ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    8. Takkāriyajātakaṃ.
     Ahameva dubbhāsitaṃ bhāsi bāloti idaṃ satthā jetavane viharanto
kokālikaṃ ārabbha kathesi.
     Ekasmiṃ hi antovasse dve aggasāvakā gaṇaṃ pahāya vivittavāsaṃ
vasitukāmā satthāraṃ āpucchitvā kokālikaraṭṭhe kokālikavasanaṭṭhānaṃ
gantvā taṃ evamāhaṃsu āvuso kokālika taṃ nissāya amhākaṃ
amhe ca nissāya tava phāsuvihāro bhavissati imaṃ temāsaṃ idheva
vaseyyāmāti. Ko panāvuso maṃ nissāya tumhākaṃ phāsuvihāroti.
Sace tvaṃ āvuso aggasāvakā idha viharantīti kassaci nāroceyyāsi
mayaṃ sukhaṃ vihareyyāma ayaṃ taṃ nissāya amhākaṃ phāsuvihāroti.
Atha tumhe nissāya mayhaṃ ko phāsuvihāroti. Mayaṃ tuyhaṃ antotemāsaṃ
dhammaṃ vācessāma dhammakathaṃ kathessāma esatuyhaṃ amhe nissāya
phāsuvihāroti. Vasathāvuso yathājjhāsayenāti so tesaṃ paṭirūpaṃ
senāsanaṃ adāsi. Te phalasamāpattisukhena sukhaṃ vasiṃsu. Koci
nesaṃ tattha vasanabhāvaṃ na jānāti. Te vutthavassā pavāretvā
āvuso taṃ nissāya sukhaṃ vutthamhā satthāraṃ vandituṃ gacchāmāti
taṃ āpucchiṃsu. So sādhūti sampaṭicchitvā te ādāya dhuragāme
piṇḍāya cari. Therā katabhattakiccā gāmato nikkhamiṃsu. Kokāsiko
te uyyojetvā nivattitvā manussānaṃ ārocesi upāsakā
tumhe tiracchānagatasadisā dve aggasāvake temāsaṃ dhuravihāre vasante
Na jānittha idāni kho gatāti. Manussā kasmā pana bhante amhākaṃ
nārocayitthāti vatvā bahuṃsappitelādibhesajjañceva vatthacchādanañca
gahetvā there upasaṅkamitvā vanditvā khamatha no bhante mayaṃ
tumhākaṃ aggasāvakabhāvaṃ na jānāma ajja no kokālikabhaddantassa
vacanena ñātaṃ amhākaṃ anukampāya imāni bhesajjavatthacchādanāni
gaṇhathāti. Kokāliko therā appicchā santuṭṭhā imāni vatthāni
attanā agahetvā mayhaṃ dassantīti cintetvā upāsakehi saddhiṃyeva
therānaṃ santikaṃ gato. Therā bhikkhuparipācitattā kiñci neva attanā
gaṇhiṃsu na kokālikassa dāpesuṃ. Upāsakā bhante idāni
agaṇhantā puna amhākaṃ anuggahatthāya idhāgaccheyyāthāti yāciṃsu.
Therā adhivāsetvā satthu santikaṃ agamiṃsu. Kokāliko ime
therā attanā agaṇhantā mayhampi na dāpesunti āghātaṃ bandhi.
