tiracchānayoniyā uposathavāsaṃ vasitvā ito muccitvā manussapathaṃ
gantvā saccāni paṭivijjhitvā dukkhassantaṃ karissāmīti cintetvā
tato paṭṭhāya tasmiṃyeva pāsāde uposathakammaṃ karoti.
Alaṅkatanāgamāṇavikā tassa santikaṃ gacchanti. Yebhuyyenassa sīlaṃ bhijjati.
So tato paṭṭhāya pāsādā nikkhamitvā uyyānaṃ gacchati. Tā
tatrapi gacchanti. Uposatho bhijjateva. Tato cintesi mayā
ato nāgabhavanā nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasituṃ
vaṭṭatīti. So tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā
ekassa paccantagāmassa avidūre maggasamīpe vammikamatthake mama
cammādīhi atthikā gaṇhantu maṃ kīḷāsappaṃ kātukāmā karontūti
sarīraṃ dānamukhe visajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ
vasati. Mahāmagge gacchantā ca āgacchantā ca taṃ disvā gandhādīhi
pūjitvā pakkamanti. Paccantagāmavāsino gantvā mahānubhāvo
nāgarājāti upari maṇḍapaṃ katvā samantā bālukaṃ okiritvā gandhādīhi
pūjayiṃsu. Tato paṭṭhāya manussā mahāsatte pasīditvā pūjaṃ katvā
puttaṃ patthenti dhītaraṃ patthenti.
     Mahāsattopi uposathakammaṃ karonto cātuddasīpaṇṇarasesu
Vammikamatthake nipajjitvā pāṭipade nāgabhavanaṃ gacchati. Tassevaṃ
uposathaṃ karontassa addhā vītivatto. Atha naṃ ekadivasaṃ sumanā
nāma aggamahesī āha deva tvaṃ manussalokaṃ gantvā uposathavāsaṃ
upavasi manussaloko ca sāsaṅko sappaṭibhayo sace te bhayaṃ
uppajjeyya atha mayaṃ yena nimittena jāneyyāma taṃ no
ācikkhāhīti. Atha naṃ mahāsatto maṅgalapokkharaṇiyā tīraṃ netvā sace
maṃ bhadde koci paharitvā kilamessati imissā pokkharaṇiyā udakaṃ
āvilaṃ bhavissati sace supaṇṇo gaṇhissati udakaṃ pakkuṭṭhissati
sace ahituṇḍiko gaṇhissati udakaṃ lohitavaṇṇaṃ bhavissatīti.
Evaṃ tassā tīṇi nimittāni ācikkhitvā cātuddasīuposathaṃ adhiṭṭhāya
nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake nipajji sarīrasobhāya
vammikaṃ sobhayamāno. Sarīraṃpissa rajaṭadāmaṃ viya setaṃ ahosi.
Matthako rattakambalageṇḍuko viya. Imasmiṃ pana jātake bodhisattassa
sarīraṃ naṅgalasīsappamāṇaṃ ahosi. Bhūridattajātake ūruppamāṇaṃ.
Saṅkhapālajātake ekadoṇikanāvappamāṇaṃ.
     Tadā eko bārāṇasivāsī māṇavo takkasilaṃ gantvā
disāpāmokkhācariyassa santike ālambhāyanamantaṃ uggaṇhitvā tena maggena
attano gehaṃ gacchanto mahāsattaṃ disvā ahaṃ imaṃ sappaṃ gahetvā
gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādessāmīti cintetvā
dibbosadhāni gahetvā dibbamantaṃ parivattetvā mahāsattassa santikaṃ
agamāsi. Dibbamantasutakālato paṭṭhāya mahāsattassa kaṇṇesu
Tattasalākappavesanakālo viya jāto matthako sikharena abhimatthiyamāno
viya jāto. So ko nukho esoti bhogantarato sīsaṃ ukkhipitvā
olokento ahituṇḍikaṃ disvā cintesi mama visaṃ mahantaṃ sacāhaṃ
kujjhitvā nāsavātaṃ visajjessāmi etassa sarīraṃ bhasmamuṭṭhi viya
vippakirissati atha me sīlaṃ khaṇḍaṃ bhavissati na taṃ olokessāmīti.
