ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     5 Pānīyajātakaṃ.
     Mitto mittassāti idaṃ satthā jetavane viharanto kilesaniggahaṃ
ārabbha kathesi.
     Ekasmiṃ hi samaye sāvatthivāsino pañcasatā gihisahāyakā
tathāgatassa dhammadesanaṃ sutvā pabbajitvā upasampadaṃ pattā anto
koṭṭhisaṇṭhāgāre vasantā aḍḍharattikasamaye kāmavitakkaṃ vitakkesuṃ.
Sabbaṃ heṭṭhā vuttanayeneva vitthāretabbaṃ. Bhagavato āṇattiyā
panāyasmatā ānandena bhikkhusaṅghe sannipātite satthā paññattāsane
nisīditvā anodissakaṃ katvā kāmavitakkaṃ vitakkayitthāti avatvā
sabbasaṅgāhikavasena bhikkhave kileso khuddakonāma natthi bhikkhunānāma
uppannuppannā kilesā niggahetabbā porāṇakapaṇḍitā anuppanne
buddhe kilese niggahetvā paccekabuddhañāṇaṃ pattāti vatvā
atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikaraṭṭhe
ekasmiṃ gāmake dve sahāyā pānīyatumbāni ādāya vanakhettaṃ
gantvā ekamante ṭhapetvā khettaṃ koṭetvā pipāsitakāle
āgantvā pānīyaṃ pivanti. Tesu eko pānīyatthāya āgantvā
attano pānīyaṃ rakkhanto itarassa tumbato pivitvā sāyaṃ araññā
nikkhamitvā nhāyitvā ṭhito atthi nukho me kāyadvārādīhi ajja
kiñci pāpaṃ katanti upadhārento thenetvā pānīyassa pivanabhāvaṃ
disvā saṃvegappatto hutvā ayaṃ taṇhā vaḍḍhamānā maṃ apāyesu
Khipissati imaṃ kilesaṃ niggahessāmīti pānīyassa thenetvā pivanabhāvaṃ
ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā paccekabuddhañāṇaṃ nibbattetvā
paṭiladdhaguṇaṃ āvajjento aṭṭhāsi. Atha naṃ itaro nhāyitvā
uṭṭhito ehi samma gharaṃ gacchāmāti āha. Gaccha tvaṃ mama
gharena kiccaṃ natthi paccekabuddhānāma mayanti. Paccekabuddhānāma
tumhādisā na hontīti. Atha naṃ kīdisā hontīti. Dvaṅgulakesā
kāsāvavatthanivasanā uttarahimavante nandamūlakapabbhāre vasantīti.
So sīsaṃ parāmasi. Taṃ khaṇaññevassa gihiliṅgaṃ antaradhāyi.
Rattadupaṭṭaṃ nivatthameva vijjulatāsadisaṃ kāyabandhanaṃ bandhameva
alattakapaṭalavaṇṇaṃ uttarāsaṅgacīvaraṃ ekaṃsaṃ katameva meghavaṇṇaṃ
paṃsukulacīvaraṃ dakkhiṇaṃsakūṭe ṭhapitameva bhamaravaṇṇo mattikāpatto
vāmaṃsakūṭe laggitova ahosi. So ākāse ṭhatvā dhammaṃ
desetvā uppatitvā nandamūlakapabbhāreyeva otari. Aparopi
kāsikagāmeyeva kuṭumbiko āpaṇe nisinno ekaṃ purisaṃ attano
bhariyaṃ ādāya gacchantaṃ disvā taṃ uttamarūpadharaṃ itthiṃ indriyāni
bhinditvā oloketvā puna cintesi ayameva lobho vaḍḍhamāno
maṃ apāyesu khipissatīti saṃvegamānaso vipassanaṃ vaḍḍhetvā
paccekabuddhañāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā
nandamūlakapabbhārameva gato. Aparāpi kāsikagāmavāsinoyeva dve
pitāputtā ekato maggaṃ paṭipajjiṃsu. Aṭavīmukhe vanacorā ṭhitā honti.