Therāpi satthu santike thokaṃ vasitvā attano attano parivāre pañcasate
bhikkhū ādāya bhikkhusahassena saddhiṃ cārikañcaramānā kokālikaraṭṭhaṃ
pattā. Te upāsakā paccuggamanaṃ katvā there ādāya tameva
vihāraṃ netvā devasikaṃ mahāsakkāraṃ kariṃsu. Pahūtaṃ bhesajjavatthacchādanaṃ
uppajji. There hi saddhiṃ āgatabhikkhū cīvarāni vicārentā saddhiṃ
āgatānaṃ bhikkhūnaññeva denti kokālikassa na denti. Therāpi
tassa na dāpenti. Kokāliko cīvaraṃ alabhitvā pāpicchā
sārīputtamoggallānā pubbe diyyamānaṃ lābhaṃ agahetvā idāni
gaṇhanti pūretuṃ na sakkā aññe na olokentīti there akkosati
Paribhāsati. Therā kokāliko amhe nissāya akusalaṃ pasavatīti
saparivārā nikkhamitvā aññaṃ bhante katipāhaṃ vasathāti manussehi
yāciyamānāpi nivattituṃ na icchiṃsu. Atheko daharabhikkhu āha
upāsakā kathaṃ therā vasissanti tumhākaṃ kulupakatthero imesaṃ
vāsaṃ na sahatīti. Te tassa santikaṃ gantvā bhante tumhe kira
therānaṃ idha vāsaṃ na sahatha gacchatha bhante khamāpetvā vā
nivattetha palāyitvā vā aññattha vasathāti. So upāsakānaṃ
bhayena gantvā there yāci. Therā gacchāvuso na mayaṃ nivattāmāti
pakkamiṃsu. So there nivattetuṃ asakkonto vihārameva paccāgato.
Atha naṃ upāsakā pucchiṃsu nivattitā te bhante therāti. Nivattetuṃ
nāsakkhiṃ āvusoti. Atha naṃ imasmiṃ pāpadhamme idha vasante
pesalā bhikkhū na vasissanti nikaḍḍhissāma nanti cintetvā bhante
mā tvaṃ idha vasa amhe nissāya tuyhaṃ kiñci natthīti āhaṃsu.
So tehi abahumānakato pattacīvaramādāya jetavanaṃ gantvā satthāraṃ
upasaṅkamitvā pāpicchā bhante sārīputtamoggallānā pāpikānaṃ
icchānaṃ vasaṃ gatāti āha. Atha naṃ satthā māhevaṃ kokālika
avaca pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā
bhikkhūti dhārehi. Kokāliko tumhe bhante tumhākaṃ aggasāvakānaṃ
saddahatha ahaṃ paccakkhato addasaṃ pāpakā ete paṭicchannakammantā
dussīlāti vatvā yāvatatiyaṃ satthārā nivāritopi tatheva vatvā
uṭṭhāyāsanā pakkāmi. Tassa pakkantamattasseva sakalasarīre
Sāsapamattā piḷakā uṭṭhahitvā anupubbena vaḍḍhitvā veḷuvapakkamattā
hutvā bhijjitvā pubbalohitāni pagghariṃsu. So nitthunanto vedanāp-
patto jetavanadvārakoṭṭhake nipajji. Kokālikena dve aggasāvakā
akkuṭṭhāti yāva brahmalokā ekakolāhalaṃ ahosi. Athassa
upajjhāyo tudīnāma brahmā taṃ kāraṇaṃ ñatvā āgantvā taṃ
there khamāpessāmīti ākāse ṭhatvā kokālika pharusaṃ te kammaṃ
kataṃ aggasāvake pasādehīti āha. Ko pana tvaṃ āvusoti.
Tudībrahmānāma ahanti nanu tvaṃ āvuso bhagavatā anāgāmīti
byākato anāgāmī ca anāvattidhammo tasmā lokāti vuttaṃ tvaṃ
saṅkāraṭṭhāne yakkho bhavissatīti mahābrahmānaṃ apasādesi. So
taṃ attano vacanaṃ gāhāpetuṃ asakkonto tava vācāya tvameva
paññāyissasīti vatvā suddhāvāsameva gato. Kokālikopi kālaṃ
katvā padumaniraye uppajji. Tassa tattha nibbattabhāvaṃ ñatvā
sahampatimahābrahmā tathāgatassa ārocesi. Satthā bhikkhūnaṃ ārocesi.