So akkhīni nimmilitvā sīsaṃ bhogantare ṭhapesi.
Ahituṇḍikabrāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ
mahāsattassa sarīre okkhipi. Osadhānañca mantassa cānubhāvena
kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya jāto. Atha
naṃ so naṅguṭṭhe gahetvā ākaḍḍhitvā dīghato nipajjāpetvā
ajapadadaṇḍena uppīḷento dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā
nippīḷi. Mahāsatto mukhaṃ vivari. Athassa mukhe kheḷaṃ okkhipitvā
osadhamantaṃ katvā dante bhindi. Mukhaṃ lohitassa pūri. Mahāsatto
attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummiletvā
olokanamattaṃpi na kari. Sopi nāgarājānaṃ dubbalaṃ karissāmīti
naṅguṭṭhato paṭṭhāyassa aṭṭhīni cuṇṇiyamāno viya sakalasarīraṃ madditvā
paṭṭakaveṭhimaṃ nāma veṭhesi tantakamajjanaṃ nāma majji naṅguṭṭhe
gahetvā dussapothimaṃ nāma pothesi. Mahāsattassa sakalasarīraṃ
lohitamakkhitaṃ ahosi. So mahāvedanaṃ adhivāsesi. Athassa
dubbalabhāvaṃ ñatvā vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā
paccantagāmaṃ netvā mahājanassa majjhe kīḷāpesi. Nīlādīsu vaṇṇesu
Vaṭṭacaturassādīsu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo
icchati mahāsatto taṃ tadeva katvā naccati phaṇasataṃpi phaṇasahassaṃpi
karotiyeva. Mahājano pasīditvā bahuṃ dhanaṃ adāsi. Ekadivasameva
kahāpaṇasahassaṃ sahassagghanake ca parikkhāre labhi. Brāhmaṇo
āditova sahassaṃ labhitvā visajjessāmīti cintesi. Taṃ pana dhanaṃ
labhitvā paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ
rājarājamahāmattānaṃ santike bahudhanaṃ labhissāmīti sakaṭañca sukhayānakañca
gahetvā sakaṭe parikkhāre ca ṭhapetvā sukhayānake nisinno mahantena
parivārena mahāsattaṃ gāmanigamādīsu kīḷāpento bārāṇasiyaṃ
uggasenassa rañño santike kīḷāpetvā visajjessāmīti agamāsi. So
maṇḍuke māretvā nāgarañño deti. Nāgarājā punappunaṃ
esa maṃ nissāya māressati taṃ na khādissāmīti taṃ na khādati.
Athassa madhulāje adāsi. Mahāsatto sacāhaṃ gocaraṃ gaṇhissāmi
antopeḷāya eva maraṇaṃ bhavissatīti tepi na khādati. Brāhmaṇo
mahāsattena bārāṇasiṃ patvā dvāragāmesu kīḷāpento bahudhanaṃ
labhi. Rājāpi naṃ pakkosāpetvā amhākaṃ kīḷāpehīti āha.
Sādhu deva sve paṇṇarase tumhākaṃ kīḷāpessāmīti. Rājā sve
nāgarājā rājaṅgaṇe naccissati mahājano sannipatitvā passatūti
bheriñcārāpetvā punadivase rājaṅgaṇaṃ alaṅkārāpetvā brāhmaṇaṃ
pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā cittatthare peḷaṃ
ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane
Nisīdi. Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahājanā
sakabhāvena saṇṭhāretuṃ asakkontā celukkhepasatasahassāni pavattenti.
Bodhisattassa upari sattaratanavassaṃ vassi. Tassa gahitassa māso
sampūri. Ettakaṃ kālaṃ nirāhārova ahosi.
