ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    9 Mahāpadumajātakaṃ.
     Nādiṭṭhā parato dosanti idaṃ satthā jetavane viharanto
ciñcamāṇavikaṃ ārabbha kathesi.
     Paṭhamabodhiyamhi dasabalassa puthubhūtesu sāvakesu aparimāṇesu
devamanussesu ariyabhūmiṃ okkantesu patthatesu satthu guṇasamudayesu
mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā
ahesuṃ hatalābhasakkārā. Te antaravithiyaṃ ṭhatvā kiṃ samaṇo
gotamov buddho mayaṃpi buddhā tasseva dinnaṃ mahapphalaṃ amhākampi
dinnaṃ mahapphalameva amhākampi detha karothāti evaṃ manusse
samādapetvāpi lābhasakkāre alabhitvā raho sannipatitvā kena
Nukho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ
uppādetvā lābhasakkāraṃ nāseyyāmāti mantayiṃsu.
     Tadā hi sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā
uttamarūpadharā sobhaggappattā devaccharā viya. Tassā sarīrato
raṃsiyo niccharanti. Atheko kharamantī evamāha ciñcamāṇavikaṃ
paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ
nāseyyāmāti. Te attheso upāyoti sampaṭicchiṃsu. Atha
sā titthiyārāmaṃ āgantvā vanditvā aṭṭhāsi. Titthiyā tāya
saddhiṃ na kathesuṃ. Sā ko nukho me dosoti yāvatatiyaṃ vandāmi
ayyāti vatvā ayyā ko nukho me doso kiṃ mayā saddhiṃ
na kathethāti āha. Bhagini samaṇaṃ gotamaṃ amhe viheṭhentaṃ
hatalābhasakkāre katvā vicarantaṃ na jānāsīti. Na jānāmi ayyā
kiṃ panettha mayā kattabbanti. Sace tvaṃ bhagini amhākaṃ sukhamicchasi
attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ
nāsehīti. Sā sādhu ayyā mayhameveso bhāro mā cintayitthāti
vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ
dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ
pārupitvā gandhamālādihatthā jetavanābhimukhī gacchantī imāya
velāya kuhiṃ gacchasīti vutte kiṃ tumhākaṃ mama gamanaṭṭhānenāti
vatvā jetavanasamīpe titthiyārāme pavisitvā pātova bhagavantaṃ
vandissāmāti nagarā nikkhamante upāsakajane jetavane vuṭṭhā viya
Hutvā nagaraṃ pavisantī kuhiṃ vuṭṭhāsīti vutte kiṃ tumhākaṃ mama
vuṭṭhānenāti vatvā ekamāsadvimāsaccayena pucchiyamānā jetavane
samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhamhīti puthujjanānaṃ saccaṃ
nukho etaṃ noti kaṅkhaṃ uppādetvā temāsacatumāsaccayena
pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ
pārupitvā samaṇaṃ gotamaṃ paṭicca gabbho laddhoti andhabālaṃ
gāhāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā
upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭāpetvā
ussadaṃ dassetvā kilantindriyā hutvā sāyaṇhasamaye tathāgate
alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantavā
tathāgatassa purato ṭhatvā mahāsamaṇa mahājanassa tvaṃ dhammaṃ
desesi madhuro te saddo suphusitaṃ dantāvaraṇaṃ ahaṃ pana
taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā neva me pasūtigharaṃ
jānāsi na sappitelādīni sayaṃ akaronto attano upaṭṭhākānaṃpi
aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ vā
mahāupāsikaṃ imissā ciñcamāṇavikāya kattabbayuttakaṃ karohīti
na vadesi abhiramituṃyeva jānāsi gabbhaparihāraṃ na jānāsīti
gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjheyeva
tathāgataṃ akkosi. Tathāgato taṃ sutvā dhammakathaṃ ṭhapetvā sīho
viya abhinadanto bhagini tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ
vā ahameva ca tvañca jānāmāti. Āma samaṇa tayā ca
Mayā ca ñātabhāvenetaṃ jātanti.
     Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko
āvajjamāno ciñcamāṇavikā tathāgataṃ abhūtena akkosatīti ñatvā
idaṃ vatthuṃ sodhessāmīti catūhi devaputtehi saddhiṃ āgami. Devaputtā
mūsikapotakā hutvā dārumaṇḍalikassa bandharajjuke ekappahārena
chindiṃsu. Pārupanapaṭaṃ vāto ukkhipi. Dārumaṇḍalaṃ patamānaṃ tassā
pādapiṭṭhiyaṃ pati. Ubho aggapādā chindiṃsu. Manussāpi kālakaṇṇi
sammāsambuddhaṃ akkosasīti sīse khelaṃ pātetvā leḍḍudaṇḍādihatthā
jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle
mahāpaṭhavī bhijjitvā vivaramadāsi. Avīcito aggijālā uṭṭhahi.
Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti.
Aññatitthiyānaṃ lābhasakkāro parihāyi. Dasabalassa bhiyyoso
mattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
ciṇcamāṇavikā evaṃ uḷāraṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena
akkositvā mahāvināsaṃ pattāti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepi esā maṃ abhūtena akkositvā
vināsaṃ pattāyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchismiṃ nibbatti. Phullapadumasarikkhamukhattā
panassa padumakumārotveva nāmaṃ kariṃsu. So vayappatto sabbasippāni
Uggaṇhitvā āgami. Athassa mātā kālamakāsi. Rājā aññaṃ
aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Aparabhāge rājā
paccantaṃ kupitaṃ vūpasametuṃ gacchanto aggamahesiṃ bhadde idheva vasa
ahaṃ paccantaṃ vūpasametuṃ gacchāmīti vatvā nāhaṃ idheva vasissāmi
ahaṃpi gamissāmīti vutte yuddhabhūmiyaṃ ādīnavaṃ pakāsetvā yāva
mamāgamanā anukkaṇṭhamanā vasa ahaṃ padumakumāraṃ yathā tava
kattabbakiccesu appamatto hoti evaṃ āṇāpetvā gamissāmīti
vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaṃ
santappetvā paccāgantvā bahinagare khandhāvāraṃ nivāsesi.
Bodhisattopi pitu āgatabhāvaṃ ñatvā nagaraṃ alaṅkārāpetvā rājagehaṃ
paṭijaggāpento ekakova tassā santikaṃ agamāsi. Sā tassa
rūpasampattiṃ disvā paṭibaddhacittā ahosi. Bodhisatto taṃ vanditvā
amma amhākaṃ kiṃ kattabbanti pucchi. Atha maṃ ammāti mā vadesīti
uṭṭhāya hatthe gahetvā sayanaṃ abhirūhāti āha. Kiṃkāraṇāti.
Yāva rājā na āgacchati tāva ubhopi kilesaratiyā ramissāmāti
āha. Amma tvaṃ mama mātā ca sassāmikā ca mayā sapariggaho
mātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo
kathaṃ tayā saddhiṃ evarūpaṃ kiliṭṭhakammaṃ karissāmīti. Sā dve
tayo vāre kathetvā tasmiṃ anicchamāne mama vacanaṃ na karosīti
āha. Amma na karomīti. Tenahi evaṃ rañño kathetvā sīsaṃ
te chindāpessāmīti. Mahāsatto tava ruciyā karohīti taṃ
Lajjāpetvā pakkāmi. Sā bhītatasitā cintesi sacāyaṃ paṭhamataraṃ
pitu ārocessati jīvitaṃ me natthi ahameva puretaraṃ kathessāmīti
bhattaṃ abhuñjitvā kiliṭṭhavatthaṃ nivāsetvā sarīre nakharājiyo dassetvā
kuhiṃ devīti raññā pucchitakāle gilānāti katheyyāthāti paricārikānaṃ
saññaṃ datvā gilānālayaṃ katvā nipajji. Rājāpi nagaraṃ padakkhiṇaṃ
katvā nivesanaṃ āruyha taṃ apassanto kuhiṃ devīti pucchitvā
gilānāti sutvā sirigabbhaṃ pavisitvā kiṃ te devi aphāsukanti
pucchi. Sā tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre
pucchitāpi tuṇhī ahosi. Devi kiṃ maṃ na kathesīti. Sassāmikaitthiyo
nāma mādisā na hontīti vatvā kenaci viheṭhitāsi sīghaṃ me kathehi
sīsamassa chindissāmīti vutte kaṃ tvaṃ mahārāja nagare ṭhapetvā
gatosīti. Puttaṃ padumakumāranti. So mayhaṃ vasanaṭṭhānaṃ āgantvā
tāta mā evaṃ karohi ahaṃ tava mātāti vuccamānopi ṭhapetvā
maṃ añño rājā nāma natthi ahaṃ taṃ gehe karitvā kilesaratiyā
ramissāmīti maṃ kesesu gahetvā aparāparaṃ luñcitvā attano vacanaṃ
akarontaṃ vadhitvā koṭetvā gatoti āha. Rājā anupaparikkhitvāva
āsīviso viya kuddho purise āṇāpesi gacchatha padumakumāraṃ bandhitvā
ānethāti. Te nagaraṃ avattharantā viya gehaṃ gantvā taṃ bandhitvā
paharitvā pacchābāhuṃ daḷhabandhanaṃ bandhitvā rattakaṇṇaveramālaṃ
gīvāyaṃ paṭimuñcitvā vajjhabhāvaṃ katvā paharantā ānayiṃsu.
