ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   3. Mahāukkusajātakaṃ.
     Ukkā milācā bandhantīti idaṃ satthā jetavane viharanto
mittaganthakaupāsakaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ parijiṇṇakulassa putto sahāyaṃ pesetvā
aññataraṃ kuladhītaraṃ vārāpeti. Atthi panassa uppannaṃ kiccaṃ
niṭṭharaṇasamattho mitto ca sahāyo cāti. Natthīti. Tenahi
mitte tāva ganthetūti vutte tasmiṃ ovāde ṭhatvā paṭhamaṃ tāva
catūhi dovārikehi saddhiṃ mettiṃ akāsi anupubbena nagaraguttikānīka-
mahāmattādīhi saddhiṃ mettiṃ akāsi senāpatināpi uparājenāpi saddhiṃ
mettiṃ akāsi tehi pana saddhiṃ ekato hutvā raññā saddhiṃ
mettiṃ akāsi tato asītiyā mahātherehi saddhiṃ ānandattherena
saddhiṃ ekato hutvā tathāgatena saddhiṃ mettiṃ akāsi. Atha naṃ
satthā saraṇesu ca sīlesu ca patiṭṭhāpesi. Rājāpi etassa
Issariyamadāsi. So mittaganthakoyevāti pākaṭo jāto. Athassa
rājā mahantaṃ gehaṃ datvā āvāhamaṅgalaṃ kāresi. Rājānaṃ ādiṃ
katvā mahājano paṇṇākāre pahiṇi. Athassa bhariyā raññā
pahitaṃ paṇṇākāraṃ uparājassa uparājena pahitaṃ paṇṇākāraṃ
senāpatissāti etenevupāyena sakalanagaravāsino ābandhitvā
gaṇhi. Sattame divase mahāsakkāraṃ katvā dasabalaṃ nimantetvā
pañcasatabhikkhusaṅghassa buddhappamukhassa mahādānaṃ datvā bhattakiccāvasāne
satthārā kathitaṃ anumodanaṃ sutvā ubhopi jāyapatikā sotāpattiphale
patiṭṭhahiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
mittaganthakaupāsako attano bhariyaṃ nissāya tassā vacanaṃ sutvā
sabbehi mettiṃ katvā rañño santikā mahantaṃ sampattiṃ labhi tathāgatena
saddhiṃ mettiṃ katvā ubhopi sotāpattiphale patiṭṭhitāti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idānevesa evaṃ mātugāmaṃ nissāya
mahantaṃ yasaṃ patto pubbepi tiracchānayoniyaṃ nibbatto panesa
etissā vacanena bahūhi ca mettiṃ katvā puttasokato muttoti
vatvā tehi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ete
paccantavāsino yattha yattha bahumaṃsaṃ labhanti tattha tattha gāmaṃ ābandhitvā
araññaṃ caritvā migādayo māretvā maṃsaṃ āharitvā puttadāre
posenti. Tesaṃ gāmato avidūre mahājātasaro atthi. Tassa
Dakkhiṇapasse eko senasakuṇo pacchimapasse ekā senasakuṇikā
uttarapasse sīhamigarājā pācīnapasse ukkusasakuṇarājā vasati
jātasaramajjhe pana uṇṇataṭṭhāne kacchapo vasati. Tadā seno
seniṃ bhariyā me hotīti vadati. Atha naṃ sā āha atthi pana
te koci mittoti. Natthi bhaddeti. Amhākaṃ uppannaṃ bhayaṃ
vā dukkhaṃ vā niṭṭharaṇasamatthaṃ mittaṃ vā sahāyaṃ vā laddhuṃ vaṭṭati
mitte tāva gaṇhāhīti. Kena saddhiṃ mettiṃ karoma bhaddeti.