     Sumanā aticirāyati me piyasāmiko idānissa idha
anāgacchantassa māso sampuṇṇo kinnu kho kāraṇanti gantvā
pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā ahituṇḍikena
gahito bhavissatīti ñatvā nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā
mahāsattassa gahitaṭṭhānañca kilamitaṭṭhānañca disvā roditvā kanditvā
paccantagāmaṃ gantvā pucchitvā taṃ pavuttiṃ sutvā bārāṇasiṃ gantvā
rājadvāre parisamajjhe ākāse rodamānā aṭṭhāsi. Mahāsatto
naccantova ākāsaṃ olokento taṃ disvā lajjito peḷaṃ pavisitvā
nipajji. Rājā tassa peḷaṃ paviṭṭhakāle kinnu kho kāraṇanti
itocītoca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gāthamāha
        kā nu vijjurivābhāsi       osadhī viya tārakā
        devatā nusi gandhabbī       na taṃ maññāmi mānusīti.
     Tattha na taṃ maññāmi mānusīti ahantaṃ mānusīti na maññāmi
tayā devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti.
     Idāni tesaṃ vacanapaṭivacanagāthā honti
        namhi devī na gandhabbī      na mahārāja mānusī
        nāgakaññāsmi bhaddante     atthenamhi idhāgatā.
                Vibbhantacittā kupitindriyāsi
                nettehi te vārigaṇā savanti
                kinte naṭṭhaṃ kiṃ pana patthayānā
                idhāgatā nāri tadiṃgha brūhi.
                Yamuggatejo uragoti cāhu
                nāgoti naṃ āhu manussaloke
                tamaggahī puriso jīvikattho
                taṃ bandhanā muñca patī mameso.
                Kathanvayaṃ balaviriyūpapanno
                hatthatthamāgacchi vanibbakassa
                akkhāhi me nāgakaññe tamatthaṃ
                kataṃ vijānemu gahītanāgaṃ.
                Nagaraṃpi nāgo bhasmaṃ kareyya
                tathāhi so balaviriyūpapanno
                dhammañca nāgo apacāyamāno
                tasmā parakkamma tapo karotīti.
     Tattha atthenamhīti ahaṃ ekakāraṇaṃ paṭicca idhāgatā.
Kupitindriyāti kiliṭṭhaindriyā. Vārigaṇāti assubindughaṭā.
Uragoti cāhūti uragoti cāyaṃ mahājano kathesi. Tamaggahī
purisoti ayaṃ puriso taṃ nāgarājānaṃ jīvikatthāya aggahesi.
Vanibbakassāti imassa vanibbakassa purisassa kathaṃ nu esa mahānubhāvo
Samāno hatthatthaṃ āgatoti pucchi. Dhammañcāti pañcasīladhammaṃ
uposathavāsadhammañca garuṃ karonto viharati tasmā iminā purisena
gahitopi sacāhaṃ imassa upari nāsavātaṃ visajjessāmi bhasmamuṭṭhi
viya vippakirissati evaṃ me sīlaṃ bhijjissatīti sīlabhedabhayena
parakkamma taṃ dukkhaṃ adhivāsetvā tapo karoti viriyameva
karotīti āha.
     Rājā pana kathaṃ paneso iminā gahitoti pucchi. Athassā
ācikkhantī gāthamāha
                cātuddasī paṇṇarasī ca rājā
                catuppathe sammati nāgarājā
                tamaggahī puriso jīvikattho
                taṃ bandhanā muñca patī mamesoti.
     Tattha catuppatheti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammike
caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsaṃ vasanto
nipajjīti attho. Taṃ bandhanāti taṃ evaṃ dhammikaṃ guṇavantaṃ
nāgarājānaṃ etassa dhanaṃ datvā peḷabandhanā pamuñcāti.
     Evañca pana vatvā punapi taṃ yācantī dve gāthā abhāsi
        soḷasitthīsahassāni       āmuttamaṇikuṇḍalā
        vārigehe sayā nārī    tāpi taṃ saraṇaṃ gatā.
                Dhammena mocehi asāhasena
                gāmena nikkhena gavaṃ satena
                Ossaṭṭhakāyo urago carātu
                puññatthiko muñcatu bandhanasmāti.
     Tattha soḷasitthīsahassānīti mā tvaṃ esa yo vā so vā
daliddanāgoti maññittha etassa hi ettakā sabbālaṅkārapaṭimaṇḍitā
itthiyova sesā sampattī apparimāṇāti dasseti.
