ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Bhallātikajātakaṃ
     bhallātiko nāma ahosi rājāti idaṃ satthā jetavane viharanto
mallikaṃ deviṃ ārabbha kathesi.
     Tassā kira ekadivasaṃ raññā saddhiṃ sayanaṃ nissāya kalaho
hoti. Rājā kujjhitvā taṃ na olokesi. Sā cintesi nanu
Tathāgato rañño mayi kuddhabhāvaṃ na jānātīti. Satthā taṃ
kāraṇaṃ ñatvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya
pavisitvā rañño gehadvāraṃ gato. Rājā paccuggamanaṃ katvā
pattaṃ gahetvā satthāraṃ pāsādaṃ āropetvā paṭipāṭiyā bhikkhusaṅghaṃ
nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena āhārena parivisitvā
bhattakiccāvasāne ekamantaṃ nisīdi. Satthā kiṃ nukho mahārāja
mallikā na paññāyatīti pucchitvā attano sukhamadamattāyāti vutte
nanu mahārāja tvaṃ pubbe kinnarayoniyaṃ nibbattetvā ekarattiṃ
kinnariyā vinā hutvā satta vassasatāni paridevamāno vicarasīti vatvā
tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ bhallātiko nāma rājā rajjaṃ kārento
aṅgārapakkamigamaṃsaṃ khādissāmīti rajjaṃ amaccānaṃ niyyādetvā
sannaddhapañcāvudho susikkhitakoleyyasunakhagaṇaparivuto nagarā nikkhamitvā himavantaṃ
pavisitvā anugaṅgaṃ gantvā uparigaṅgaṃ abhiruhituṃ asakkonto ekaṃ
gaṅgaṃ otiṇṇanadiṃ disvā tadanusārena gacchanto migasūkarādayo
vadhitvā aṅgārapakkamaṃsaṃ khādanto uccaṭṭhānaṃ abhiruhi. Tattha
ramaṇīyā nadikā. Sā paripuṇṇakāle thanappamāṇodakā hutvā
sandati. Aññadā jannukappamāṇodakā hoti. Tattha nānappakārakā
macchakacchapā vicaranti. Udakapariyante rajaṭapaṭṭavaṇṇā
vālukā ubhosu tīresu nānāpupphaphalabhritavinamitā rukkhā pupphaphalarasamattehi
nānāvihaṅgamabhamaragaṇehi samparikiṇṇā vividhamigasaṅghanisevitā
Sītacchāyā. Evaṃ ramaṇiyāya hemavatiyā nadiyā tīre dve kinnarā
aññamaññaṃ āliṅgitvā paricumbitvā nānappakārehi paridevantā
rodanti. Rājā tassā nadiyā tīrena gandhamādanaṃ abhiruhanto te
kinnare disvā kinnu kho ete evaṃ paridevanti pucchissāmi
neti cintetvā sunakhe oloketvā accharaṃ pahari.
Susikkhitakoleyyakasunakhā tāya saññāya vanagumbaṃ pavisitvā urena nipajjiṃsu.
So tesaṃ paṭisallīnabhāvaṃ ñatvā dhanukalāpañceva sesāvudhāni ca
rukkhaṃ nissāya ṭhapetvā padasaddaṃ akaronto sanikaṃ tesaṃ santikaṃ
gantvā kiṃkāraṇā tumhe rodathāti kinnare pucchi.
     Tamatthaṃ pakāsento satthā tisso gāthā abhāsi
                bhallātiko nāma ahosi rājā
                raṭṭhaṃ pahāya migavaṃ acāri so
                agamā girivaraṃ gandhamādanaṃ
                supupphitaṃ kiṃpurisānuciṇṇaṃ.
                Sālūrasaṅghañca nisedhayitvā
                dhanukalāpañca so nikkhamitvā
                upāgami vacanaṃ vattukāmo
                yatthaṭṭhitā kiṃpurisā ahesuṃ.
                Himaccaye hemavatāya tīre
                kimidhaṭṭhitā mantayavho abhiṇhaṃ
                Pucchāmi vo mānusadehavaṇṇe
                kathaṃ vo jānanti manussaloketi.
