ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      4 Kāmajātakaṃ.
     Kāmaṃ kāmayamānassāti idaṃ satthā jetavane viharanto aññataraṃ
brāhmaṇaṃ ārabbha kathesi.
     Eko kira sāvatthivāsī brāhmaṇo aciravatitīre khettakaraṇatthāya
araññaṃ koṭesi. Satthā tassa upanissayaṃ disvā sāvatthiyaṃ piṇḍāya
pavisanto maggā okkamma tena saddhiṃ paṭisanthāraṃ katvā kiṃ karosi
brāhmaṇāti vatvā khettaṭṭhānaṃ koṭāpesiṃ bho gotamāti vutte
sādhu brāhmaṇakammaṃ karohīti vatvā agamāsi. Etenevupāyena
chinnarukkhe hāretvā khettassa sodhanakāle kedārabandhanakāle
vapanakāleti punappunaṃ gantvā tena saddhiṃ paṭisanthāraṃ akāsi.
Punadivase so brāhmaṇo ajja bho gotama mayhaṃ vappamaṅgalaṃ
ahaṃ imasmiṃ sasse nipphanne buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ dassāmīti āha. Satthā tuṇhībhāvena adhivāsetvā
pakkāmi. Punekadivasaṃ brāhmaṇo sassaṃ olokento
aṭṭhāsi. Satthā tattha kiṃ karosi brāhmaṇāti pucchitvā
sassaṃ olokemi bho gotamāti vutte sādhu brāhmaṇāti
vatvā pakkāmi. Tadā brāhmaṇo cintesi samaṇo gotamo
abhiṇhaṃ āgacchati nissaṃsayaṃ bhattena atthiko dassāmissa
bhattanti. Tassevaṃ cintetvā gehaṃ gatadivase satthāpi tattha
Agamāsi. Atha brāhmaṇassa ativiya vissāso uppajji.
Athāparabhāge pariṇate sasse sve khettaṃ lāyissāmīti sanniṭṭhānaṃ
katvā nipanne brāhmaṇe aciravatiyā upari sabbarattiṃ ghanakaravassaṃ
vassi. Mahogho āgantvā ekanālimattaṃpi asesetvā sabbaṃ
sassaṃ samuddaṃ pavesesi. Brāhmaṇo oghamhi osarite sassavināsaṃ
oloketvā sakabhāvena saṇṭhāretuṃ nāsakkhi balavasokābhibhūto
hatthena uraṃ paharitvā paridevamāno gehaṃ gantvā vilapanto nipajji.
Satthā paccūsasamaye sokābhibhūtaṃ brāhmaṇaṃ disvā brāhmaṇassa
avassayo bhavissāmīti punadivase sāvatthiyaṃ piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū vihāraṃ pesetvā pacchāsamaṇena
saddhiṃ tassa gehadvāraṃ agamāsi. Brāhmaṇo satthu āgatabhāvaṃ
sutvā paṭisanthāratthāya me sahāyo āgato bhavissatīti
laddhassāso āsanaṃ paññāpesi. Satthā pavisitvā paññattāsane
nisīdi brāhmaṇa kasmā dubbaṇṇosi kinte aphāsukanti pucchi.
Bho gotama aciravatitīre mayā rukkhacchedato paṭṭhāya kataṃ kammaṃ
tumhe jānātha ahaṃ imasmiṃ sasse nipphanne tumhākaṃ dānaṃ
dassāmīti vakkhāmi idāni me sabbantaṃ sassaṃ mahogho samuddameva
pavesesi taṃ kiñci avasiṭṭhaṃ  natthi sakaṭasatamattaṃ dhaññaṃ vinaṭṭhaṃ
tena me mahāsoko uppannoti. Kiṃ pana brāhmaṇa socantassa
naṭṭhaṃ punāgacchatīti. Nohetaṃ bho gotamāti. Evaṃ santepi
kasmā socasi imesaṃ sattānaṃ dhanadhaññaṃnāma uppajjanakāle
Uppajjati nassanakāle nassati kiñci saṅkhāragataṃ anassanadhammaṃnāma
natthi mā cintayīti. Iti naṃ satthā samassāsetvā tassa
sappāyadhammaṃ desento kāmasuttaṃ kathesi. Sutte pariyosānaṃ
gacchante brāhmaṇo sotāpattiphale patiṭṭhahi. Satthā taṃ
nissokaṃ katvā uṭṭhāyāsanā vihāraṃ agamāsi. Satthā asukaṃnāma
brāhmaṇaṃ sokasallasamappitaṃ nissokaṃ katvā sotāpattiphale
patiṭṭhāpesīti sakalanagaraṃ aññāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso dasabalo brāhmaṇena saddhiṃ mettiṃ katvā vissāsiko
hutvā upāyeneva tassa sokasamappitassa dhammaṃ desetvā taṃ
nissokaṃ katvā sotāpattiphale patiṭṭhāpesīti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti
vutte na bhikkhave idāneva pubbepāhaṃ etaṃ nissokamakāsinti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadattassa rañño dve puttā ahesuṃ.