Pācīnapasse vasantena ukkusarājena uttarapasse sīhena saramajjhe
kacchapena saddhiṃ mettiṃ karohīti. So tassā vacanaṃ sutvā
sampaṭicchitvā tathā akāsi. Tadā te ubhopi vāsaṃ kappetvā
tasmiṃyeva sare ekasmiṃ dīpake kadambarukkho atthi samantā udakena
parikkhitto tasmiṃ kulāvakaṃ katvā paṭivasiṃsu. Tesaṃ aparabhāge
dve potakā jāyiṃsu. Tesaṃ pakkhesu asañjātesuyeva ekadivasaṃ te
jānapadā divasaṃ araññaṃ carantā kiñci maṃsaṃ alabhitvā na sakkā
tucchahatthehi gharaṃ gantuṃ macche vā kacchape vā gaṇhissāmāti
saraṃ otaritvā taṃ dīpaṃ gantvā tassa kadambassa mūle nipajjitvā
makasādīhi khajjamānā tesaṃ palāpanatthāya araṇiṃ matthetvā aggiṃ
nibbattetvā dhūmaṃ kariṃsu. Dhūmo uggantvā sakuṇe pahari.
Sakuṇapotakā viraviṃsu. Jānapadā taṃ sutvā ambho sakuṇapotakānaṃ
saddo uṭṭhetha ukkā bandhatha chātā sayituṃ na sakkoma
sakuṇamaṃsaṃ khāditvāva sayissāmāti vatvā aggiṃ jāletvā ukkā
Bandhiṃsu. Sakuṇikā tesaṃ saddaṃ sutvā ime amhākaṃ potakaṃ
khāditukāmā mayaṃ evarūpassa bhayassa nīharaṇatthāya mitte gaṇhāma
sāmikaṃ ukkusarājassa santikaṃ pesessāmīti cintetvā gaccha sāmi
no puttānaṃ bhayaṃ uppannaṃ ukkusarājassa ārocehīti vatvā
paṭhamaṃ gāthamāha
                ukkā milā cā bandhanti dīpe
                pajā mama khādituṃ paṭṭhayanti
                mittaṃ sahāyañca vadehi senaka
                ācikkha ñātibyasanaṃ dijānanti.
     Tattha milācāti jānapadā. Dīpeti dīpakamhi. Pajā mamanti
mama puttake. Senakāti senakasakuṇaṃ nāmena ālapati. Ñātibyasanaṃ
dijānanti amhākaṃ ñātīnaṃ dijānaṃ idaṃ byasanaṃ ukkusarājassa gantvā
ācikkhāhīti vadati.
     So vegena tassa vasanaṭṭhānaṃ gantvā vassitvā attano
āgatabhāvaṃ jānāpetvā katokāso pavisitvā vanditvā kiṃkāraṇā
āgatosīti puṭṭho āgatakāraṇaṃ dassento dutiyaṃ gāthamāha
                dijo dijānaṃ pavarosi pakkhi ca
                ukkusarāja saraṇaṃ upemi
                pajā mama khādituṃ paṭṭhayanti
                luddhā milācā bhava me sukhāyāti.
     Tattha dijoti tvaṃ dijo ceva dijānaṃ pavaro ca.
     Ukkusarājā senakaṃ mā bhāyīti assāsetvā tatiyaṃ gāthamāha
                mittaṃ sahāyaṃ karonti paṇḍitā
                kāle akāle sukhamesanāya
                karomi te senaka etamatthaṃ
                ariyo hi ariyassa karoti kiccanti.
     Tattha kāle akāleti divā ca rattiṃ ca. Ariyoti idha ācāro
ariyoti adhippeto kimettha ariyanti vadati ācārasampanno hi
ācārasampannassa kiccaṃ karoteva.