So deviyā idaṃ kammanti ñatvā bho purisā nāhaṃ rañño
Dosakārako niraparādhovāhamasmīti vilapanto āgacchati. Sakalanagaraṃ
saṃkhubhitvā rājā kira mātugāmassa vacanaṃ gahetvā mahāpadumakumāraṃ
ghātāpetīti sannipatitvā kumārassa pādamūle nipatitvāva na te
idaṃ sāmi anucchavikanti mahāsaddena paridevi. Atha naṃ netvā
te rājapurisā rañño dassesuṃ. Rājā disvāva cittaṃ niggaṇhituṃ
asakkonto ayaṃ arājāva rājalīlaṃ karoti mama putto hutvā
aggamahesiyā aparajjhati gacchatha naṃ corapapāte pātetvā vināsaṃ
pāpethāti āha. Mahāsatto na mayhaṃ tāta evarūpo aparādho
atthi mātugāmassa kathaṃ gahetvā mā maṃ nāsehīti pitaraṃ yāci.
So tassa kathaṃ na gaṇhi. Tato soḷasasahassā antepurikā tāta
mahāpadumakumāra te attano ananucchavikaṃ idaṃ laddhanti mahāviravaṃ
viraviṃsu. Sabbe khattiyamahāsālādayopi amaccaparijanāpi deva
kumāro sīlācāraguṇasampanno vaṃsānurakkhito rajjadāyādo mā naṃ
mātugāmassa vacanaṃ gahetvā anupaparikkhitvā vināsehi raññā nāma
nisammakārinā bhavitabbanti vatvā satta gāthā abhāsiṃsu
        nādiṭṭhā parato dosaṃ      aṇuṃthūlāni sabbaso
        issaro paṇaye daṇḍaṃ       sāmaṃ appaṭivekkhiya.
        Yo ca appaṭivekkhitvā     daṇḍaṃ kubbati khattiyo
        sakaṇṭakaṃva gilati           jaccandhova samakkhikaṃ.
        Adaṇḍiyaṃ daṇḍiyati          daṇḍiyañca adaṇḍiyaṃ
        andhova visamaṃ maggaṃ        na jānāti samāsamaṃ.
        Yo ca etāni ṭhānāni     aṇuṃthūlāni sabbaso
        sudiṭṭhamanusāseyya         save voharitumarahati.
        Nekantamudunā sakkā       ekantatikkhaṇena vā
        attaṃ mahante ṭhapetuṃ       tasmā ubhayamācare.
        Paribhūto mudu hoti         atitikkhova veravā
        etañca ubhayaṃ ñatvā       anumajjhaṃ samācare.
        Bahumpi ratto bhāseyya     duṭṭhopi bahu bhāsati
        na itthikāraṇā rāja       puttaṃ  ghātetumarahasīti.
     Tattha nādiṭṭhāti adisvā. Paratoti parassa. Sabbasoti sabbāni.
