ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   2. Candakinnarajātakaṃ.
     Upanīyatidaṃ maññeti idaṃ satthā kapilavatthupuraṃ upanissāya
nigrodhārāme viharanto rājanivesane rāhulamātaraṃ ārabbha kathesi.
Idaṃ pana jātakaṃ dūrenidānato paṭṭhāya kathetabbaṃ. Sā panesā
nidānakathā yāva laṭṭhivane uruvelakassapassa sīhanādā apaṇṇakajātake
kathitā. Tato paraṃ yāva kapilavatthugamanā vessantarajātake
āvībhavissati.
     Satthā pana pitu nivesane nisīditvā antarābhattasamaye
mahādhammapālajātakaṃ kathetvā katabhattakicco rāhulamātu nivesane
nisīditvā tassā guṇe kathento candakinnarajātakaṃ kathessāmīti rājānaṃ
pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rāhulamātu nivesanaṭṭhānaṃ
pāyāsi. Tadā tassā pamukhā cattāḷīsasahassanāṭakitthiyo vasanti.
Tāsu khattiyakaññānañceva navutiadhikasahassaṃ. Sā tathāgatassa
āgamanaṃ ñatvā sabbā kāsāyāneva nivāsentūti tāsaṃ
ārocesi. Tā tathā kariṃsu. Satthā āgantvā paññattāsane
nisīdi. Atha tā sabbāpi ekappahāreneva viraviṃsu. Mahāparidevasaddo
Ahosi. Rāhulamātāpi paridevitvā sokaṃ vinodetvā satthāraṃ
vanditvā rājagatena bahumānena sagāravena nisīdi. Tadā rājā
tassā guṇakathaṃ ārabbha bhante mama suṇisā tumhehi kāsāvāni
nivatthānīti sutvā kāsāvāneva nivāsesi mālādīni pariccattānīti
sutvā mālādīni pariccaji uccāsayanamahāsayanāni pariccattānīti
sutvā bhūmisayanāva jātā tumhākaṃ pabbajitakāle vidhavā hutvā
aññehi rājūhi pesitaṃ paṇṇākāraṃ na gaṇhi evaṃ tumhesu
asaṃhiracittā esāti nānappakārena tassā guṇakathaṃ kathesi. Satthā
anacchariyaṃ mahārāja yaṃ esā idāni mama pacchime attabhāve
mayi sasinehā asaṃhiracittā anaññaneyyā bhaveyya tiracchānayoniyaṃ
nibbattāpi mayi asaṃhiracittā anaññaneyyā ahosīti vatvā tena
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kinnarayoniyaṃ nibbatti. Candā nāmassa bhariyā.
Te ubhopi candanāmake rajaṭapabbate vasiṃsu. Tadā bārāṇasīrājā
amaccānaṃ rajjaṃ niyyādetvā dve kāsāvāni nivāsetvā
sannaddhapañcāvudho ekakova himavantaṃ pāvisi. So migavadhaṃ maṃsaṃ
khādanto ekaṃ khuddakanadiṃ anupubbena sañcaranto uddhaṃ abhirūhi.
Candapabbatavāsino kinnarā vassārattasamaye anotaritvā pabbateyeva
vasanti nidāghe otaranti. Tadā so candakinnaro attano
bhariyāya saddhiṃ otaritvā tesu tesu ṭhānesu gandhe vilimpanto
Pupphareṇuṃ khādanto pupphapaṭakena nivāsento pārupanto latādolādīhi
kīḷanto madhurasarena gāyanto taṃ khuddakanadiṃ patvā ekasmiṃ nivattaṭṭhāne
otaritvā udake pupphāni vikīritvā udakakīḷaṃ kīḷitvā pupphapaṭakena
nivāsetvā pārupitvā rajaṭapaṭṭavaṇṇāya bālukāya pupphasayanaṃ
paññāpetvā ekaṃ veḷudaṇḍakaṃ gahetvā sayane nisīdi. Tato
candakinnaro veḷuṃ vādento madhurasaddena gāyi. Candakinnarī
muduhatthe nāmetvā tassāvidūre ṭhitā nacciceva gāyi ca. So
rājā tesaṃ saddaṃ sutvā padasaddaṃ asāvento saṇikaṃ gantvā
paṭicchanne ṭhatvā te kinnare disvā kinnariyā paṭibaddhacitto
hutvā taṃ kinnaraṃ vijjhitvā jīvitakkhayaṃ pāpetvā imāya saddhiṃ
saṃvāsaṃ kappessāmīti cintetvā candakinnaraṃ vijjhi. So
vedanāppatto paridevamāno catasso gāthā abhāsi
        upanīyatidaṃ maññe cande lohitamadena majjāmi
        jahāmi jīvitaṃ pāṇā me cande nirujjhanti.