     Tattha sālūrasaṅghanti sunakhagaṇaṃ. Himaccayeti catunnaṃ hemantamāsānaṃ
atikkame. Hemavatāyāti imissā hemavatiyā nadiyā tīreti.
     Rañño vacanaṃ sutvā kinnaro tuṇhī ahosi. Kinnarī pana
raññā saddhiṃ sallapi
                mallagiriṃ paṇḍalakantikūṭaṃ
                sītodake anucarāma najjo
                migā manussāva nibhāsavaṇṇā
                jānanti no kiṃpurisāti luddāti.
     Tattha mallagirinti samma luddaka mayaṃ imaṃ mallagiriñca paṇḍarakañca
tikūṭañca imā ca najjo anuvicarāma. Mālāgirintipi pāṭho.
Nibhāsavaṇṇāti nibhāsasamānavaṇṇā dissamānasarīrāti attho.
     Tato rājā tisso gāthā abhāsi
                sukiccharūpaṃ paridevayavho
                āliṅgito cāsi piyo piyāya
                pucchāmi vo mānusadehavaṇṇe
                kimidhā vane rodatha appatītā.
                Sukiccharūpaṃ paridevayavho
                āliṅgito cāsi piyo piyāya
                Pucchāmi vo mānusadehavaṇṇe
                kimidhā vane vilapatha appatītā.
                Sukiccharūpaṃ paridevayavho
                āliṅgito cāsi piyo piyāya
                pucchāmi vo mānusadehavaṇṇe
                kimidhā vane socatha appatītāti.
     Tattha sukiccharūpanti suṭṭhu dukkhappattā viya hutvā. Āliṅgito
cāsi piyo piyāyāti tayā tava piyo āliṅgito ca āsi.
Āliṅgiyo cāsītipi pāṭho ayamevattho. Kimidhā vaneti kiṃkāraṇā
idha vane antarantarā āliṅgitvā paricumbitvā piyakathaṃ kathetvā
puna appatītā rodathāti.
     Tato parā ubhinnaṃpi allāpasallāpagāthā honti
                mayekarattaṃ vippavasimha ludda
                akāmakā aññamaññaṃ sarantā
                tamekarattaṃ anutappamānā
                socāma sā ratti puna na hessati.
                Yamekarattaṃ anutappathetaṃ
                dhanaṃva naṭṭhaṃ pitarañca petaṃ
                pucchāmi vo mānusadehavaṇṇe
                kathaṃ vināvāsamakampayittha.
                Yamimaṃ nadiṃ passasi sīghasotaṃ
                nānādumacchadanaṃ selakulaṃ
                taṃ me piyo uttarivassakāle
                mamañca maññe anubandhatīti.
                Ahañca aṅkolakaṃ ocināmi
                adhimuttaṃ sattaliyodhikañca
                piyo ca me hehiti māladhārī
                ahañca naṃ mālinī ajjhupessaṃ.
                Ahañcidaṃ kuravakaṃ ocināmi
                uddālakā pātalī sindhuvāritā
                piyo ca me hehiti māladhārī
                ahañca naṃ mālinī ajjhupessaṃ.
                Ahañca sālassa supupphitassa
                oceyya pupphāni karomi mālaṃ
                piyo ca me hehiti māladhārī
                ahañca naṃ mālinī ajjhupessaṃ.
                Ahañca sālassa supupphitassa
                oceyya pupphāni karomi bhāraṃ
                idañca no hehiti santharatthaṃ
                yatthajjimaṃ viharissāma rattiṃ.
                Ahañca kho aggaluṃ candanañca
                silāya piṃsāmi pamattarūpā
                piyo ca me hehiti rositaṅgo
                ahañca naṃ rositā ajjhupessaṃ.
                Athāgamā salilaṃ sīghasotaṃ
                nudaṃ sāle salale kaṇṇikāre
                āpūrathe tena muhuttakena
                sāyaṃ nadī āsi mayā suduttarā.