Bhikkhū tassaaguṇaṃ kathentā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
kokāliko kira sārīputtamoggallāne akkositvā attano mukhaṃ
nissāya padumaniraye uppannoti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte
na bhikkhave kokāliko idāneva vacanena hato attano mukhaṃ nissāya
dukkhaṃ anubhavati pubbepesa attano mukhaṃ nissāya dukkhaṃ anubhosiyevāti
vatvā atītaṃ āhari
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito
piṅgalo nikkhantadāḍho ahosi. Tassa brāhmaṇī aññena
brāhmaṇena saddhiṃ aticari. Sopi tādisova. Purohito brāhmaṇiṃ
punappunaṃ vārentopi vāretuṃ asakkonto cintesi imaṃ mama veriṃ
sahatthā māretuṃ na sakkā upāyena naṃ māressāmīti. So rājānaṃ
upasaṅkamitvā āha mahārāja tava nagaraṃ sakalajambūdīpe agganagaraṃ
tvaṃ aggarājā evaṃ aggaraññonāma tava dakkhiṇadvāraṃ duyuttaṃ
avamaṅgalanti. Ācariya idāni kiṃ kātabbanti. Maṅgalaṃ yojetabbanti.
Kiṃ laddhuṃ vaṭṭatīti. Purāṇadvāraṃ hāretvā maṅgalayuttāni dārūni
gahetvā nagarapariggāhakānaṃ bhūtānaṃ baliṃ datvā maṅgalanakkhattena
patiṭṭhāpetuṃ vaṭṭatīti. Tenahi evaṃ karothāti. Tadā bodhisatto
takkāriyonāma māṇavo hutvā tassa santike sippaṃ uggaṇhāti.
Purohito purāṇadvāraṃ hāretvā navaṃ patiṭṭhāpetvā rājānaṃ āha
niṭṭhitaṃ deva dvāraṃ sve bhaddakanakkhattaṃ taṃ anatikkamitvā baliṃ katvā
dvāraṃ patiṭṭhāpetuṃ vaṭṭatīti. Tenahi ācariya balikammatthāya
kiṃ laddhuṃ vaṭṭatīti. Deva mahesakkhaṃ dvāraṃ mahesakkhadevatāhi
pariggahitaṃ ekaṃ piṅgalaṃ nikkhantadāḍhaṃ ubhato visuddhaṃ brāhmaṇaṃ
māretvā tassa maṃsalohitena baliṃ katvā sarīraṃ heṭṭhā
khipitvā dvāraṃ patiṭṭhāpetabbaṃ evaṃ tumhākañca nagarassa ca
sotthi bhavissatīti. Sādhu ācariya evarūpaṃ brāhmaṇaṃ māretvā
dvāraṃ patiṭṭhāpehīti. So tuṭṭhamānaso seva paccāmittassa
Piṭṭhiṃ passissāmīti ussāhajāto attano gehaṃ gantvā mukhaṃ rakkhituṃ
asakkonto turitaturito bhariyaṃ āha pāpe caṇḍāli ito paṭṭhāya
kena saddhiṃ abhiramissasi sve te jāraṃ māretvā balikammaṃ karissāmīti.
Niraparādhaṃ kiṃkāraṇā māressasīti. Rājā kaḷārapiṅgalassa brāhmaṇassa
maṃsalohitena balikammaṃ katvā nagaradvāraṃ patiṭṭhāpehīti āha jāro
ca te kaḷārapiṅgalo taṃ māretvā balikammaṃ karissāmīti. Sā
jārassa santikaṃ sāsanaṃ pāhesi rājā kira kaḷārapiṅgalaṃ brāhmaṇaṃ
māretvā baliṃ kātukāmo sace jīvitukāmo aññepi tayā sadise
brāhmaṇe gahetvā sakālasseva palāyassūti. So tathā akāsi.