Vārigehe sayāti udakacchadanaṃ udakagabbhaṃ katvā tattha sayanasīlā.
Ossaṭṭhakāyoti nissaṭṭhakāyo hutvā. Carātūti caratu.
     Atha naṃ rājā tisso gāthā abhāsi
                dhammena mocemi asāhasena
                gāmena nikkhena gavaṃ satena
                ossaṭṭhakāyo urago carātu
                puññatthiko muñcatu bandhanasmā.
        Dammi nikkhasataṃ ludda       thūlañca maṇikuṇḍalaṃ
        caturassañca pallaṅkaṃ       ummārapupphasannibhaṃ.
        Dve ca sādisiyo bhariyā   usabhañca gavaṃ sataṃ
                ossaṭṭhakāyo urago carātu
                puññatthiko muñcatu bandhanasmāti.
     Tattha luddāti rājā uragaṃ mocetuṃ ahituṇḍikaṃ āmantetvā
tassa dātabbaṃ deyyadhammaṃ desento evamāha. Gāthā pana
heṭṭhā vuttatthāyeva.
     Atha naṃ luddako āha
                vināpi dānā tava vacanaṃ janinda
                muñcemi naṃ uragaṃ bandhanasmā
                ossaṭṭhakāyo urago carātu
                puññatthiko muñcatu bandhanasmāti.
     Tattha tava vacananti mahārāja vināpi dānena tava vacanameva
amhākaṃ garu. Muñcemi nanti muñcissāmi etanti vadati.
     Evañca pana vatvā mahāsattaṃ peḷato nīhari. Nāgarājā
nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇena
alaṅkatasarīro hutvā paṭhaviṃ bhinditvā viya nikkhanto aṭṭhāsi.
Sumanā ākāsā otaritvā tassa santike ṭhitā. Nāgarājā
añjaliṃ paggayha rājānaṃ namassamāno aṭṭhāsi.
     Tamatthaṃ pakāsento satthā dve gāthā abhāsi
        mutto campeyyako nāgo  rājānaṃ etadabravi
        namo te kāsirājatthu     namo te kāsivaḍḍhana
        añjaliṃ te paggaṇhāmi     passeyyaṃ me nivesanaṃ.
                Addhā hi dubbissāsametamāhu
                yaṃ mānuso vissase amānusamhi
                sace ca maṃ yācasi etamatthaṃ
                dakkhemu te nāga nivesanānīti.
     Tattha passeyyaṃ me nivesananti mama nivesanaṃ campeyyanāgabhavanaṃ
ramaṇīyaṃ passitabbayuttakaṃ taṃ te ahaṃ dassetukāmo taṃ sabalavāhano
gantvā passa narindāti vadati .  dubbissāsanti dubbissāsanīyaṃ.
Sace cāti sace maṃ yācasi passeyyāma te nivesanāni apica
kho na taṃ saddahāmīti vadati.
     Atha naṃ saddahāpetuṃ sapathaṃ karonto mahāsatto dve gāthā
abhāsi
                sacepi vāto girimāvaheyya
                cando ca suriyo ca chamā tapeyyuṃ
                sabbā ca najjo paṭisotaṃ vaheyyuṃ
                na tvevāhaṃ rāja musā bhaṇeyyaṃ.
                Nabhaṃ phaleyya udadhi visusse
                saṃvatteyya bhūtadharā basundharā
                siluccayo meru samūlamubbahe
                na tvevāhaṃ rāja musā bhaṇeyyanti.
     Tattha saṃvatteyya bhūtadharā basundharāti ayaṃ bhūtadharāti ca
vasundharāti ca saṃkhyaṃ gatā mahāpaṭhavī kilañjaṃ viya saṃvatteyya.
Samūlamubbaheti evaṃ mahāsinerupabbato samūlo uṭṭhāya purāṇapuṇṇaṃ
viya ākāse ubbahe pakkhandeyya.