                Ubhosu tīresu mayaṃ tadā ṭhitā
                sampassantā ubhayo aññamaññaṃ
                sakiṃpi rodāma sakiṃ hasāma
                kicchena no agamā sambarī sā.
                Pāto ca kho uggate suriyamhi
                catukkaṃ nadiṃ uttariyāna ludda
                āliṅgiyā aññamaññaṃ mayaṃ ubho
                sakiṃpi rodāma sakiṃ hasāma.
                Tīhūnakaṃ satta satāni ludda
                yamidha mayaṃ vippavasimha pubbe
                vassekimaṃ jīvitaṃ bhūmipāla
                konīdha kantāya vinā vaseyya.
                Āyuñca vo kīvatako nu samma
                sacepi jānātha vadetha āyuṃ
                anussavā vuddhito āgamā vā
                akkhātha me taṃ avikampamānā.
                Āyuñca no vassasahassa ludda
                na cantarā pāpako atthi rogo
                appadukkhaṃ sukhameva bhiyyo
                avītarāgā vijahāma jīvitanti.
     Tattha mayekarattanti mayaṃ ekarattaṃ. Vippavasimhāti vippayuttā
hutvā vasimhā. Anutappamānāti anicchamānānaṃ na no
ekaratto atīto ekarattaṃ anucintayamānā. Puna na hessatīti
puna na bhavissati na gamissati. Dhanaṃva naṭṭhaṃ pitarañca petanti dhanaṃ
vā naṭṭhaṃ pitaraṃ vā mātaraṃ vā petaṃ kālakataṃ nukho tumhe
cintayamānā kena kāraṇena taṃ ekarattaṃ vināvāsaṃ akappayittha idaṃ
me ācikkhathāti pucchati. Yamimanti yaṃ imaṃ. Selakulanti dvinnaṃ
selakulānaṃ antare sandamānaṃ. Vassakāleti ekassa meghassa uṭṭhāya
vassanakāle amhākaṃpi imasmiṃ vanasaṇḍe rattivasenapi carantānaṃ
eko megho uṭṭhahi atha me piyasāmiko kinnaro maṃ pacchato
āgacchatīti maññamāno etaṃ nadiṃ uttarīti āha. Ahañcāti ahaṃ
panetassa ca paratīraṃ gatabhāvaṃ ajānantī supupphitāni aṅkolakādīni
pupphāni ocināmi. Tattha sattaliyodhikañcāti kuṇḍalapupphañca
Suvaṇṇayodhikañca ocinantī pana piyo ca me māladhārī bhavissati
ahañca naṃ mālinī hutvā ajjhupessanti iminā kāraṇena ocināmi.
Uddālakā pātalī sindhuvāritāti imepi mayā ocitāyevāti vadati.
Oceyyāti ocinitvā. Aggaluṃ candanañcāti kāḷāgaluñca
rattacandanañca. Rositaṅgoti vilittasarīro. Rositāti vilittā hutvā.
Ajjhupessanti sayane upagamissāmi. Nudaṃ sāle salale kaṇṇikāreti
etāni mayā ocinitvā tīre ṭhapitāni pupphāni nudantaṃ harantaṃ.
Suduttarāti tassā hi orimatīre ṭhitakāleyeva nadiyā udakaṃ āgataṃ taṃ
khaṇaññeva suriyo aṭṭhamito vijjulatā niccharanti kinnarā nāma
udakabhīrukā honti iti sā otarituṃ na visahi tenāha sāyaṃ
nadī āsi mayā suduttarāti. Sampassantāti vijjulatāniccharaṇakāle
passantā. Rodāmāti andhakārakāle apassantā rodāma
vijjulatāniccharaṇakāle passantā hasāma. Sambarīti ratti. Catukkanti
tucchaṃ. Uttariyānāti uttaritvā. Tīhūnakanti tīhi ūnāni
sattavassasatāni. Yamidha mayanti yaṃ kālaṃ idha mayaṃ vippavasimhā. Sā
ito tīhi ūnāni sattavassasatāni hontīti vadati. Vassekimanti
vassaṃ ekaṃ imaṃ tumhākaṃ ekameva vassasataṃ imaṃ jīvitanti vadati.