Taṃ nagare pākaṭaṃ ahosi. Sakalanagarato sabbe kaḷārapiṅgalā
palāyiṃsu. Purohito amittassa palātabhāvaṃ ajānitvā pātova
rājānaṃ upasaṅkamitvā deva asukaṭṭhāne kaḷārapiṅgalo brāhmaṇo
atthi taṃ gaṇhāpethāti āha. Rājā amacce pesesi. Te
taṃ apassantā āgantvā palāto kirāti ārocesuṃ. Aññattha
upadhārethāti. Sakalanagare upadhārentāpi na passiṃsu. Tato
aññaṃ upadhārethāti vutte deva ṭhapetvā purohitaṃ añño
evarūpo natthīti vadiṃsu. Purohitaṃ na sakkā māretunti. Deva
kiṃ vadetha purohitassa kāraṇā ajja dvāre apatiṭṭhāpite nagaraṃ
aguttaṃ bhavissati ācariyo kathento ajja atikkamitvā ito
saṃvaccharaccayena nakkhattaṃ labhissasīti kathesi saṃvaccharaṃ nagare advārake
Paccatthikānaṃ okāso bhavissati imaṃ māretvā aññena byattena
brāhmaṇena balikammaṃ kāretvā dvāraṃ patiṭṭhāpessāmāti. Atthi
panañño ācariyasadiso paṇḍitabrāhmaṇoti. Atthi deva tasseva
antevāsiko takkāriyamāṇavonāma tassa purohitaṭṭhānaṃ datvā
maṅgalaṃ karothāti. Rājā taṃ pakkosāpetvā sammānaṃ kāretvā
purohitaṭṭhānaṃ datvā tathā kātuṃ āṇāpesi. So mahantena
parivārena nagaradvāraṃ agamāsi. Purohitaṃ rājānubhāvena bandhitvā
ānayiṃsu. Mahāsatto dvāraṭhapanaṭṭhāne āvāṭaṃ khaṇāpetvā sāṇiṃ
parikkhipāpetvā ācariyena saddhiṃ antosāṇiyaṃ aṭṭhāsi. Ācariyo
āvāṭaṃ olokento attano patiṭṭhaṃ alabhanto anattho tāva
me nipphādito ahosi bālatāya pana mukhaṃ rakkhituṃ asahanto
vegena pāpitthiyā kathesiṃ attanāva me attano vadho ābhatoti
mahāsattaṃ ālapanto paṭhamaṃ gāthamāha
                ahameva dubbhāsitaṃ bhāsi bālo
                bhaṅkova araññe ahimavhāyamāno
                takkāriye sobbhamimaṃ patāmi
                na kireva sādhu ativelabhāṇīti
     tattha dubbhāsitaṃ bhāsīti dubbhāsitaṃ bhāsiṃ. Bhaṅkovāti yathā
araññe maṇḍako vasanto attano khādakaṃ ahiṃ avehati so taṃ
avhayamāno dubbhāsitaṃ bhāsatināma evaṃ ahameva dubbhāsitaṃ bhāsiṃ.
Takkāriyeti tassa nāmaṃ itthīliṅgaṃ taṃ ālapanto evamāha.
     Taṃ sutvā mahāsatto dutiyaṃ gāthamāha
                pappoti macco ativelabhāṇī
                bandhaṃ vadhaṃ sokaparidevañca
                attānaṃyeva garahāsi etto
                ācariya taṃ nikhaṇanti sobbheti.
     Tattha ativelabhāṇīti velātikkantaṃ pamāṇātikkantaṃ katvā
kathanaṃnāma na sādhu ativelabhāṇī puriso na sādhūtipi attho.
Sokaparidevañcāti ācariya evameva ativelabhāṇī puriso vadhabandhañca
sokañca mahantena saddena paridevañca pappoti. Garahāsīti paraṃ
agarahitvā attānaṃyeva garaheyyāsi. Ettoti etasmiṃ kāraṇe.
Ācariya tanti ācariya yena kāraṇena taṃ nikhaṇanti sobbhe
taṃ tayāva kataṃ tasmā attānameva garaheyyāsīti vadati.