Aṇuṃthūlānīti khuddakamahantāni vajjāni. Sāmaṃ appaṭivekkhiyāti paravacanaṃ
pahāya attano paccakkhaṃ akatvā paṭhavissaro rājā daṇḍaṃ na paṇaye na
paṭṭhapeyya mahāsammatarājakālasmiṃ hi satato uttaridaṇḍo nāma
natthi tāḷanagarahanapabbājanato uddhaṃ hatthapādacchedanaghātanannāma natthi
pacchā kakkhalarājūnaṃ kāle etaṃ uppannaṃ taṃ sandhāya te amaccā
ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yuttanti kathentā
evamāhaṃsu. Yo ca appaṭivekkhitvāti mahārāja evaṃ paṭivekkhitvā
dosānucchavike daṇḍe paṇetabbe yo rājā agatigamane ṭhito taṃ
dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ karoti so attano dukkhakāraṇaṃ
karonto sakaṇṭakaṃ bhojanaṃ gilati nāma jaccandho viya samakkhikaṃ bhuñjati
nāma. Adaṇḍiyanti yo adaṇḍiyaṃ adaṇḍapaṇetabbaṃ daṇḍetvā daṇḍiyañca
Daṇḍapaṇetabbaṃ adaṇḍetvā attano rucimeva karoti so andhova visamaṃ
maggaṃ paṭipannopi na jānāti samāsamaṃ gato pāsāṇādīsu pakkhalanto
andho viya catūsu apāyesu mahānirayesu mahādukkhaṃ pāpuṇātīti
attho. Etāni ṭhānānīti etāni daṇḍiyādaṇḍiyakāraṇāniceva
daṇḍiyakāraṇesupi aṇuṃthūlāni ca sabbāni sudiṭṭhaṃ disvā anusāseyya
save rājā voharituṃ rajjaṃ anusāsituṃ arahatīti attho. Attaṃ mahante
ṭhapetunti evarūpe anuppanne bhoge uppādetvā uppanne
thāvare katvā attānaṃ mahante uḷāre issariye ṭhapetuṃ na
sakkotīti attho. Mudūti mudurājā raṭṭhavāsikānaṃ paribhūto hoti
avaññāto so rajjaṃ niccoraṃ kātuṃ na sakkoti. Veravāti
atitikkhassa pana sabbepi raṭṭhavāsikā verino hontīti so veravā
nāma hoti. Anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ majjhaṃ samācare
amudu atikkho hutvā rajjaṃ kāretīti attho. Na itthikāraṇāti
pāpakaṃ lāmakaṃ mātugāmaṃ nissāya vaṃsānurakkhitaṃ chattadāyādaṃ puttaṃ
ghātetuṃ nārahasi mahārājāti.
     Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ gāhāpetuṃ
nāsakkhiṃsu. Bodhisattopi yācanto attano kathaṃ gāhāpetuṃ
nāsakkhi. Andhabālo pana so rājā gacchatha naṃ corapapāte
khipathāti āṇāpento aṭṭhamaṃ gāthamāha
        sabbova loko ekato     itthī ca ayamekikā
        tenāhaṃ paṭipajjissaṃ        gacchatha pakkhipetha nanti.
     Tattha tenāhanti yena kāraṇena sabbo loko ekato kumārassa
pakkho hutvā ṭhito ayañca itthī ekikāva tena kāraṇenāhaṃ imissā
vacanaṃ paṭipajjissaṃ gacchatha naṃ pabbataṃ āropetvā papāte khipathāti.
     Evaṃ vutte soḷasasahassāsu rājitthīsu ekāpi sakabhāvena
saṇṭhāretuṃ nāsakkhi. Sakalanagaravāsino bāhā paggayha kanditvā
kese vikiriyamānā vilapiṃsu. Rājā ime imassa papātakhipanaṃ
paṭibāheyyunti saparivāro gantvā mahājanassa paridevantasseva naṃ
uddhapādaṃ adhosiraṃ gāhāpetvā papāte khipāpesi. Athassa
mettābhāvanānubhāvena pabbate adhivatthā devatā mā bhāyi
mahāpadumāti taṃ samassāsetvā ubhohi hatthehi gahetvā hadaye
ṭhapetvā dibbasamphassaṃ pharāpetvā otaritvā pabbatapādapatiṭṭhita-
nāgabhavane nāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā bodhisattaṃ
nāgabhavanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So
tattha ekasaṃvaccharaṃ vasitvā manussapathaṃ gamissāmīti vatvā kataraṃ
ṭhānanti vutte himavantaṃ gantvā pabbajissāmīti āha. Nāgarājā
sādhūti taṃ gahetvā manussapathe patiṭṭhapetvā pabbajitaparikkhāre
datvā sakaṭṭhānameva gato. Sopi himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro tattha
paṭivasati. Atheko bārāṇasivāsī vanacarako taṃ ṭhānaṃ patto
mahāsattaṃ sañjānitvā nanu tvaṃ deva mahāpadumakumāroti vatvā
āma sammāti vutte taṃ vanditvā katipāhaṃ tattha vasitvā
Bārāṇasiṃ gantvā rañño ārocesi deva putto te himavantaṃppadese
isipabbajjaṃ pabbajitvā paṇṇasālāyaṃ vasati ahaṃ tassa santike vasitvā
āgatoti. Supaccakkhato te diṭṭhoti. Āma devāti. Rājā
mahābalakāyaparivuto tattha gantvā vanapariyante khandhāvāraṃ bandhitvā
amaccaparivuto paṇṇasālaṃ gantvā kāñcanarūpakaṃ viya pajjalantaṃ siriyā
paṇṇasāladvāre nisinnaṃ mahāsattaṃ disvā vanditvā ekamantaṃ nisīdi.
