ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   11. Sādhinarājajātakaṃ.
     Abbhūto vata lokasminti idaṃ satthā jetavane viharanto
uposathike upāsake ārabbha kathesi.
     Tadā hi satthā upāsakā porāṇakapaṇḍitā attano
uposathakammaṃ nissāya manussasarīreneva devalokaṃ gantvā ciraṃ vasiṃsūti
vatvā atītaṃ āhari
     atīte mithilānagare sādhinonāma rājā dhammena rajjaṃ kāresi
so catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo
kāretvā sakalajambūdīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi.
Devasikaṃ cha satasahassāni valañjanakaṃ dhanaṃ gacchati. Pañca
Sīlāni rakkhati uposathaṃ upavasati. Raṭṭhavāsinopi tassa ovāde
ṭhatvā dānādīni puññāni katvā matamatā devanagareyeva nibbattiṃsu
sudhammadevasabhaṃ pūretvā nisinnā devā rañño sīlādiguṇameva
vaṇṇayanti. Taṃ sutvā sesadevā rājānaṃ daṭṭhukāmāva ahesuṃ.
Sakko devarājā tesaṃ manaṃ viditvā āha sādhinarājānaṃ daṭṭhukāmāti.
Āma devāti. So mātaliṃ āṇāpesi gaccha vejayantarathaṃ yojetvā
sādhinarājānaṃ ānehīti. So sādhūti sampaṭicchitvā rathaṃ yojetvā
vedeharaṭṭhaṃ agamāsi. Tadā puṇṇamīdivaso hoti. Mātali
manussānaṃ sāyamāsaṃ bhuñjitvā dvāre sukhakathāya sannisinnakāle
candamaṇḍalena saddhiṃ rathaṃ pesesi. Manussā dve candā
uṭṭhitāti vadantā pana candamaṇḍalaṃ ohāya rathaṃ āgacchantaṃ
disvā nāyaṃ cando eso ratho devaputtopi paññāyati kassetaṃ
manomayasindhavayuttaṃ dibbarathaṃ āneti na aññassa amhākaṃ rañño
bhavissati rājā hi no dhammiko dhammarājāti somanassajātā hutvā
añjaliṃ paggayha ṭhitā paṭhamaṃ gāthamāhaṃsu
          abbhūto vata lokasmiṃ         uppajji lomahaṃsano
          dibbo ratho pāturahu         vedehassa yasassinoti.
     Tassattho abbhūto vata tesaṃ amhākaṃ rājā lokasmiṃ lomahaṃsano
uppajji yassa dibbo ratho pāturahosi vedehassa yasassinoti.
     Mātali rathaṃ ānetvā manussesu mālādīni pūjentesu tikkhattuṃ
nagaraṃ padakkhiṇaṃ katvā rañño nivesanadvāraṃ gantvā rathaṃ nivattetvā
Pacchābhāgena sīhapañjaraummāre ṭhapetvā ārohaṇasajjaṃ katvā
aṭṭhāsi. Taṃ divasampi rājā dānasālaṃ oloketvā iminā niyāmeneva
dānaṃ dethāti āṇāpetvā uposathaṃ samādāya divasaṃ vītināmetvā
amaccagaṇaparivuto alaṅkatamahātale pācīnasīhapañjarābhimukho dhammayuttaṃ
kathaṃ kathento nisinno hoti. Atha naṃ mātali rathābhirūhaṇatthaṃ
nimantetvā ādāya agamāsi.
     Tamatthaṃ pakāsento satthā imā gāthā abhāsi
          devaputto mahiddhiko         mātali devasārathi
          nimantayittha rājānaṃ          vedehaṃ mithilaggahaṃ
          ehimaṃ rathamāruyha           rāja seṭṭha disampati
          devā dassanakāmā te       tāvatiṃsā saindakā
          dassamānā hi te devā      sudhammāyaṃ samacchare.
          Tato ca rājā sādhino       pamukho rathamāruhi
          sahassayuttaṃ abhiruyha          agā devāna santike
          sahassayuttaṃ hayavāhiṃ          dibbayānamadhiṭṭhito
          yāyamāno mahārājā        addasa devasabhaṃ idaṃ.
          Taṃ devā paṭinandiṃsu          disvā rājānamāgataṃ
          svāgatante mahārāja        atho te adurāgataṃ
          nisīdadāni rājisi            devarājassa santike.
          Sakkopi paṭinandittha          vedehaṃ mithilaggahaṃ
          nimantayittha kāmehi          āsanena ca vāsavo
          Sādhu khosi anuppatto        āvāsaṃ vasavattinaṃ
          vasa devesu rājisi          sabbakāmasamiddhisu
          tāvatiṃsesu devesu          bhuñja kāme amānuseti.
