ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page35.

5 Pānīyajātakaṃ. Mitto mittassāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Ekasmiṃ hi samaye sāvatthivāsino pañcasatā gihisahāyakā tathāgatassa dhammadesanaṃ sutvā pabbajitvā upasampadaṃ pattā anto koṭṭhisaṇṭhāgāre vasantā aḍḍharattikasamaye kāmavitakkaṃ vitakkesuṃ. Sabbaṃ heṭṭhā vuttanayeneva vitthāretabbaṃ. Bhagavato āṇattiyā panāyasmatā ānandena bhikkhusaṅghe sannipātite satthā paññattāsane nisīditvā anodissakaṃ katvā kāmavitakkaṃ vitakkayitthāti avatvā sabbasaṅgāhikavasena bhikkhave kileso khuddakonāma natthi bhikkhunānāma uppannuppannā kilesā niggahetabbā porāṇakapaṇḍitā anuppanne buddhe kilese niggahetvā paccekabuddhañāṇaṃ pattāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikaraṭṭhe ekasmiṃ gāmake dve sahāyā pānīyatumbāni ādāya vanakhettaṃ gantvā ekamante ṭhapetvā khettaṃ koṭetvā pipāsitakāle āgantvā pānīyaṃ pivanti. Tesu eko pānīyatthāya āgantvā attano pānīyaṃ rakkhanto itarassa tumbato pivitvā sāyaṃ araññā nikkhamitvā nhāyitvā ṭhito atthi nukho me kāyadvārādīhi ajja kiñci pāpaṃ katanti upadhārento thenetvā pānīyassa pivanabhāvaṃ disvā saṃvegappatto hutvā ayaṃ taṇhā vaḍḍhamānā maṃ apāyesu

--------------------------------------------------------------------------------------------- page36.

Khipissati imaṃ kilesaṃ niggahessāmīti pānīyassa thenetvā pivanabhāvaṃ ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā paccekabuddhañāṇaṃ nibbattetvā paṭiladdhaguṇaṃ āvajjento aṭṭhāsi. Atha naṃ itaro nhāyitvā uṭṭhito ehi samma gharaṃ gacchāmāti āha. Gaccha tvaṃ mama gharena kiccaṃ natthi paccekabuddhānāma mayanti. Paccekabuddhānāma tumhādisā na hontīti. Atha naṃ kīdisā hontīti. Dvaṅgulakesā kāsāvavatthanivasanā uttarahimavante nandamūlakapabbhāre vasantīti. So sīsaṃ parāmasi. Taṃ khaṇaññevassa gihiliṅgaṃ antaradhāyi. Rattadupaṭṭaṃ nivatthameva vijjulatāsadisaṃ kāyabandhanaṃ bandhameva alattakapaṭalavaṇṇaṃ uttarāsaṅgacīvaraṃ ekaṃsaṃ katameva meghavaṇṇaṃ paṃsukulacīvaraṃ dakkhiṇaṃsakūṭe ṭhapitameva bhamaravaṇṇo mattikāpatto vāmaṃsakūṭe laggitova ahosi. So ākāse ṭhatvā dhammaṃ desetvā uppatitvā nandamūlakapabbhāreyeva otari. Aparopi kāsikagāmeyeva kuṭumbiko āpaṇe nisinno ekaṃ purisaṃ attano bhariyaṃ ādāya gacchantaṃ disvā taṃ uttamarūpadharaṃ itthiṃ indriyāni bhinditvā oloketvā puna cintesi ayameva lobho vaḍḍhamāno maṃ apāyesu khipissatīti saṃvegamānaso vipassanaṃ vaḍḍhetvā paccekabuddhañāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā nandamūlakapabbhārameva gato. Aparāpi kāsikagāmavāsinoyeva dve pitāputtā ekato maggaṃ paṭipajjiṃsu. Aṭavīmukhe vanacorā ṭhitā honti. Te pitāputte labhitvā puttaṃ gahetvā dhanaṃ āharitvā tava puttaṃ

--------------------------------------------------------------------------------------------- page37.