     Evañca pana vatvā ācariya vācaṃ arakkhitvā na kevalaṃ
tavameva dukkhappatto aññepi pattāyevāti atītaṃ āharitvā
dasseti
     pubbe kira bārāṇasiyaṃ kālīnāma gaṇikā ahosi. Tassā
tuṇḍilonāma bhātā. Kālī ekadivasaṃ sahassaṃ gaṇhāti. Tuṇḍilo
pana itthīdhutto surādhutto akkhadhutto ca ahosi. Sā tassa
dhanaṃ deti. So laddhaladdhaṃ vināseti. Sā taṃ vārentīpi vāretuṃ
nāsakkhi. So ekadivasaṃ jūte parājito nivatthavatthāni datvā
kaṭasārakhaṇḍaṃ nivāsetvā tassā gehaṃ āgami. Tāya ca dāsiyo
Āṇattā honti tuṇḍilassa āgatakāle kiñci adatvā gīvāyaṃ
naṃ gahetvā nīhareyyāthāti. Tā tathā kariṃsu. So gantvā
dvāramūle rodanto aṭṭhāsi. Atheko seṭṭhīputto niccakālaṃ
kāliyā sahassaṃ āharanto taṃdivasaṃ taṃ disvā kiṃ tuṇḍila rodasīti
pucchi. Sāmi jūte parājito mama bhaginiyā santikaṃ āgatomhi
tā maṃ dāsiyo gīvāyaṃ gahetvā nīhariṃsūti. Tenahi tiṭṭha bhaginiyā
te kathessāmīti so gantvā bhātā te kaṭasārakhaṇḍaṃ nivāsetvā
dvāramūle ṭhito vatthānissa kimatthaṃ na desīti āha. Ahaṃ
tāvana demi sace pana te sineho atthi tvaṃ dehīti.
Tasmiṃ pana gaṇikāya ghare idaṃ cārittaṃ ābhataṃ sahassato pañca
satāni gaṇikāya honti pañca satāni vatthagandhamālā mūlāni honti.
Āgatapurisā tasmiṃ ghare laddhavatthāni nivāsetvā rattiṃ vasitvā
punadivase gacchantā tampi ṭhapetvā ābhatavatthāneva nivāsetvā
gacchanti. Tasmā seṭṭhīputto tāya dinnavatthāni nivāsetvā
attano sāṭake tuṇḍilassa dāpesi. So nivāsetvā nadanto
tajjento gantvā surāgehaṃ pāvisi. Kālīpi dāsiyo āṇāpesi
sve etassa gamanakāle vatthāni acchindeyyāthāti. Tā tassa
nikkhamanakāle itocito ca upadhāvitvā vilumpamānāviya sāṭake
gahetvā idāni yāhi kumārāti naggaṃ katvā visajjesuṃ. So
naggova nikkhami. Jano parihāsaṃ karoti. So lajjitvā mayāvetaṃ
kataṃ ahameva attano mukhaṃ rakkhituṃ nāsakkhinti paridevi. Idaṃ
Tāva dassetuṃ tatiyaṃ gāthamāha
                kimevāhaṃ tuṇḍilaṃ apucchiṃ
                kareyyāsaṃ bhātaraṃ kālikāya
                naggovāhaṃ vatthayugañca chinno
                ayampi attho bahu tādisovāti.
     Tattha bahu tādisovāti seṭṭhīputtopi hi attanā kateheva
dukkhaṃ patto tvampi tasmā ayaṃ tuyhaṃ dukkhappatti bahūhi kāraṇehi
tādisova.