Te pitāputte labhitvā puttaṃ gahetvā dhanaṃ āharitvā tava puttaṃ
Gaṇhāti pitaraṃ visajjenti dve bhātaro labhitvā kaniṭṭhaṃ gahetvā
jeṭṭhakaṃ visajjenti ācariyantevāsike labhitvā ācariyaṃ gahetvā
antevāsikaṃ visajjenti. Antevāsiko sippalobhena dhanaṃ āharitvā
ācariyaṃ gahetvā gacchati. Atha te pitāputtā tattha corānaṃ
ṭhitabhāvaṃ ñatvā tvaṃ maṃ pitāti mā vada ahaṃpi taṃ puttoti na
vakkhāmīti katikaṃ katvā corehi gahitakāle tumhe aññamaññaṃ
kiṃ hothāti puṭṭhā na kiñci homāti sampajānamusāvādaṃ kariṃsu.
Tesu aṭavito nikkhamitvā sāyaṃ nhāyitvā ṭhitesu putto attano
sīsaṃ sodhento taṃ musāvādaṃ disvā idaṃ pāpaṃ vaḍḍhamānaṃ maṃ
apāyesu khipissati imaṃ kilesaṃ niggahessāmīti vipassanaṃ vaḍḍhetvā
paccekabuddhañāṇaṃ nibbattetvā ākāse ṭhito pitu dhammaṃ desetvā
nandamūlakapabbhārameva gato. Aparopi kāsikagāmeyeva eko
gāmabhojako pāṇaghāṭanaṃ kārāpesi. Atha naṃ balikammakāle mahājano
sannipatitvā āha sāmi mayaṃpi migasukarādayo māretvā yakkhānaṃ
balikammaṃ karissāma balikammakālo esoti. Tumhākaṃ pubbe
karaṇaniyāmeneva karothāti. Manussā ettake pāṇe mārentā
mamevekassa vacanena mārayiṃsūti kukkuccaṃ katvā vātapānaṃ nissāya
ṭhitakova vipassanaṃ vaḍḍhetvā paccekabuddhañāṇaṃ nibbattetvā ākāse ṭhito
dhammaṃ desetvā nandamūlakapabbhārameva gato. Aparopi kāsikaraṭṭheyeva
gāmabhojako majjavikayaṃ nivāretvā sāmi pubbe imasmiṃ kāle
Surāchaṇonāma hoti kiṃ karomāti mahājanena vutto tumhe
porāṇikaniyāmeneva karothāti āha. Manussā chaṇaṃ katvā suraṃ
pivitvā kalahaṃ karontā hatthapāde bhañjitvā sīsaṃ bhinditvā kaṇṇaṃ
chinditvā bahudaṇḍena bajjhiṃsu. Gāmabhojako te disvā cintesi
mayi ananujānante ime etaṃ dukkhaṃ na vindeyyunti. So ettakena
kukkuccaṃ katvā vātapānaṃ nissāya ṭhitakova vipassanaṃ vaḍḍhetvā
paccekabodhiñāṇaṃ nibbattetvā appamattā hothāti ākāse ṭhatvā
dhammaṃ desetvā nandamūlakapabbhārameva gato. Aparabhāge pañca
paccekabuddhā bhikkhācāratthāya bārāṇasidvāre otaritvā sunivatthā
supārutā pāsādikehi abhikkamādīhi piṇḍāya carantā rājadvāraṃ
sampāpuṇiṃsu. Rājā te disvā pasannacitto rājanivesanaṃ pavesetvā
pāde dhovitvā gandhatelena makkhetvā paṇītena khādanīyena bhojanīyena
parivisitvā ekamantaṃ nisīditvā bhante tumhākaṃ paṭhamavaye pabbajjā
sobhati imasmiṃ vaye pabbajantā kathaṃ kāmesu ādīnavaṃ passatha
kiṃ vo ārammaṇaṃ ahosīti pucchi. Te tassa kathentā gāthamāhaṃsu
         mitto mittassa pānīyaṃ    adinnaṃ paribhuñjisaṃ
         tena pacchā vijigucchiṃ     taṃ pāpaṃ pakataṃ mayā
         mā puna akaraṃ pāpaṃ      tasmā pabbajito ahaṃ.