        Osadhi me dukkhaṃ hadayaṃ me ḍayhate nitamāmi
        tava candiyā socantiyā na naṃ aññehi sokehi.
        Tiṇamiva milāyāmi nadī aparipuṇṇāva sussāmi
        tava candiyā socantiyā na naṃ aññehi sokehi.
        Vassamiva sare pāde assūni vattare mayhaṃ
        tava candiyā socantiyā na naṃ aññehi sokehīti.
     Tattha upanīyatīti sandhivicchedaṃ nīyati. Idanti jīvitaṃ. Pāṇāti
Bhadde cande mama jīvitapāṇā nirujjhanti. Osadhi meti jīvitaṃ
me osīdati. Nitamāmīti atikilamāmi. Tava candiyāti imaṃ mama
dukkhaṃ. Na naṃ aññehi sokehīti atha kho tava candiyā socantiyā
sokahetu yasmā tvaṃ mama viyogena socissasi tasmāti attho.
Tiṇamiva milāyāmīti tattapāsāṇe khittatiṇamiva mūlachinnavanamiva milāyāmīti
vadati. Sare pādeti yathā nāma pabbatapāde patitavassaṃ saritvā
acchinnadhāraṃ vattati.
     Mahāsatto imāhi catūhi gāthāhi paridevitvā pupphasayane
nipannova satiṃ visajjetvā parivatti. Rājāpi ṭhitova. Itarā
mahāsatte paridevante attano ratiyā mattā hutvā tassa viddhabhāvaṃ
na jānāti visaññaṃ pana naṃ parivattitvā nipannaṃ disvā kinnu kho
me sāmikassa dukkhanti upadhārentī pahāramukhato paggharantaṃ lohitaṃ
disvā piyasāmike uppannaṃ balavasokaṃ saṇṭhāretuṃ asakkontī
mahāsaddena paridevi. Rājā kinnaro mato bhavissatīti nikkhamitvā
attānaṃ dassesi. Candā taṃ disvā iminā me corena piyasāmiko
viddho bhavissatīti kampamānā palāyitvā pabbatamatthake ṭhatvā
rājānaṃ paribhāsantī pañca gāthā abhāsi
        pāposi kho rājaputta yo me icchitapatiṃ varākiyā
        vijjha vanamūlasmiṃ yoyaṃ viddho chamā seti.
        Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu rājaputta tava mātā
        yo mayhaṃ hadayasoko kiṃpurisaṃ apekkhamānāya.
        Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu rājaputta tava jāyā
        yo mayhaṃ hadayasoko kiṃpurisaṃ apekkhamānāya.
        Mā ca puttaṃ mā ca patiṃ addakkhi rājaputta tava mātā
        yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi.
        Mā ca puttaṃ mā ca patiṃ addakkhi rājaputta tava jāyā
        yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti.
     Tattha varākiyāti kapaṇāya. Paṭimuccatūti patilabhatu phussatu
pāpuṇātu. Mayhaṃ kāmāhīti mayi kāmena.
     Rājā taṃ pañcahi gāthāhi paridevitvā pabbatamatthake ṭhitaṃyeva
assāsento gāthamāha
        mā tvaṃ cande rodi mā soci vanatimiramattakkhi
        mama tvaṃ hohisi bhariyā rājakule pūjitā nārībhīti.
     Tattha candeti mahāsattassa paridevanakāle nāmassa sutattā
evamāha. Vanatimiramattakkhīti vanatimirapupphasamānakkhi. Pūjitā
nārībhīti soḷasannaṃ itthīsahassānaṃ jeṭṭhakā aggamahesī.
     Candā tassa vacanaṃ sutvā tvaṃ kiṃ vadesīti sīhanādaṃ nadantī
anantaraṃ gāthamāha
        api nūnāhaṃ marissaṃ na capana rājaputta tava hessaṃ
        yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti.
     Tattha api nūnāhanti api ekaṃseneva ahaṃ marissaṃ.
     So tassā vacanaṃ sutvā nicchandarāgo hutvā itaraṃ gāthamāha
        Api bhīruke jīvitukāmake kiṃpurisi gacchasi himavantaṃ
        tālisataggarabhojanā aññe taṃ migā ramissantīti.
     Tattha api bhīruketi atibhīrukajātike. Tālisataggarabhojanāti
tvaṃ tālisapattataggarapattabhojanā migī aññe taṃ migā ramissanti
na tvaṃ rājakule rahā gacchāti naṃ avaca.