     Aparopi bārāṇasiyaṃ ajapālānaṃ pamādena gocarabhūmiyaṃ dvīsu
meṇḍesu yujjhantesu eko kuliṅgasakuṇo ime idāni bhinnehi
sīsehi marissanti vāressāmi teti mātula mā yujjhathāti vāretvā
tesaṃ kathaṃ agahetvā yujjhantānaññeva piṭṭhiyampi sīsepi nisīditvā
yācitvā vāretuṃ asakkonto tenahi maṃ māretvā yujjhathāti
ubhinnaṃ sīsantaraṃ pāvisi. Te aññamaññaṃ pahariṃsuyeva. So
saṇhakaraṇīyaṃ piṃsitoviya attanā kateneva vināsaṃ patto. Idaṃ
aparaṃpi kāraṇaṃ dassento catutthaṃ gāthamāha
                yo yujjhamānānaṃ ayujjhamāno
                meṇḍantaraṃ paccupati kuliṅgo
                so piṃsito meṇḍasirehi tattha
                ayampi attho bahu tādisovāti.
     Tattha meṇḍantaranti meṇḍānaṃ antaraṃ. Paccupatīti atigantvā
Uppati ākāse sīsānaṃ vemajjhe aṭṭhāsīti attho. Piṃsitoti
pīḷito.
     Aparepi bārāṇasīvāsino gopālakā phalitaṃ tālarukkhaṃ disvā
ekaṃ phalatthāya rukkhaṃ āropesuṃ. Tasmiṃ phalāni pātente eko
kaṇhasappo vammikā nikkhamitvā tālarukkhaṃ abhirūhi. Heṭṭhā
ṭhitā daṇḍādīhi paharantāpi taṃ nivāretuṃ nāsakkhiṃsu. Te sappo
tālaṃ abhirūhatīti itarassa ācikkhiṃsu. So bhīto mahāravaṃ ravi.
Heṭṭhā ṭhitā ekaṃ thirasāṭakaṃ catūsu kaṇṇesu gahetvā imasmiṃ
sāṭakepatitāti āhaṃsu. So parigalanto catunnaṃpi antare
sāṭakamajjhe pati. Tassa pātanavegena te saṇṭhāretuṃ asakkontā
aññamaññaṃ sīsena paharitvā bhinnehi sīsehi jīvitakkhayaṃ pattā.
Idaṃ kāraṇaṃ dassento pañcamaṃ gāthamāha
                caturo janā poṭṭhakaṃ aggahesuṃ
                ekañca posaṃ anurakkhamānā
                sabbeva te bhinnasirā sayiṃsu
                ayampi attho bahu tādisovāti.
     Tattha poṭṭhakanti sāṭakaṃ. Sabbeva teti tepi cattāro
janā attanā kateneva bhinnasīsā sayiṃsu.
     Aparāpi bārāṇasīvāsino eḷakacorā rattiṃ ekaṃ ajaṃ thenetvā
divā araññe khādissāmāti tassā avassanatthāya mukhaṃ bandhitvā
veḷugumbe ṭhapesuṃ. Punadivase taṃ khādituṃ gacchantā āvudhaṃ pamussitvā
Agamaṃsu. Te ajaṃ māretvā maṃsaṃ pacitvā khādissāma āharathāvudhanti
ekassāpi hatthe āvudhaṃ adisvā vinā āvudhena etaṃ māretvāpi
maṃsaṃ gahetuṃ na sakkā visajjema naṃ puññamassā atthīti visajjesuṃ.
Tadā eko veḷukāro veḷuṃ gahetvā punapi āgantvā gahessāmīti
naḷakārasatthaṃ veḷupattantare ṭhapetvā pakkāmi. Ajā muttamhīti
tusitvā veḷumūle kīḷamānā pacchimapādehi paharitvā taṃ satthakaṃ pātesi.
Corā satthasaddaṃ sutvā upadhārentā taṃ disvā tuṭṭhamānasā ajaṃ
māretvā maṃsaṃ khādiṃsu. Iti sāpi ajā attanā kateneva matāti
idaṃ dassetuṃ chaṭṭhaṃ gāthamāha
                ajā yathā veḷugumbasmiṃ bandhā
                avekkhipantī asimajjhagacchi
                teneva tassā galakaṃ vikantā
                ayampi attho bahu tādisovāti.
     Tattha avekkhipantīti kīḷamānā pacchimapāde khipantī.