         Paradārañca disvāna      chando me upapajjatha
         tena pacchā vijigucchiṃ     taṃ pāpaṃ pakataṃ mayā
         mā puna akaraṃ pāpaṃ      tasmā pabbajito ahaṃ.
         Pitaraṃ me mahārāja      corā agaṇhi kānane
         tesāhaṃ pucchito jānaṃ    aññathā naṃ viyākariṃ
         tena pacchā vijigucchiṃ     taṃ pāpaṃ pakataṃ mayā
         mā puna akaraṃ pāpaṃ      tasmā pabbajito ahaṃ.
         Pāṇātipātamakaruṃ        somayāge upaṭṭhite
         tesāhaṃ samanuññāsiṃ
         tena pacchā vijigucchiṃ     taṃ pāpaṃ pakataṃ mayā
         mā puna akaraṃ pāpaṃ      tasmā pabbajito ahaṃ.
         Surāmerayamadhukā        ye janā paṭhamāsu no
         bahunnaṃ te anatthāya     majjapānamakampayuṃ
         tesāhaṃ samanuññāsiṃ
         tena pacchā vijigucchiṃ     taṃ pāpaṃ pakataṃ mayā
         mā puna akaraṃ pāpaṃ      tasmā pabbajito ahanti.
     Paccekabuddhā imā paṭipātiyā pañca gāthā abhāsiṃsu.
Rājāpi ekamekassa byākaraṇaṃ sutvā bhante ayaṃ pabbajjā
tumhākaṃyeva anucchavikāti thutiṃ akāsi.
     Tattha mitto mittassāti mahārāja ahaṃ ekassa mitto hutvā
tassa mittassa santakaṃ pānīyaṃ iminānāma niyāmena paribhuñji.
Tasmāti yasmā puthujjanānāma pāpakammaṃ karonti tasmā ahaṃ mā
puna akariṃ. Pāpanti taṃ pāpaṃ ārammaṇaṃ katvā pabbajitomhīti.
Chandoti mahārāja iminānāma niyāmena mama paradāraṃ
Disvā kāme chando uppajji. Agaṇhīti agaṇhiṃsu. Jānanti
tesaṃ corānaṃ ayaṃ kiṃ te hotīti pucchito jānantoyeva na
kiñci hotīti aññathā byākāsiṃ. Somayāgeti navachaṇe upaṭṭhite
somayāgaṃnāma yakkhabalikammaṃ kariṃsu tasmiṃ upaṭṭhite samanuññāsiṃ.
Surāmerayamadhukāti piṭṭhasurādīsu pupphāsavādimerayañca pakkamadhu viya
maññamānā. Ye janā paṭhamāsu noti ye no gāme janā paṭhamaṃ
evarūpā āsuṃ ahesuṃ. Bahunnaṃ teti te ekadivasaṃ ekasmiṃ chaṇe
patte bahunnaṃ anatthāya majjapānaṃ kappayuṃ.
     Rājā tesaṃ dhammaṃ sutvā pasannacitto cīvarasāṭake ca bhesajjāni
ca datvā paccekabuddhe uyyojesi. Tepissa anumodanaṃ katvā
tattheva agamaṃsu. Tato paṭṭhāya rājā vatthukāmesu viratto
anapekkho hutvā nānaggarasabhojanaṃ bhuñjitvā itthiyo anālapitvā
anoloketvā virattacitto uṭṭhāya sirigabbhaṃ pavisitvā nisinno
setabhittiyaṃ kasiṇaparikammaṃ katvā jhānaṃ nibbatteti. So jhānappatto
kāme garahanto gāthamāha
         dhiratthusu bahukāme        duggandhe bahukaṇṭake
         yocāhaṃ paṭisevanto      nālabhiṃ tādisaṃ sukhanti.