     Tattha samacchareti acchanti. Agā devāna santiketi devānaṃ
santikaṃ agamāsi tasmiṃ hi rathaṃ abhirūhitvā ṭhite ratho ākāsaṃ
pakkhandi so mahājanassa olokentasseva antaradhāyi mātali rājānaṃ
devalokaṃ ānesi taṃ disvā devatā ca sakko ca haṭṭhatuṭṭhā paccuggamanaṃ
katvā paṭisanthāraṃ kariṃsu tamatthaṃ dassetuṃ taṃ devātiādi vuttaṃ.
Tattha paṭinandiṃsūti punappunaṃ nandiṃsu. Āsanena cāti rājānaṃ
āliṅgitvā idha nisīdāti attano paṇḍukambalasilāsanena ca kāmehi
ca nimantesi upaḍḍharajjaṃ datvā ekāsane nisīdāpesi.
     Tassa sakkena devaraññā dasayojanasahassaṃ devanagaraṃ aḍḍhatiyā
ca devaccharakoṭiyo vejayantapāsādañca majjhe bhinditvā dinnaṃ
sampattiṃ anubhavantassa manussagaṇanāya satta vassasatāni atikkantāni.
Tena attabhāvena devaloke vasati. Puññānaṃ khīṇakāle
anabhirati uppannā tasmā sakkena saddhiṃ sallapanto gāthamāha
                   ahaṃ pure saggagato ramāmi
                   naccehi gītehi ca vāditehi
                   sodānipajja na ramāmi sagge
                   āyunnu khīṇaṃ maraṇassa santike
                   udāhu muḷhosmi janindaseṭṭhāti.
     Tattha āyunnu khīṇanti kiṃ nu mama sarīre jīvitindriyaṃ khīṇaṃ udāhu
upacchedakakammavasena maraṇasanti ke jātanti pucchi. Janindaseṭṭhāti
janindānaṃ devānaṃ seṭṭhāti.
     Atha naṃ sakko āha
                   na tāyu khīṇo maraṇañca dūre
                   na cāpi muḷho naravīra seṭṭha
                   tuyhañca puññāni parittakāni
                   yesaṃ vipākaṃ idha vedayittho
          vasa devānubhāvena          rāja seṭṭha disampati
          tāvatiṃsesu devesu          bhuñja kāme amānuseti.
     Tattha parittakānīti idaṃ tena attabhāvena devaloke
vipākadāyakāni puññāni sandhāya vuttaṃ itarāni pana tassa puññāni
paṭhaviyaṃ paṃsuviya appamāṇāni. Vasa devānubhāvenāti ahaṃ te attano
puññāni majjhe bhinditvā dassāmi mamānubhāvena vasāti.
     Taṃ samassāsento āha
          sādhu khosi anuppatto        āvāsaṃ vasavattinaṃ
          vasa devesu rājisi          sabbakāmasamiddhisu
          tāvatiṃsesu devesu          bhuñja kāme amānuseti.
     Atha naṃ paṭikkhipanto mahāsatto āha
          yathā yācittakaṃ yānaṃ         yathā yācittakaṃ dhanaṃ
          evaṃ sampadamevetaṃ          yaṃ parato dānapaccayā
          Na cāhametaṃ icchāmi         yaṃ parato dānapaccayā
          sayaṃ katāni puññāni          taṃ me āveṇiyaṃ dhanaṃ
          sohaṃ gantvā manussesu       kāhāmi kusalaṃ bahuṃ
          dānena samacariyāya          saṃyamena damena ca
          yaṃ katvā sukhito hoti        na ca pacchānutappatīti.
     Tattha yaṃ parato dānapaccayāti yaṃ parena dinnattā labbhati taṃ
yācittakasadisameva hoti yācittakaṃ hi tuṭṭhakāle denti kuddhakāle
acchinditvā gaṇhantīti. Samacariyāyāti kāyādīhi pāpassa
akaraṇena. Saṃyamenāti sīlasaṃyamena. Damenāti indriyadamanena.
Yaṃ katvāti yaṃ karitvā sukhitoceva hoti na ca pacchānutappati
tathārūpameva kammaṃ karissāmīti.
     Athassa vacanaṃ sutvā sakko mātaliṃ āṇāpesi gaccha
sādhinarājānaṃ mithilaṃ netvā uyyāne otārehīti. So tathā
akāsi. Rājā tasmiṃyeva uyyāne caṅkamati. Atha naṃ uyyānapālo
disvā taṃ upasaṅkamitvā vanditvā pucchitvā taṃ sañjānitvā
gantvā nāradassa rañño ārocesi. So ca rañño āgamanabhāvaṃ
sutvā uyyānapāla tvaṃ purato gantvā uyyānaṃ sajjitvā tassa
ca mayhañca dve āsanāni paññāpehīti taṃ uyyānapālaṃ uyyojesi.
So tathā akāsi. Atha naṃ rājā pucchi kassa dve āsanāni
paññāpesīti. Ekaṃ tumhākaṃ ekaṃ amhākaṃ raññoti āha.