Amaccā vanditvā paṭisanthāraṃ katvā nisīdiṃsu. Bodhisatto rājānaṃ
phalena paṭipucchitvā paṭisanthāraṃ akāsi. Atha naṃ rājā tāta mayā
tvaṃ gambhīre papāte khipāpito kathaṃ sajīvitosīti pucchanto navamaṃ gāthamāha
        anekatāle narake        gambhīre ca suduttare
        pātito giriduggasmiṃ        kena tvaṃ tattha nāmarīti.
     Tattha anekatāleti anekatālappamāṇe. Nāmarīti na amari.
     (kumāro āha)
        nāgo nāgabalo tattha      thāmavā girisānujo
        paccuggahi maṃ bhogehi       tenāhaṃ tattha nāmarinti.
        Ehi taṃ paṭinessāmi       rājaputta sakaṃ gharaṃ
        rajjaṃ kārehi bhaddante     kiṃ araññe karissasīti.
        Yathā gilitvā balisaṃ        uddhareyya salohitaṃ
        uddharitvā sukhī assa       evaṃ passāmi attānanti.
     (taṃ sutvā rājā āha)
        kiṃ nu tvaṃ balisaṃ brūsi       kiṃ tvaṃ brūsi salohitaṃ
        kiṃ nu tvaṃ ubbhataṃ brūsi      taṃ me akkhāhi pucchitoti.
     (tāpaso āha)
        kāmāhaṃ balisaṃ brūmi        hatthiassaṃ salohitaṃ
        cattāhaṃ ubbhataṃ brūmi       evaṃ jānāhi khattiyāti.
     Imāsu pañcasu ekantarikā tisso gāthā bodhisattassa dve
rañño.
     Tattha paccuggahīti pabbatapatanakāle devatāya paṭiggahitvā
dibbasamphassena samassāsetvā upanītaṃ maṃ paṭiggaṇhi gahetvā ca
pana maṃ nāgabhavanaṃ netvā mahantaṃ yasaṃ datvā manussapathaṃ nehīti
vutte maṃ manussapathaṃ ānesi svāhaṃ idhāgantvā pabbajito
iti tena devatāya ca nāgarājassa ca ānubhāvena ahaṃ tattha na
marinti sabbaṃ ārocesi. Ehīti rājā tassa vacanaṃ sutvā
somanassappatto hutvā tāta ahaṃ bālabhāvena itthiyā vacanaṃ
gahetvā evaṃ sīlācāraguṇasampanne tayi aparajjhiṃ khamāhi meti
pādesu nipatitvā uṭṭhehi mahārāja khamāmi te dosaṃ ito paraṃ
puna mā evaṃ anisammakārī bhaveyyāsīti vutte tāta tvaṃ attano
kulasantakaṃ setacchattaṃ ussāpetvā rajjaṃ anusāsanto mayhaṃ khamasi
nāmāti evamāha. Uddharitvāti hadayavakkādīni asampattameva taṃ
uddharitvā sukhī assa. Attānanti attānaṃ mahārāja evaṃ ahaṃ
Hi puna sotthibhāvappattaṃ gilitabalisaṃ purisamiva attānaṃ passāmīti .
Kiṃnu tvanti idaṃ rājā tamatthaṃ vitthārato sotuṃ pucchati. Kāmāhanti
pañcakāmaguṇe ahaṃ hatthiassaṃ salohitanti brūmi. Cattāhanti
cattaṃ ahaṃ yadā taṃ sabbaṃpi cattaṃ hoti pariccattaṃdāni ahaṃ
ubbhatanti brūmi.
     Iti kho mahārāja mayhaṃ rajjena kiccaṃ natthi tvaṃ pana
dasarājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehīti
mahāsatto pitu ovādaṃ adāsi. So roditvā kanditvā nagaraṃ
gacchanto antarāmagge amacce pucchi ahaṃ kiṃ nissāya evarūpena
ācāraguṇasampannena puttena viyogaṃ pattoti. Aggamahesiṃ devāti.
Rājā taṃ uddhapādaṃ gāhāpetvā corappāte khipāpetvā dhammena
rajjaṃ kāresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepesā
maṃ akkositvā vināsaṃ pattāti vatvā
        ciñcamāṇavikā mātā       devadatto ca me pitā
        ānando paṇḍito nāgo    sārīputto ca devatā
        ahaṃ tadā rājaputto       evaṃ dhāretha jātakanti
osānagāthāya jātakaṃ samodhānesi.
                   Mahāpadumajātakaṃ navamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 130-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2651              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2651              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1698              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6918              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6918              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]