     Vatvā capana nirapekkho hutvā pakkāmi. Sā tassa gatabhāvaṃ
ñatvā oruyha mahāsattaṃ āliṅgitvā pabbatamatthakaṃ āropetvā
pabbatatale nipajjāpetvā sīsamassa attano urūsu ṭhapetvā
balavaparidevaṃ paridevamānā dvādasa gāthā abhāsi
        te pabbatā tā ca kaṇḍarā tā ca giriguhāyo
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Yesu pabbatesu mayaṃ ekato abhiramimhā
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Te paṇṇasaṇṭhatā ramaṇīyā vāḷamigehi anucchinnā
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Acchā savantī girinadiyo kusumābhikiṇṇasotāyo
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Nīlāni himavato pabbatassa kūṭāni dassanīyāni
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Pītāni himavato pabbatassa kūṭāni dassanīyāni
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Tambāni himavato pabbatassa kūṭāni dassanīyāni
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Tuṅgāni himavato pabbatassa kūṭāni dassanīyāni
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Setāni himavato pabbatassa kūṭāni dassanīyāni
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Citrāni himavato pabbatassa kūṭāni dassanīyāni
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsi.
        Yakkhagaṇasevite gandhamādane osathehi sañchanne
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.
        Kiṃpurisasevite gandhamādane osathehi sañchanne
        tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsanti.
     Tattha te pabbatāti yesu mayaṃ ekato abhiruhimhā ime te
pabbatā ca kaṇḍarā ca giriguhāyo tattheva ṭhitā tesaṃ ahaṃ idāni
taṃ apassantī kathaṃ kāsaṃ kiṃ karissāmīti tesu pupphaphalapallavādisobhaṃ
taṃ apassantī kathaṃ adhivāsetuṃ sakkhissāmīti paridevati. Paṇṇasaṇṭhatāti
tālisapattādigandhapaṇṇasaṇṭhatā. Acchāti vippasannodakā. Nīlānīti
maṇimayāni. Pītānīti sovaṇṇamayāni. Tambānīti manosilāmayāni.
Tuṅgānīti uccāni tikhiṇaggāni. Setānīti rajaṭamayāni. Citrānīti
sattaratanamissitāni. Yakkhagaṇaseviteti bhummadevatāhi sevite.
     Iti sā dvādasahi gāthāhi paridevitvā mahāsattassa ure
Hatthaṃ ṭhapetvā santāpabhāvaṃ ñatvā cando jīvatiyeva
devatāujjhānakammaṃ katvā jīvitamassa dassāmīti cintetvā kinnu
kho lokapālā nāma natthi udāhu vippavuṭṭhā ādū matā te me
piyasāmikaṃ na rakkhantīti devujjhānakammaṃ akāsi. Tassā sokavegena
sakkassa bhavanaṃ uṇhaṃ ahosi. Sakko āvajjento taṃ kāraṇaṃ
ñatvā brāhmaṇavaṇṇenāgantvā kuṇḍikato udakaṃ gahetvā
mahāsattaṃ siñci. Tāvadeva visaṃ antaradhāyi. Vaṇo rūhi imasmiṃ
ṭhāne viddhotipi na paññāyi. Mahāsatto sukhito uṭṭhāsi.
Candā piyasāmikaṃ taṃ arogaṃ disvā somanassappattā sakkassa
pāde vandantī anantaraṃ gāthamāha
        vande te ayirābrāhme yo me icchitaṃ patiṃ varākiyā
        amatena abhisiñci samāgatasmiṃ piyatamenāti.
     Tattha amatenāti udakaṃ amatanti maññamānā evamāha.
Piyatamenāti piyatarena ayameva pāṭho.
     Sakko tesaṃ ovādaṃ adāsi ito paṭṭhāya candapabbato
oruyha manussapathaṃ mā gamittha idheva vasathāti evañcapana te
ovaditvā sakaṭṭhānameva gato. Candāpi kiṃ no sāmi iminā
saparipanthaṭṭhānena ehi candapabbatameva gamissāmāti vatvā
osānagāthamāha
        vicarāmadāni girivaranadiyo kusumābhikiṇṇasotāyo
        nānādumavasanāyo piyaṃ vadāma aññamaññassāti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepesā mayi asaṃhiracittā anaññaneyyāevāti vatvā jātakaṃ
samodhānesi tadā rājā devadatto ahosi sakko anuruddho candā
rāhulamātā candakinnaro pana ahamevāti.
                  Candakinnarajāta kaṃ dutiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 257-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5230              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5230              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1883              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7539              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7539              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]