Atha rājā ko añño satto mama santike āsane nisīdissatīti
Vatvā ekasmiṃ nisīditvā ekasmiṃ pāde ṭhapesi. Nāradarājā
āgantvā tassa pāde vanditvā ekamantaṃ nisīdi. So kirassa
sattamova nattā. Tadā kirassa satāyukakālova ahosi. Mahāsatto
pana attano puññabalena ettakaṃ kālaṃ vītināmesi. So nāradassa
rañño hatthe gahetvā uyyāne vicaranto tisso gāthā abhāsi
          imāni tāni khettāni        imaṃ nikkhaṃ sukuṇḍalaṃ
          imā tā haritānupā         imā najjā savantiyo
          imā tā pokkharaṇiyo rammā   cākavākūpakujjitā
          maṇḍālakehi sañchannā        padumuppalakehi ca
          yassimāni mamāyiṃsu           kataraṃ nu te disaṃ gatā.
                   Tāni khettāni so bhūmibhāgo
                   te me ārāmavanūpacārā
                   tameva mayhaṃ janataṃ apassato
                   suññañca me nārada khāyate disāti.
     Tattha khettānīti bhūmibhāge sandhāyāha. Imaṃ nikkhanti imaṃ tādisameva
udakaniddhamanaṃ. Sukuṇḍalanti sobhaṇena musalapavesanakuṇḍalena samannāgataṃ.
Haritānupāti udakaniddhamanassa ubhosu passesu haritatiṇasañchannā
anupā bhūmiyo. Yassimāni mamāyiṃsūti tāta nārada ye mama
upaṭṭhākā ca orodhā ca imasmiṃ uyyāne mahantena yasena
mayā saddhiṃ vicarantā imāni ṭhānāni mamāyiṃsu piyāyiṃsu.
Kataraṃ nu te disaṃ gatāti kattha ṭhāne te pesitā.
Tāni khettānīti imasmiṃ uyyāne tāneva etāni uparopakā-
virūhaṇaṭṭhānāni. Te me ārāmavanūpacārāti ime teyeva
ārāmavanūpacārā vihārabhūmiyoti attho.
     Atha naṃ nārado āha
                    deva tumhākaṃ devalokaṃ
                    gatānaṃ idāni satta vassasatāni
                    ahaṃ vo sattamo nattā
                    tumhākaṃ upaṭṭhākā sabbe
                    maraṇamukhaṃ pattā idaṃ vo
                    attano santakaṃ rajjaṃ anubhavathāti.
Rājā tāta nārada nāhaṃ idhāgacchanto rajjatthāya āgato puñña-
karaṇatthāyamhi āgato ahaṃ puññameva karissāmīti vatvā gāthā āha
           diṭṭhā mayā vimānā       obhāsentā catuddisā
           sammukhā devarājassa       tidasānañca sammu khā.
           Vutthaṃ me bhavanaṃ dibyaṃ       bhuttā kāmā amānusā
           tāvatiṃsesu devesu        sabbakāmasamiddhisu.
           Sohaṃ etādisaṃ hitvā      puññāyamhi idhāgato
           puññañceva carissāmi       nāhaṃ rajjena atthiko.
           Adaṇḍāvacaraṃ maggaṃ         sammāsambuddhadesitaṃ
           taṃ maggaṃ paṭipajjissaṃ        yena gacchanti subbatāti.
     Tattha vutthaṃ me bhavanaṃ dibyanti vejayantaṃ sandhāyāha.
Sohaṃ etādisanti tāta nārada sohaṃ buddhañāṇena aparichindiyaṃ
evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaraṇatthāya idhāgato.
Adaṇḍāvacaranti adaṇḍehi nikkhittadaṇḍasatthehi avacaritabbaṃ
sammādiṭṭhipurekkhāraṃ aṭṭhaṅgikaṃ maggaṃ. Subbatāti yena maggena
subbatā sabbaññū buddhā gacchanti ahampi agatapubbaṃ disaṃ gantuṃ
bodhitale nisīditvā tameva maggaṃ paṭipajjissāmīti.
     Evaṃ bodhisatto imā gāthā sabbaññutañāṇe khipitvā
kathesi. Atha naṃ nārado punapi āha rajjaṃ yeva anusāsāti.
Tāta na me rajjenattho satta vassasatāni niṭṭhitadānaṃ sattāheneva
dātukāmomhīti. Nārado sādhūti tassa vacanaṃ sampaṭicchitvā
mahādānaṃ paṭiyādesi. Rājā sattāhaṃ mahādānaṃ datvā sattame
divase kālaṃ katvā tāvatiṃsabhavaneyeva nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā vasitabbayuttakaṃ
uposathakammannāmāti dassetvā saccāni pakāsetvā jātakaṃ
samodhānesi (saccapariyosāne tesu uposathikesu keci sotāpattiphale
keci sakadāgāmiphale keci anāgāmiphale keci arahattaphale patiṭṭhahiṃsu)
tadā nāradarājā sārīputto mātali ānando ahosi sakko
anuruddho sesaparisā buddhaparisā sādhinarājā pana ahamevāti.
                 Sādhinarājajātakaṃ ekādasamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 354-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7226              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7226              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1994              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7758              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8152              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8152              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]