     Tattha bahukaṇṭaketi bahupaccāmitte. Yo cāti yo ahaṃ
ayameva vā pāṭho. Tādisanti etādisaṃ kilesarahitaṃ jhānasukhaṃ.
     Athassa aggamahesī ayaṃ rājā paccekabuddhānaṃ dhammakathaṃ
sutvā ukkaṇṭhitarūpo amhehi saddhiṃ akathetvāva sirigabbhaṃ paviṭṭho
Parigaṇhissāmi tāva nanti cintetvā sirigabbhadvāraṃ gantvā
dvāre ṭhitā rañño kāmesu garahantassa udānaṃ sutvā mahārāja
tvaṃ kāme garahasi kāmasukhasadisaṃnāma sukhaṃ natthīti kāme sukhaṃ
vaṇṇentī itaraṃ gāthamāha
        mahassādā sukhā kāmā     natthi kāmā paraṃ sukhaṃ
        ye kāme paṭisevanti      saggante upapajjareti.
     Tattha mahassādāti mahārāja ete kāmānāma mahāassādā
ito uttariṃ aññaṃ sukhaṃ natthi kāmasevino hi apāye anupagamma
sagge nibbattantīti attho.
     Taṃ sutvā bodhisatto nassa vasali kiṃ kathesi kāmesu
sukhaṃnāma kuto atthi vipariṇāmadukkhā hi eteti garahanto sesā
gāthā abhāsi
        appassādā dukkhā kāmā   natthi kāmā paraṃ dukkhaṃ
        ye kāme paṭisevanti      nirayante upapajjare.
        Asi yathā sunisito         nettiṃsova supāyiko
        sattīva urasī khittā        kāmā dukkhatarā tato.
        Aṅgārānaṃva jalitaṃ         kāsuṃ sādhikaporisaṃ
        jālaṃva divasantattaṃ         kāmā dukkhatarā tato.
        Visaṃ yathā halāhalaṃ         telaṃ pakkuṭṭhitaṃ yathā
        tambalohaṃ vilīnaṃva          kāmā dukkhatarā tatoti.
     Tattha nettiṃsoti nettiso idaṃpi etassa khaggassa nāmaṃ.
Dukkhatarāti
evaṃ jālitaṅgārakāsuṃ vā divasantattajālaṃ vā paṭiccassa yaṃ dukkhaṃ
uppajjati tatopi kāmāyeva dukkhatarāti attho. Anantaragāthāya
yathā etāni visādīni dukkhāvahanato dukkhāni evaṃ kāmāpi dukkhā
taṃ pana kāmadukkhaṃ itarehi dukkhehi dukkhataranti attho.
     Evaṃ mahāsatto deviyā dhammaṃ desetvā amacce sannipātetvā
bho amaccā tumhe rajjaṃ paṭicchatha ahaṃ pabbajissāmīti vatvā
mahājanassa rodantassa paridevantasseva uṭṭhāya ākāse ṭhatvā
ovādaṃ datvā anilapatheneva uttarahimavantaṃ gantvā rammaṇīye
padese assamaṃ māpetvā isipabbajjaṃ pabbajitvā āyupariyosāne
brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave kilesonāma
khuddako natthi appamattakopi paṇḍitehi niggahetabboyevāti vatvā
saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne
pañcasatā bhikkhū arahatte patiṭṭhahiṃsu) tadā paccekabuddhā parinibbāyiṃsu
devī rāhulamātā ahosi bārāṇasirājā pana ahamevāti.
                    Pānīyajātakaṃ pañcamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 35-42. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=694              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=694              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]