So jeṭṭhakassa uparajjaṃ adāsi kaniṭṭhassa senāpatiṭṭhānaṃ.
Aparabhāge brahmadatte kālakate amaccā jeṭṭhakassa
abhisekaṃ ṭhapesuṃ. So na mayhaṃ rajjenattho kaniṭṭhassa me
dethāti vatvā punappunaṃ yāciyamānopi paṭikkhipitvā kaniṭṭhassa
abhiseke kate na me issariyena atthoti uparajjādīnipi na icchi.
Tenahi sādhurasabhojanāni bhuñjanto idheva vasāhīti vuttepi na me
imasmiṃ nagare kiccaṃ atthīti bārāṇasito nikkhamitvā paccantaṃ
Gantvā ekaṃ seṭṭhikulaṃ nissāya sahatthena kammaṃ karonto vasi.
Te aparabhāge tassa rājakumārabhāvaṃ ñatvā kammaṃ kātuṃ na adaṃsu
kumāraparihāreneva taṃ parikariṃsu. Aparabhāge rājakammikā paccantaṃ
gantvā khettappamāṇagahaṇatthāya taṃ gāmaṃ agamaṃsu. Seṭṭhī
rājakumāraṃ upasaṅkamitvā sāmi mayaṃ tumhe posema kaniṭṭhabhātikassa
paṇṇaṃ pesetvā amhākaṃ baliṃ hārethāti. So sādhūti sampaṭicchitvā
ahaṃ asukaseṭṭhikulaṃnāma upanissāya vasāmi maṃ nissāya etesaṃ baliṃ
visajjehīti paṇṇaṃ pesesi. Rājā sādhūti vatvā tathā kāresi.
Atha naṃ sakalagāmavāsinopi janapadavāsinopi paragāmavāsinopi
upasaṅkamitvā mayaṃ tumhākaṃyeva baliṃ dassāma amhākaṃ visajjāpehīti
āhaṃsu. So tesaṃpi atthāya paṇṇaṃ pesetvā visajjāpesi.
Tato paṭṭhāya te tasseva baliṃ adaṃsu. Athassa mahālābhasakkāro
nibbatti. Tena tassa taṇhāpi mahatī jātā. So aparabhāge
sabbaṃpi taṃ janapadaṃ yāci upaḍḍharajjaṃ yāci. Kaniṭṭhopi tassa
adāsiyeva. So taṇhāya vaḍḍhamānāya upaḍḍharajjenapi
asantuṭṭho rajjaṃ gaṇhissāmīti janapadaparivuto taṃ nagaraṃ
gantvā bahinagare ṭhatvā rajjaṃ vā me detu yuddhaṃ vāti
kaniṭṭhassa paṇṇaṃ pahiṇi. Kaniṭṭho cintesi ayaṃ bālo pubbe
rajjaṃpi uparajjādīnipi paṭikkhipitvā idāni yuddhena gaṇhāmīti
vadati sace kho panāhaṃ imaṃ yuddhena māressāmi garahā me
bhavissati kiṃ me rajjenāti. Athassa alaṃ yuddhena rajjaṃ
Gaṇhatūti pesesi. So rajjaṃ gahetvā kaniṭṭhassa uparajjaṃ datvā
tato paṭṭhāya rajjaṃ kārento taṇhāvasiko hutvā ekena rajjena
asantuṭṭho dve tīṇi rajjāni paṭṭhetvā taṇhāya koṭiṃ nāddasa.