     Atha naṃ pucchi kiṃ samma rukkhaṃ abhirūhiṃsu milācāti. Na
tāva abhirūhanti. Ukkāyeva bandhantīti. Tenahi tvaṃ sīghaṃ gantvā
mama sahāyikaṃ assāsetvā mamāgamanabhāvaṃ ācikkhāti. So tathā
akāsi. Ukkusarājāpi āgantvā kadambassa avidūre milācānaṃ
abhirūhaṇaṃ olokento ekasmiṃ rukkhagge nisīditvā ekassa milācassa
abhirūhaṇakāle etasmiṃ kulāvakassa avidūre abhirūḷhe sare nimujjitvā
pakkhehi ca mukhena ca udakaṃ āharitvā ukkāya upari āsiñci
sā nibbāyi. Milācā imañca senakasakuṇaṃ potake cassa
khādissāmāti otaritvā puna ukkaṃ jālāpetvā abhirūhiṃsu. Puna
so udakaṃ vijjhāpesi. Etenupāyena bandhabandhaṃ nibbāpentassevassa
aḍḍharatto jāto. So ativiya kilami. Heṭṭhā udare kilomakaṃ
tanutaṃ gataṃ. Akkhīni rattāni jātāni. Taṃ disvā sakuṇikā
sāmikaṃ āha sāmi ativiya kilanto ukkusarājā etassa thokaṃ
Visamatthāya gantvā kacchaparājassa kathehīti. So taṃ vacanaṃ sutvā
ukkusaṃ upasaṅkamitvā gāthāya ajjhabhāsi
                yaṃ hoti kiccaṃ anukampakena
                ariyassa ariyena kataṃ tayidaṃ
                attānurakkhī bhava mā aḍayha
                lacchāma putte tayi jīvamāneti.
     Tattha tayidanti tayā idaṃ ayameva pāṭhoti.
     So tassa vacanaṃ sutvā sīhanādaṃ nadanto pañcamaṃ gāthamāha
                tameva rakkhāvaraṇaṃ karonto
                sarīrabhedāpi na santassāmi
                karonti hete sakhīnaṃ sakhāro
                pāṇaṃ pajantā satamesa dhammoti.
     Chaṭṭhaṃ pana satthā abhisambuddho hutvā tassa guṇaṃ vaṇṇento
āha
        sudukkaraṃ kammamakāsi        aṇḍajoyaṃ vihaṅgamo
        atthāya kururo putte      aḍḍharatte anāgateti.
     Tattha kururoti ukkusarājā. Putteti senassa putte rakkhanto
tesaṃ atthāya. Aḍḍharatte anāgateti yāva diyaḍḍhayāmā vāyāmaṃ
karonto dukkaraṃ akāsi.
     Senopi ukkusarāja thokaṃ visamāhi sammāti vatvā kacchapassa
santikaṃ gantvā taṃ uṭṭhāpetvā kiṃ samma āgatosīti vutte
Evarūpaṃnāma bhayaṃ uppannaṃ ukkusarājā paṭhamayāmato paṭṭhāya
vāyamanto kilamati tenahi tava santikaṃ āgatosmīti vatvā sattamaṃ
gāthamāha
                cutāpi heke khalitā sakammunā
                mittānukampāya patiṭṭhahanti
                puttā mamattā ca gatimāgatosmi
                atthaṃ caretha mama vāricarāti.
     Tassattho sāmi ekacce hi yasato vā dhanato vā cutāpi
sakammunā khalitāpi mittānaṃ anukampāya patiṭṭhahanti mamañca
puttā attā āturā tenāhaṃ taṃ gatiṃ paṭisaraṇaṃ katvā āgatosmi
puttānaṃ jīvitadānaṃ dadanto atthaṃ me carāhīti.
     Taṃ sutvā kacchapo itaraṃ gāthamāha
                dhanena dhaññena ca attanā ca
                mittaṃ sahāyañca karonti paṇḍitā
                karomi te senaka etamatthaṃ
                ariyo ariyassa karoti kiccanti.
     Athassa putto avidūre nipanno pitu vacanaṃ sutvā mā me
pitā kilamatu kiccaṃ karissāmīti cintetvā navamaṃ gāthamāha
                appossukko tāta tvaṃ nisīda
                putto pitu carati atthacariyaṃ
                Ahaṃ carissāmi tveva atthaṃ
                senassa putte parittāyamānoti.