Gaṇhāti pitaraṃ visajjenti dve bhātaro labhitvā kaniṭṭhaṃ gahetvā jeṭṭhakaṃ visajjenti ācariyantevāsike labhitvā ācariyaṃ gahetvā antevāsikaṃ visajjenti. Antevāsiko sippalobhena dhanaṃ āharitvā ācariyaṃ gahetvā gacchati. Atha te pitāputtā tattha corānaṃ ṭhitabhāvaṃ ñatvā tvaṃ maṃ pitāti mā vada ahaṃpi taṃ puttoti na vakkhāmīti katikaṃ katvā corehi gahitakāle tumhe aññamaññaṃ kiṃ hothāti puṭṭhā na kiñci homāti sampajānamusāvādaṃ kariṃsu. Tesu aṭavito nikkhamitvā sāyaṃ nhāyitvā ṭhitesu putto attano sīsaṃ sodhento taṃ musāvādaṃ disvā idaṃ pāpaṃ vaḍḍhamānaṃ maṃ apāyesu khipissati imaṃ kilesaṃ niggahessāmīti vipassanaṃ vaḍḍhetvā paccekabuddhañāṇaṃ nibbattetvā ākāse ṭhito pitu dhammaṃ desetvā nandamūlakapabbhārameva gato. Aparopi kāsikagāmeyeva eko gāmabhojako pāṇaghāṭanaṃ kārāpesi. Atha naṃ balikammakāle mahājano sannipatitvā āha sāmi mayaṃpi migasukarādayo māretvā yakkhānaṃ balikammaṃ karissāma balikammakālo esoti. Tumhākaṃ pubbe karaṇaniyāmeneva karothāti. Manussā ettake pāṇe mārentā mamevekassa vacanena mārayiṃsūti kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā paccekabuddhañāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā nandamūlakapabbhārameva gato. Aparopi kāsikaraṭṭheyeva gāmabhojako majjavikayaṃ nivāretvā sāmi pubbe imasmiṃ kāle

--------------------------------------------------------------------------------------------- page38.

Surāchaṇonāma hoti kiṃ karomāti mahājanena vutto tumhe porāṇikaniyāmeneva karothāti āha. Manussā chaṇaṃ katvā suraṃ pivitvā kalahaṃ karontā hatthapāde bhañjitvā sīsaṃ bhinditvā kaṇṇaṃ chinditvā bahudaṇḍena bajjhiṃsu. Gāmabhojako te disvā cintesi mayi ananujānante ime etaṃ dukkhaṃ na vindeyyunti. So ettakena kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā appamattā hothāti ākāse ṭhatvā dhammaṃ desetvā nandamūlakapabbhārameva gato. Aparabhāge pañca paccekabuddhā bhikkhācāratthāya bārāṇasidvāre otaritvā sunivatthā supārutā pāsādikehi abhikkamādīhi piṇḍāya carantā rājadvāraṃ sampāpuṇiṃsu. Rājā te disvā pasannacitto rājanivesanaṃ pavesetvā pāde dhovitvā gandhatelena makkhetvā paṇītena khādanīyena bhojanīyena parivisitvā ekamantaṃ nisīditvā bhante tumhākaṃ paṭhamavaye pabbajjā sobhati imasmiṃ vaye pabbajantā kathaṃ kāmesu ādīnavaṃ passatha kiṃ vo ārammaṇaṃ ahosīti pucchi. Te tassa kathentā gāthamāhaṃsu mitto mittassa pānīyaṃ adinnaṃ paribhuñjisaṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. Paradārañca disvāna chando me upapajjatha tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ.

--------------------------------------------------------------------------------------------- page39.

Pitaraṃ me mahārāja corā agaṇhi kānane tesāhaṃ pucchito jānaṃ aññathā naṃ viyākariṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. Pāṇātipātamakaruṃ somayāge upaṭṭhite tesāhaṃ samanuññāsiṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. Surāmerayamadhukā ye janā paṭhamāsu no bahunnaṃ te anatthāya majjapānamakampayuṃ tesāhaṃ samanuññāsiṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahanti. Paccekabuddhā imā paṭipātiyā pañca gāthā abhāsiṃsu. Rājāpi ekamekassa byākaraṇaṃ sutvā bhante ayaṃ pabbajjā tumhākaṃyeva anucchavikāti thutiṃ akāsi. Tattha mitto mittassāti mahārāja ahaṃ ekassa mitto hutvā tassa mittassa santakaṃ pānīyaṃ iminānāma niyāmena paribhuñji. Tasmāti yasmā puthujjanānāma pāpakammaṃ karonti tasmā ahaṃ mā puna akariṃ. Pāpanti taṃ pāpaṃ ārammaṇaṃ katvā pabbajitomhīti. Chandoti mahārāja iminānāma niyāmena mama paradāraṃ

--------------------------------------------------------------------------------------------- page40.