Tadā sakko devarājā ke nukho loke mātāpitaro upaṭṭhahanti
ke dānādīni puññāni karonti ke taṇhāvasikāti olokento
tassa taṇhāvasikabhāvaṃ ñatvā ayaṃ bālo bārāṇalirajjenapi na
tusati ahaṃ sikkhāpessāmi nanti māṇavakavesena rājadvāre
ṭhatvā eko upāyakusalo māṇavo rājadvāre ṭhitoti
ārocāpetvā pavisatūti vutte pavisitvā rājānaṃ jayāpetvā
kiṃkāraṇā āgatosīti vutte mahārāja tumhākaṃ kiñci vattabbaṃ
atthi raho paccāsiṃsāmīti āha. Sakkānubhāvena tāvadeva
manussā pakkāmiṃsu. Atha naṃ māṇavo ahaṃ mahārāja phītāni
ākiṇṇamanussāni sampannabalabāhanāni tīṇi nagarāni passāmi
ahaṃ te attano ānubhāvena tīṇi rajjāni gahetvā dassāmi
papañcaṃ akatvā sīghaṃ gantuṃ vaṭṭatīti āha. So lobhavasiko
rājā sādhūti sampaṭicchi sakkānubhāvena pana naṃ ko vā tvaṃ
kuto vā āgato kiṃ vā te laddhuṃ vaṭṭatīti na pucchi. Sopi
ettakaṃ vatvā tāvatiṃsabhavanameva agamāsi. Rājā amacce
pakkosāpetvā eko māṇavo amhākaṃ tīṇi rajjāni gahetvā
dammīti āha taṃ pakkosatha nagare bheriñcārāpetvā balakāyaṃ
sannipātetha papañcaṃ akatvā tīṇi rajjāni gaṇhissāmāti vatvā
Kiṃ pana te mahārāja tassa māṇavassa sakkāro vā kato nivāsanaṭṭhānaṃ
vā pucchitanti vutte neva sakkāraṃ akāsiṃ na nivāsanaṭṭhānaṃ pucchiṃ
gacchatha naṃ upadhārethāti āha. Upadhārentā naṃ adisvā mahārāja
sakalanagare taṃ māṇavaṃ na passāmāti ārocayiṃsu. Taṃ sutvā rājā
domanassajāto tīsu nagaresu rajjaṃ naṭṭhaṃ mahantenamhi yasena
parihīno na ca me paribbayaṃ adāsi na nivāsanaṭṭhānanti
mayhaṃ kujjhitvā māṇavo anāgato bhavissatīti punappunaṃ cintesi.
Athassa taṇhāvasikassa kāye ḍāho uppajji. Sakalasarīre
pariḍayhante udaraṃ khobhetvā lohitapakkhandikā udapādi.
Ekaṃ bhājanaṃ pavisati ekaṃ nikkhamati. Vejjā tikicchituṃ na sakkonti.
Rājā kilamati. Athassa byādhipīḷitabhāvo sakalanagare pākaṭo ahosi.
Tadā bodhisatto takkasilato sabbasippāni uggaṇhitvā bārāṇasinagare
mātāpitūnaṃ santikaṃ āgato taṃ rañño pavuttiṃ sutvā ahaṃ
tikicchissāmīti rājadvāraṃ gantvā eko kira māṇavo tumhe
tikicchituṃ āgatoti ārocāpesi. Rājā mahantamahantā
disāpāmokkhavejjāpi maṃ tikicchituṃ na sakkonti taruṇamāṇavo kiṃ
sakkhissati paribbayaṃ datvā vissajjetha nanti āha. Taṃ sutvā
māṇavo mayhaṃ vejjavetanena kammaṃ natthi ahaṃ tikicchissāmi
kevalaṃ bhesajjamūlamattaṃ detūti āha. Taṃ sutvā rājā sādhūti
pakkosāpesi. Māṇavo rājānaṃ disvā mā bhāyi mahārāja
ahaṃ tikicchissāmi apica kho pana me rogassa samuṭṭhānaṃ ācikkhathāti.