Konīdhāti evaṃ parittakajīvite ko nu idha kantāya vinā bhaveyya
ayuttaṃ vā piyabhariyāya vinā bhavitunti vadati. Kīvatako nūti rājā
kinnariyā vacanaṃ sutvā imesaṃ āyuppamāṇaṃ pucchissāmi nanti
cintetvā tumhākaṃ kittako āyūti pucchati. Anussavāti sace
Vo kassaci vadantassa vā sutaṃ mātāpitūnaṃ vuḍḍhānaṃ mahallakānaṃ
santike āgamo atthi atha me tato anussavā vuddhito āgamā
vā etaṃ avikampamānā akkhātha. Na cantarāti amhākaṃ
vassasahassaṃ āyu antarā ca no pāpako jīvitantarāyakaro rogopi
natthi. Avītarāgāti aññamaññaṃ avigatapemāva hutvā.
     Taṃ sutvā rājā ime hi nāma tiracchānagatā hutvā ekarattiṃ
vippayogena sattavassasatāni rodantā vicaranti ahaṃ pana tiyojanasatike
rajje mahāsampattiṃ pahāya araññe viharāmi aho akiccakārimhīti
tatova nivatto bārāṇasiṃ gantvā kinte mahārāja
himavante acchariyaṃ diṭṭhanti amaccehi puṭṭho sabbaṃ ārocetvā
tato paṭṭhāya dānādīni dadanto bhoge bhuñji.
         Tamatthaṃ pakāsento satthā āha
                idañca sutvāna amānusānaṃ
                bhallātiko itaraṃ jīvitanti
                nivattatha migavadhaṃ acāri
                adāsi dānāni abhuñji bhogeti.
Imaṃ gāthaṃ vatvā puna ovadanto dve gāthā abhāsi
                idañca sutvāna amānusānaṃ
                sammodatha mā kalahaṃ akattha
                mā vo tappi attakammāparādho
                yathāpi te kiṃpurisekarattaṃ.
                Idañca sutvāna amānusānaṃ
                sammodatha mā vivādaṃ akattha
                mā vo tappi attakammāparādho
                yathāpi te kiṃpurisekarattanti.
     Tattha amānusānanti kinnarānaṃ. Attakammāparādhoti attano
kammadoso. Kiṃpurisekarattanti yathā te kiṃpurise ekarattaṃ
vināppakato attano kammadoso tappi tathā tumhepi mā tappīti
attho.
     Mallikā devī tathāgatassa dhamamadesanaṃ sutvā uṭṭhāyāsanā
añjaliṃ paggayha dasabalassa thutiṃ karontī osānagāthamāha
                vividha adhimanā suṇāmihaṃ
                vacanapathaṃ tava atthasañhitaṃ
                muñcaṃ giraṃ nudaseva me daraṃ
                samaṇa sukhāvaha jīva me ciranti.
     Tattha vividha adhimanā suṇāmihanti bhante tumhehi vividhehi
nānākāraṇehi alaṅkaritvā desitaṃ dhammadesanaṃ ahaṃ adhimanā
pasannacittā hutvā suṇāmi. Vacanapathanti taṃ taṃ tumhehi vuttaṃ
vividhavacanaṃ. Muñcaṃ giraṃ nudaseva me daranti kaṇṇasukhaṃ madhuraṃ giraṃ
muñcanto mama hadaye sokadarathaṃ nudasiyeva harasiyeva. Samaṇa
sukhāvaha jīva me ciranti bhante buddhasamaṇa dibbamānusalokiyalokuttarasukhāvaha
mama sāmi dhammarāja ciraṃ jīvāti.
     Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggasaṃvāsaṃ vasi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kinnaro kosalarājā ahosi kinnarī mallikā devī bhallātikarājā
pana ahamevāti.
                   Bhallātikajātakaṃ niṭṭhitaṃ.
                        Aṭṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 41 page 86-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1769              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1769              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8534              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9001              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]