     Evañca pana vatvā attano vacanaṃ rakkhitvā mitabhāṇinonāma
maraṇadukkhā muñcantīti dassetvā kinnaravatthuṃ āhari
     bārāṇasīvāsī kireko luddakaputto himavantaṃ gantvā ekena
upāyena jāyapatike dve kinnare gahetvā ānetvā rañño
adāsi. Rājā adiṭṭhapubbe kinnare disvā tusitvā luddaka
imesaṃ ko guṇoti pucchi. Deva ete madhurena sarena gāyanti
manuññaṃ naccanti manussā evaṃ gāyituṃ vā naccituṃ vā na
Jānantīti. Rājā luddakassa bahudhanaṃ datvā kinnare gāyatha
naccathāti āha. Kinnarā sace mayaṃ gāyantā byañjanaṃ
paripuṇṇaṃ kātuṃ na sakkhissāma duggahitaṃ hoti amhe garahissanti
vadhissanti bahuṃ kathentānañca musāvādopi hotīti musāvādabhayena
raññā punappunaṃ vuttāpi na gāyiṃsu na nacciṃsu. Rājā kujjhitvā
ime māretvā maṃsaṃ pacitvā āharathāti āṇāpento sattamaṃ
gāthamāha
                nayime devā nāpi gandhabbaputtā
                migā ime atthavasābhatā ime
                ekañca naṃ sāyamāse pacantu
                ekañca naṃ puna pātarāse pacantūti.
     Tattha migā imeti ime sace devā gandhabbā vā bhaveyyuṃ
nacceyyuñceva gāyeyyuñca ime pana migā tiracchānagatā.
Atthavasābhatā imeti atthaṃ paccāsiṃsantena luddena ānītattā
atthavasena mama hatthaṃ ābhatā etesu ekaṃ sāyamāse ekaṃ
pātarāse pacantūti.
     Kinnarī cintesi rājā kuddho nissaṃsayaṃ māressati idāni
kathetuṃ kāloti anantaraṃ gāthamāha
                sataṃ sahassāna dubbhāsitānaṃ
                kalampi nāgghati subhāsitassa
                Dubbhāsitaṃ saṅkamāno kileso
                tasmā tuṇhī kiṃpuriso na bālayāti
     tattha saṅkamāno kilesoti kadāci ahaṃ bhāsamānā dubbhāsitaṃ
bhāseyyaṃ evaṃ dubbhāsitaṃ saṅkamāno kilissati kilamati. Tasmāti
tena kāraṇena tumhākaṃ na gāyiṃ na bālabhāvenāti.
     Rājā kinnariyā tusitvā anantaraṃ gāthamāha
                yā mesā byākāsi pamuñcathetaṃ
                giriñca naṃ himavantaṃ nayantu
                imañca kho dentu mahānasāya
                pātova naṃ pātarāse pacantūti.
     Tattha yā mesāti yā me esā. Dentūti mahānasatthāya
dentu.
     Kinnaro rañño vacanaṃ sutvā ayaṃ maṃ akathentaṃ avassaṃ
māressati idāni kathetuṃ vaṭṭatīti itaraṃ gāthamāha
       pajjunnanāthā pasavo        pasunāthā ayaṃ pajā
       tvaṃ nāthosi mahārāja       amhanāthā mama bhariyā
       dvinnamaññataraṃ ñatvā        mutto gaccheyyapabbatanti
     tattha pajjunnanāthāti tiṇabhakkhā pasavo meghanāthānāma.
Pasunāthā ayaṃ pajāti ayaṃ pana manussapajā pañcagorasehi upajīvantī
pasunāthā pasupatiṭṭhā. Tvaṃ nāthosīti tvaṃ mama patiṭṭhā asi.