     So mahāsattena evaṃ vutte asaddahanto punapi tameva gāthaṃ
vatvā
                Addhā hi dubbissāsametamāhu
                yaṃ mānuso vissase amānusamhi
                sace ca maṃ yācasi etamatthaṃ
                dakkhemu te nāga nivesanānīti
tvaṃ mayā kataguṇaṃ jānituṃ arahasi saddahituṃ pana yuttabhāvaṃ vā
ayuttabhāvaṃ vā ahaṃ jānissāmīti pakāsento itaraṃ gāthamāha
                tumhe khottha ghoravisā uḷārā
                mahātejā khippakopāva hotha
                mama kāraṇā bandhanasmā pamutto
                ahosi no jānitave katānīti.
     Tattha uḷārāti uḷāravisā. Jānitaveti jānituṃ.
     Atha naṃ saddahāpetuṃ puna sapathaṃ karonto mahāsatto gāthamāha
                so paccataṃ niraye ghorarūpe
                mā kāyikaṃ sātamalattha kiñci
                peḷāya bandho maraṇaṃ upetu
                yo tādisaṃ kammakataṃ na jāneti.
     Tattha paccatanti paccatu. Kammakatanti katakammaṃ evaṃ
guṇakārakaṃ tumhādisaṃ yo na jānāti so evarūpo hotūti vadati.
     Athassa rājā saddahitvā thutiṃ karonto gāthamāha
                saccappaṭiññā tavamesa hotu
                akkodhano hohi anūpanāhī
                Sabbañca te nāgakulaṃ supaṇṇā
                aggīva gimhāsu vivajjayantūti
     tattha tavamesa hotūti tava esā paṭiññā saccā hotu. Aggīva
gimhāsu vivajjayantūti yathā manussā gimhakāle santāpaṃ anicchantā
jalamānaṃ aggiṃ vivajjayanti evaṃ vivajjayantu dūratova pariharantu.
     Mahāsattopi rañño thutiṃ karonto itaraṃ gāthamāha
                anukampasī nāgakulaṃ janinda
                mātā yathā suppiya ekaputtaṃ
                ahañca te nāgakulena saddhiṃ
                kāhāmi veyyāvaṭikaṃ uḷāranti.
     Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senāgamanasajjaṃ kātuṃ
āṇāpento gāthā abhāsi
                yojentu ve rājarathe sucitte
                kambojake assatare sudante
                nāge ca yojentu suvaṇṇakappane
                dakkhemu nāgassa nivesanānīti.
     Tattha kambojake assatare sudanteti susikkhite kambojaraṭṭhasambhave
assatare yojentu.
     Itarā abhisambuddhagāthā
                bherīmudiṅgā paṇavā ca saṅkhā
                āvajjayiṃsu uggasenarañño
                Pāyāsi rājā bahu sobhamāno
                purakkhato nārigaṇassa majjheti.
     Tattha bahu sobhamānoti bhikkhave so bārāṇasirājā soḷasahi
nārīsahassehi purakkhato parivārito tassa nārīgaṇassa majjhe
bārāṇasito nāgabhavanaṃ gacchanto ativiya sobhamāno pāyāsi.
     Tassa nagarā nikkhamanakāleyeva mahāsatto attano ānubhāvena
nāgabhavanaṃ sabbaratanamayapākārañca dvāraṭṭālake ca dissamānarūpe
katvā nāgabhavanagāmimaggaṃ alaṅkatapaṭiyattaṃ māpesi. Rājā saparivāro
tena maggena nāgabhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañca pāsāde
ca addasa.
     Tamatthaṃ pakāsento satthā āha
        suvaṇṇacittakaṃ bhūmiṃ         addakkhi kāsivaḍḍhano
        suvaṇṇamaye ca pāsāde    veḷuriyaphalakatthate.
        Sa rājā pāvisi byamhaṃ    campeyyassa nivesanaṃ
        ādiccavaṇṇūpanibhaṃ         kaṃsavijjūpabhassaraṃ.
        Nānārukkhehi sañchannaṃ     nānāgandhasamīritaṃ
        so pāvekkhi kāsirājā   campeyyassa nivesanaṃ.
        Paviṭṭhasmiṃ kāsiraññe      campeyyassa nivesane
        dibbā turiyā pavajjiṃsu     nāgakaññā ca naccayuṃ.