     Atha naṃ pitā gāthāya ajjhabhāsi
                addhā hi tāta satamesa dhammo
                putto pitūnaṃ care atthacariyaṃ
                appeva maṃ disvāna pavaḍḍhakāyaṃ
                senassa puttā na viheṭhayeyyunti.
     Tattha satamesa dhammoti paṇḍitānaṃ esa dhammo. Puttā
nāti senaputte milācā na heṭhayeyyuṃ.
     Evaṃ vatvā mahākacchapo samma mā bhāyi tvaṃ purato
gaccha idānāhaṃ gamissāmīti taṃ uyyojetvā udake patitvā kalalañca
sevālañca saṅkaḍḍhitvā ādāya dīpakaṃ gantvā aggiṃ vijjhāpetvā
nipajji. Milācā kiṃ no senapotakehi imaṃ kāṇakacchapaṃ parivattitvā
māressāma ayaṃ no sabbesaṃ pahossatīti valliyo uddharitvā
jiyaṃ gatveā nivatthapilotikaṃ vimocetvā tesu tesu ṭhānesu bandhitvā
kacchapaṃ parivattetuṃ na sakkonti. Kacchapopi te ākaḍḍhanto
gantvā gambhīraṭṭhāne udake pati. Tepi kacchapalobhena saddhiṃ
gantvā udakapuṇṇāya kucchiyā kilamantā nikkhamitvā bho ekena
no ukkusena yāva aḍḍharattā ukkā vijjhāpitā idāni iminā
kacchapena udake patitvā udakaṃ pāyetvā mahodarā katamhā puna
aggiṃ katvā aruṇe uggatepi ime senapotake khādissāmāti
Aggiṃ kātuṃ ārabhiṃsu. Sakuṇikā tesaṃ kathaṃ sutvā sāmi ime
yāya kāyacivelāya amhākaṃ putte khāditvāva gamissanti sahāyassa
no sīhassa santikaṃ gacchāti āha. So taṃ khaṇaññeva tassa
santikaṃ gantvā kiṃ avelāya āgatosīti vutte ādito paṭṭhāya
taṃ pavuttiṃ ārocetvā ekādasamaṃ gāthamāha
                pasū manussā migaviriyaseṭṭha
                bhayaṭṭhitā seṭṭhamupagacchanti
                puttā mamattā gatimāgatosmi
                tvaṃ nosi rājā bhava me sukhāyāti.
     Tattha pasūti sabbatiracchāne āha idaṃ vuttaṃ hoti sāmi
migesu viriyena seṭṭho lokasmiṃ sabbe tiracchānāpi manussāpi
bhayaṭṭhitā hutvā seṭṭhaṃ upagacchanti mama ca puttā āturā
svāhaṃ taṃ gatiṃ katvā āgatosmi tvaṃ amhākaṃ rājā sukhāya
me bhavāti.
     Taṃ sutvā sīho gāthamāha
                karomi te senaka etamatthaṃ
                āyāma te taṃ disataṃ vadhāya
                kathaṃ hi viññū pahu sampajāno
                na vāyame attajanassa guttiyāti.
     Tattha taṃ disatanti taṃ disānaṃ samuhaṃ taṃ tava paccatthikagaṇanti
Attho. Pahūti amitte hantuṃ samattho. Sampajānoti mittassa
bhayuppattiṃ jānanto. Attajanassāti attasamassa aṅgasamassa janassa
mittassāti attho.