Amhanāthā mama bhariyāti ahamassā patiṭṭhā. Dvinnamaññataraṃ
ñatvā mutto gaccheyya pabbatanti amhākaṃ dvinnaṃ antare eko
ekaṃ mataṃ ñatvā sayaṃ maraṇato mutto pacchā himavantaṃ gaccheyya
jīvamānā mayaṃ aññamaññaṃ na jahāma tasmā sacepi imaṃ himavantaṃ
pesetukāmo maṃ paṭhamaṃ māretvā pacchā pesehīti.
     Evañca pana vatvā mahārāja na mayaṃ tava vacanaṃ akātukāmatāya
tuṇhī ahumhā mahākathāya pana dosaṃ disvā na kathayimhāti dīpento
imaṃ gāthadvayamāha
                na ve nindā suparivajjayātha
                nānā janā sevitabbā janinda
                yeneva eko labhate pasaṃsaṃ
                teneva añño labhate ninditāraṃ.
                Sabbo loko paracittena aticitto
                sabbo loko cittavāsamhi citte
                paccekacittā puthu sabbasattā
                kassīdha cittassa vase na vattatīti.
     Tattha suparivajjayāthāti mahārāja nindā nāma sukhena parivajjetuṃ
na sakkā. Nānā janāti nānā chandajanā. Yenevāti yena
sīlādiguṇena eko pasaṃsaṃ labhti teneva añño ninditāraṃ labhati
amhākaṃ hi kinnarānaṃ antare kathanena pasaṃsaṃ labhati manussānaṃ
antare akathanena nindaṃ iti nindānāma duparivajjanīyā svāhaṃ
Kathaṃ tava santikā pasaṃsaṃ labhissāmīti. Sabbo loko paracittena
aticittoti mahārāja asappuriso hi pāṇātipātādicittena sappuriso
pāṇātipātāveramaṇīādicittena aticittoti evaṃ sabbo loko
paracittena aticittoti attho. Cittavāsamhi citteti sabbo loko
pana attano hīnena vā paṇītena vā cittena cittavānāmayeva.
Paccekacittāti pāṭiyekacittā puthuppabhedā sabbe sattā
tesu kassekassa tava vā aññassa vā citte na kinnarī vā
mādiso vā añño vā vatteyya tasmā ayaṃ mama cittavase
na vattatīti mā mayhaṃ kujjhi sabbe sattā hi attano cittavase na
gacchanti devāti kiṃpuriso rañño dhammaṃ deseti.
     Rājā sabhāvameva esa katheti paṇḍito kinnaroti somanassappatto
hutvā osānagāthamāha
                tuṇhī ahu kiṃpuriso abhāṇiso
                yodāni byākāsi bhayassa bhīto
                sodāni mutto sukhito arogo
                vācā girevatthavatī narānanti.
     Tattha vācā girevatthavatī narānanti vācā girā imesaṃ sattānaṃ
atthavatī hitāvahā hotīti attho.
     Rājā kinnare suvaṇṇapañjare nisīdāpetvā tameva luddakaṃ
pakkosāpetvā gaccha ime gahitaṭṭhāneyeva visajjehīti visajjāpesi.
     Mahāsattopi passācariya evaṃ kinnarā vācaṃ rakkhitvā
Pattakāle kathitena subhāsiteneva muttā tvampana dukkathitena
mahādukkhaṃ pattoti idaṃ udāharaṇaṃ dassetvā ācariya mā bhāyi
jīvitaṃ te dassāmīti assāsesi apica kho pana tumhe maṃ
rakkheyyāthāti vutte na tāva nakkhattayogo labbhatīti taṃdivasaṃ
vītināmetvā majjhimayāmasamanantare mataṃ eḷakaṃ āharāpetvā
brāhmaṇa yattha katthaci gantvā jīvāhīti kañci ajānāpento
uyyojetvā eḷakamaṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi kokāliko vācāya hatoyevāti vatvā jātakaṃ samodhānesi tadā
kaḷārapiṅgalo kokāliko ahosi takkāriyapaṇḍito pana ahamevāti.
                   Takkāriyajātakaṃ aṭṭhamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 204-220. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4158              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4158              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1826              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7304              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7304              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]