                Taṃ nāgakaññā caritaṃ gaṇena
                anvāruhī kāsirājā pasanno
                Nisīdi sovaṇṇamayamhi pīṭhe
                sāpassaye candanasāralitteti.
     Tattha suvaṇṇacittakanti suvaṇṇavālukāya santhataṃ. Byamhanti
alaṅkatanāgabhavanaṃ. Campeyyassāti nāgabhavanaṃ pavisitvā
campeyyanāgarājassa nivesanaṃ pāvisi. Kaṃsavijjūpabhassaranti meghamukhe
suvaṇṇasataraṃsivijju viya obhāsamānaṃ. Nānāgandhasamīritanti nānāvidhehi
dibbagandhehi anusañcaritaṃ. Caritaṃ gaṇenāti taṃ nivesanaṃ nāgakaññānaṃ
gaṇena caritaṃ anucaritaṃ. Candanasāralitteti dibbasāracandanena
anulitte.
     Tattha nisinnamattassevassa nānaggarasasampannadibbabhojanaṃ
upanāmesuṃ. Tathā soḷasannaṃ itthīsahassānaṃ sesarājaparisāya ca. So ca
sattāhamattaṃ sapariso dibbannapānādīni paribhuñjitvā dibbehi
kāmaguṇehi abhiramitvā sukhasayane nisinno mahāsattassa yasaṃ vaṇṇetvā
nāgarāja kasmā pana tvaṃ evarūpaṃ sampattiṃ pahāya manussaloke
vammikamatthake nipajjitvā uposathavāsaṃ vasīti pucchi. Sopissa kathesi.
     Tamatthaṃ pakāsento satthā āha
                so tattha bhutvā ca atho ramitvā
                campeyyakaṃ kāsirājā avoca
                vimānaseṭṭhāni imāni tuyhaṃ
                ādiccavaṇṇāni pabhassarāni
                Netādisaṃ atthi manussaloke
                kimatthiyaṃ nāga tapo karosi.
                Tā kambukāyūradharā suvatthā
                vaṭṭaṅgulī tambatalūpapannā
                paggayha pāyenti anomavaṇṇā
                netādisaṃ atthi manussaloke
                kimatthiyaṃ nāga tapo karosi.
                Najjova temā puthulomamacchā
                ādāsasakuntābhirudā sutitthā
                netādisaṃ atthi manussaloke
                kimatthiyaṃ nāga tapo karosi.
                Koñcā mayūrā diviyā ca haṃsā
                vaggussarā kokilā sampatanti
                netādisaṃ atthi manussaloke
                kimatthiyaṃ nāga tapo karosi.
                Ambā ca sālā tilakā ca jambuyo
                uddālakā pāṭaliyo ca phullā
                netādisaṃ atthi manussaloke
                kimatthiyaṃ nāga tapo karosi.
                Imā ca te pokkharaññā samantato
                dibyā ca gandhā satataṃ sampavāyanti
                Netādisaṃ atthi manussaloke
                kimatthiyaṃ nāga tapo karosi.
                Na puttahetu na dhanassa hetu
                āyuno vāpi janinda hetu
                manussayoniṃ abhipatthayāno
                tasmā parakkamma tapo karomīti.
     Tattha tāti soḷasasahassanāgakaññā sandhāyāha. Kambukāyūradharāti
suvaṇṇābharaṇadharā. Vaṭṭaṅgulīti pavālaṅkurasadisavaṭṭaṅgulī.
Tambatalūpapannāti abhirattehi hatthapādatalehi samannāgatā. Pāyentīti
dibbapānaṃ ukkhipitvā taṃ pāyenti. Puthulomamacchāti puthulapattehi
nānāmacchehi samannāgatā. Ādāsasakuntābhirudāti ādāsasaṅkhātehi
sakuṇehi abhirudā. Sutitthāti sundaratitthā. Diviyā ca haṃsāti
dibbahaṃsā ca. Sampatantīti manuññaravaṃ ravantā rukkhato rukkhaṃ
sampatanti. Dibyā gandhāti tāsu pana pokkharaṇīsu satataṃ dibyā
gandhā pavāyanti. Abhipatthayānoti patthayanto vicarāmi. Tasmāti
tena kāraṇena parakkamma viriyaṃ paggahetvā tapo karomi uposathaṃ
karomi uposathaṃ upavasāmīti.