Disvā kāme chando uppajji. Agaṇhīti agaṇhiṃsu. Jānanti tesaṃ corānaṃ ayaṃ kiṃ te hotīti pucchito jānantoyeva na kiñci hotīti aññathā byākāsiṃ. Somayāgeti navachaṇe upaṭṭhite somayāgaṃnāma yakkhabalikammaṃ kariṃsu tasmiṃ upaṭṭhite samanuññāsiṃ. Surāmerayamadhukāti piṭṭhasurādīsu pupphāsavādimerayañca pakkamadhu viya maññamānā. Ye janā paṭhamāsu noti ye no gāme janā paṭhamaṃ evarūpā āsuṃ ahesuṃ. Bahunnaṃ teti te ekadivasaṃ ekasmiṃ chaṇe patte bahunnaṃ anatthāya majjapānaṃ kappayuṃ. Rājā tesaṃ dhammaṃ sutvā pasannacitto cīvarasāṭake ca bhesajjāni ca datvā paccekabuddhe uyyojesi. Tepissa anumodanaṃ katvā tattheva agamaṃsu. Tato paṭṭhāya rājā vatthukāmesu viratto anapekkho hutvā nānaggarasabhojanaṃ bhuñjitvā itthiyo anālapitvā anoloketvā virattacitto uṭṭhāya sirigabbhaṃ pavisitvā nisinno setabhittiyaṃ kasiṇaparikammaṃ katvā jhānaṃ nibbatteti. So jhānappatto kāme garahanto gāthamāha dhiratthusu bahukāme duggandhe bahukaṇṭake yocāhaṃ paṭisevanto nālabhiṃ tādisaṃ sukhanti. Tattha bahukaṇṭaketi bahupaccāmitte. Yo cāti yo ahaṃ ayameva vā pāṭho. Tādisanti etādisaṃ kilesarahitaṃ jhānasukhaṃ. Athassa aggamahesī ayaṃ rājā paccekabuddhānaṃ dhammakathaṃ sutvā ukkaṇṭhitarūpo amhehi saddhiṃ akathetvāva sirigabbhaṃ paviṭṭho

--------------------------------------------------------------------------------------------- page41.

Parigaṇhissāmi tāva nanti cintetvā sirigabbhadvāraṃ gantvā dvāre ṭhitā rañño kāmesu garahantassa udānaṃ sutvā mahārāja tvaṃ kāme garahasi kāmasukhasadisaṃnāma sukhaṃ natthīti kāme sukhaṃ vaṇṇentī itaraṃ gāthamāha mahassādā sukhā kāmā natthi kāmā paraṃ sukhaṃ ye kāme paṭisevanti saggante upapajjareti. Tattha mahassādāti mahārāja ete kāmānāma mahāassādā ito uttariṃ aññaṃ sukhaṃ natthi kāmasevino hi apāye anupagamma sagge nibbattantīti attho. Taṃ sutvā bodhisatto nassa vasali kiṃ kathesi kāmesu sukhaṃnāma kuto atthi vipariṇāmadukkhā hi eteti garahanto sesā gāthā abhāsi appassādā dukkhā kāmā natthi kāmā paraṃ dukkhaṃ ye kāme paṭisevanti nirayante upapajjare. Asi yathā sunisito nettiṃsova supāyiko sattīva urasī khittā kāmā dukkhatarā tato. Aṅgārānaṃva jalitaṃ kāsuṃ sādhikaporisaṃ jālaṃva divasantattaṃ kāmā dukkhatarā tato. Visaṃ yathā halāhalaṃ telaṃ pakkuṭṭhitaṃ yathā tambalohaṃ vilīnaṃva kāmā dukkhatarā tatoti.

--------------------------------------------------------------------------------------------- page42.

Tattha nettiṃsoti nettiso idaṃpi etassa khaggassa nāmaṃ. Dukkhatarāti evaṃ jālitaṅgārakāsuṃ vā divasantattajālaṃ vā paṭiccassa yaṃ dukkhaṃ uppajjati tatopi kāmāyeva dukkhatarāti attho. Anantaragāthāya yathā etāni visādīni dukkhāvahanato dukkhāni evaṃ kāmāpi dukkhā taṃ pana kāmadukkhaṃ itarehi dukkhehi dukkhataranti attho. Evaṃ mahāsatto deviyā dhammaṃ desetvā amacce sannipātetvā bho amaccā tumhe rajjaṃ paṭicchatha ahaṃ pabbajissāmīti vatvā mahājanassa rodantassa paridevantasseva uṭṭhāya ākāse ṭhatvā ovādaṃ datvā anilapatheneva uttarahimavantaṃ gantvā rammaṇīye padese assamaṃ māpetvā isipabbajjaṃ pabbajitvā āyupariyosāne brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave kilesonāma khuddako natthi appamattakopi paṇḍitehi niggahetabboyevāti vatvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu) tadā paccekabuddhā parinibbāyiṃsu devī rāhulamātā ahosi bārāṇasirājā pana ahamevāti. Pānīyajātakaṃ pañcamaṃ. ---------------


             The Pali Atthakatha in Roman Book 40 page 35-42. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=694&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=694&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]