     Evañca pana vatvā gaccha tvaṃ putte samassāsehīti
taṃ uyyojetvā maṇivaṇṇaṃ udakaṃ maddamāno pāyāsi. Milācā
taṃ āgacchantaṃ disvā kururena tāva amhākaṃ ukkā vijjhāpitā
kacchapenamhākaṃ nivatthapilotikānaṃ assāmikā katā idānipi sīho
no jīvitakkhayameva pāpessatīti maraṇabhayatajjitā yena vā tena vā
palāyiṃsu. Sīho tassa mūlaṃ āgantvā rukkhamūle na kiñci
addasa. Atha naṃ kururo ca kacchapo ca seno ca upasaṅkamitvā
vandiṃsu. So tesaṃ mittānisaṃsaṃ kathetvā ito paṭṭhāya mittadhammaṃ
abhinditvā appamattā hothāti ovaditvā pakkāmi. Tepi
sakaṭṭhānāni gatā. Senasakuṇikā attano puttaṃ oloketvā
mitte nissāya amhehi dārakā laddhāti sukhanisinnasamaye senena
saddhiṃ sallapantī mittadhammapakāsanānāma cha gāthā abhāsi
                mittaṃ kayirātha suhadayañca
                ayirañca kayirātha sukhāgamāya
                nivatthakojova sarebhihantvā
                modāma puttehi samaṅgibhūtā.
        Sakamitta ssa kammena       sahāyassāpalāyino
        kujjantamuppakujjanti        lomahaṃsā hadayaṅgamaṃ.
                Mittaṃ sahāyaṃ adhigamma paṇḍito
                so bhuñjati puttaṃ pasuṃ dhanaṃ vā
                ahañca puttā ca pati ca mayhaṃ
                mittānukampāya samaṅgibhūtā.
                Rājāvatā suravatā ca attho
                sampannasakhissa bhavanti hete
                yo mittavā yasavā uggatatto
                asmiṃ loke modati kāmakāmi.
        Karaṇīyāni mittāni         daliddenāpi senaka
        passa mittānukampāya       samaggamhā sañātake.
        Sūrena balavantena         yo mittaṃ kurute dijo
        evaṃ so sukhito hoti      yathāhaṃ tavañca senakāti.
     Tattha mittañcāti yaṃkañci attano mittañca. Suhadayañcāti
suhadayasahāyañca sāmikaṭṭhānaṃ ayirañca karotheva. Nivatthakojova
sarebhihantvāti ettha kojoti kavaco yathānāma paṭimukkakavaco
sare abhihanati nivāreti evaṃ mayaṃpi mittabalena paccatthike abhihantvā
puttehi saddhiṃ modāmāti vadati. Sakamittassa kammenāti sakassa
mittassa parakkamena. Sahāyassāpalāyinoti sahāyassa apalāyino
migarājassa. Lomahaṃsāti pakkhino amhākaṃ puttakā mañca kujjantaṃ
hadayaṅgamaṃ madhurasaraṃ nicchāretvā upakujjanti. Samaṅgibhūtāti ekaṭṭhāne
ṭhitā. Rājavatā suravatā ca atthoti yassa sīhasadiso rājā
Ukkusakacchapasadisā ca sūrā mittā honti tena rājavatā suravatā
ca attho sakkā pāpuṇituṃ. Bhavanti heteti yo ca sampannasakho
paripuṇṇamittadhammo tassa hete sahāyā bhavanti. Uggatattoti
sirisobhaggena uggatabhāvo. Asmiñca loketi idhalokasaṅkhāte asmiṃ
loke modati. Kāmakāmīti sāmikaṃ ālapati so hi kāme kāmayanto
kāmakāmināma. Samaggamhāti samaggā jātamhā. Sañātaketi
ñātakehi puttehi saddhiṃ.
     Evaṃ sā chahi gāthāhi mittadhammassa guṇaṃ kathesi. Te sabbepi
sahāyakā mittadhammaṃ abhinditvā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa
bhariyaṃ nissāya sukhappatto pubbepi sukhappattoyevāti vatvā jātakaṃ
samodhānesi tadā seno ca senī ca jāyapatikā ahesuṃ puttakacchapo
rāhulo pitā mahāmoggallāno ukkuso sārīputto sīho pana
ahamevāti.
                   Mahāukkusajātakaṃ tatiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 265-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1891              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7603              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]