     Evaṃ vutte rājā mahāsattassa thutiṃ karonto gāthamāha
                tvaṃ lohitakkho vihatantaraṃso
                alaṅkato kappitakesamassu
                Surosito lohitacandanena
                gandhabbarājāva disā pabhāsasi.
                Deviddhipattosi mahānubhāvo
                sabbehi kāmehi samaṅgibhūto
                pucchāmi taṃ nāgarāje tamatthaṃ
                seyyo ito kena manussalokoti.
     Tattha surositoti suvilitto.
     Athassa ācikkhanto nāgarājā āha
                janinda nāññatra manussalokā
                suddhi vā saṃvijjati saṃyamo vā
                ahañca laddhāna manussayoniṃ
                kāhāmi jātimaraṇassa antanti.
     Tattha suddhi vāti mahārāja aññatra manussalokā
amatanibbānasaṅkhātā suddhi vā sīlasaṃyamo vā natthi. Antanti manussayoniṃ
laddhā jātijarāmaraṇassa antaṃ karissāmīti tapo karomīti.
     Taṃ sutvā rājā gāthamāha
                addhā have sevitabbā sapaññā
                bahussutā ye bahuṭhānacintino
                nāriyo ca disvāna tvañca nāga
                kāhāmi puññāni anappakānīti.
     Tattha nāriyo cāti imā tava nāgakaññāyo ca tvañca
disvā bahupuññāni karissāmīti vadati.
     Atha naṃ nāgarājā āha
                addhā have sevitabbā sapaññā
                bahussutā ye bahuṭhānacintino
                nāriyo ca disvāna mamañca rāja
                karohi puññāni anappakānīti.
     Tattha karohīti kareyyāsi mahārājāti.
     Evaṃ vutte uggaseno gantukāmo hutvā nāgarāja ciraṃ
vasimhā gamissāmāti āpucchi.
     Atha naṃ mahāsatto tenahi mahārāja yāvadicchakaṃ dhanaṃ
gaṇhāhīti dhanaṃ dassento āha
                idañca me jātarūpaṃ pahūtaṃ
                rāsī suvaṇṇassa ca tālamattā
                ito haritvā sovaṇṇagharāni kāraya
                rūpiyassa ca pākāraṃ karontu.
                Muttānañca vāhasahassāni pañca
                veḷuriyamissānaṃ ito haritvā
                antepure bhūmiyaṃ santharantu
                nikkaddamā hehiti nīrajā ca.
                Etādisaṃ āvasa rājaseṭṭha
                vimānaseṭṭhaṃ bahu sobhamānaṃ
                bārāṇasiṃ nagaraṃ iddha phītaṃ
                rajjañca kāresi anomapaññāti.
     Tattha rāsīti tesu tesu ṭhānesu tālappamāṇā rāsiyo.
Sovaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ sante antepure
bhūmi nikkaddamā ca nīrajā ca bhavissati. Etādisanti evarūpaṃ
suvaṇṇamayaṃ rajaṭamayaṃ pākāraṃ muttāveḷuriyasanthataṃ bhūmibhāgaṃ. Phītanti
phītaṃ eva bārāṇasinagaraṃ āvasa. Anomapaññāti alāmakapañña.
     Rājā tassa kathaṃ sutvā adhivāsesi. Mahāsatto nāgabhavane
bheriñcārāpetvā sabbe rājapurisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ
dhanaṃ gaṇhantūti rañño ca anekehi sakaṭasatehi dhanaṃ pesesi.
Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato.
Tato paṭṭhāya kira jambūdīpatalaṃ sahiraññaṃ jātaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā
nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi
tadā ahituṇḍiko devadatto ahosi sumanā rāhulamātā ahosi
uggaseno sārīputto ahosi campeyyanāgarājā pana ahamevāti.
                   Campeyyajātakaṃ niṭṭhitaṃ.
                         Dasamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 41 page 111-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2270              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2270              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]