Rājā harāyamāno kiṃ te samuṭṭhānena bhesajjameva karohīti
āha. Mahārāja vejjānāma ayaṃ byādhi imaṃ nissāya samuṭṭhitoti
ñatvā tadanucchavikaṃ bhesajjaṃ karontīti. Rājā sādhu tātāti samuṭṭhānaṃ
kathento ekena māṇavena āgantvā tīsu nagaresu rajjaṃ gahetvā
dassāmīti vuttaṃ ādiṃ katvā sabbaṃ kathetvā iti me tāta
taṇhaṃ nissāya byādhi uppanno sace tikicchituṃ sakkosi tikicchāhīti
āha. Kiṃ pana mahārāja socanāya tāni nagarāni sakkā laddhunti.
Na sakkā tātāti. Evaṃ sante kasmā socasi mahārāja sabbameva
saviññāṇakaṃ aviññāṇakaṃ vatthuṃ attano sarīraṃ ādiṃ katvā pahāya
gamanīyaṃ catūsu nagaresu rajjaṃ gahetvāpi na tvaṃ ekappahāreneva
catasso bhattapātiyo bhuñjissasi na catūsu sayanesu sayissasi na
cattāri vatthayugāni acchādissasi taṇhāvasikenanāma bhavituṃ na
vaṭṭati ayaṃ hi taṇhānāma vaḍḍhamānā catūhi apāyehi muccituṃ
na detīti. Iti naṃ mahāsatto ovaditvā tassa dhammaṃ desento āha
        kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
        addhā pītimano hoti       laddhā macco yadicchati.
        Kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
        tato naṃ aparaṃ kāme       ghamme taṇhaṃva vindati.
        Gavaṃva siṅgino siṅgaṃ        vaḍḍhamānassa vaḍḍhati
        evaṃ mandassa posassa      bālassa avijānato
        bhiyyo taṇhā pipāsā ca    vaḍḍhamānassa vaḍḍhati.
        Paṭhabyā sāliyavakaṃ         gavāssaṃ dāsaporisaṃ
        datvāpi nālamekassa       iti viddhā samaṃ care.
                Rājā pasayha paṭhaviṃ vijitvā
                sasāgarantaṃ mahimāvasanto
                oraṃ samuddassa atittarūpo
                pāraṃ samuddassapi paṭṭhayeva
        yāva anussaraṃ kāme       manasā titti nājjhagā
                tato nivattā paṭikkamma disvā
                te ve tittā ye paññāya tittā.
        Paññāya tittīnaṃ seṭṭhaṃ      na so kāmehi tappati
        paññāya tittaṃ purisaṃ        taṇhā na kurute vasaṃ.
        Apacinetheva kāmāni       appicchassa alolupo
        samuddamatto puriso        na so kāmehi tappati
        rathakārova cammassa        parikantaṃ upāhanaṃ.
        Yaṃ yaṃ cajati kāmānaṃ        taṃ taṃ sampajjate sukhaṃ
        sabbañca sukhamiccheyya   sabbe kāme pariccajeti.
     Tattha kāmanti vatthukāmaṃpi kilesakāmaṃpi. Kāmayamānassāti
paṭṭhayamānassa. Tassa ce taṃ samijjhatīti tassa puggalassa taṃ
kāmitavatthuṃ samijjhati ceva nippajjati cāti attho. Tato naṃ
aparaṃ kāmeti ettha nanti nipātamattaṃ. Aparanti aparabhāgadīpanaṃ.
Kāmeti upayoge bahuvacanaṃ. Idaṃ vuttaṃ hoti sace kāmaṃ
Kāmayamānassa tassa taṃ kāmitavatthuṃ samijjhati tasmiṃ samiddhe tatoparaṃ so
puggalo kāmayamāno yathānāma ghamme gimhakāle vātātapena kilanto
taṇhaṃ vindati pānīyapipāsaṃ paṭilabhati evaṃ bhiyyo kāmataṇhāsaṅkhāte
kāme vindati paṭilabhati rūpataṇhādikā taṇhā tassa vaḍḍhatiyevāti.
Gavaṃvāti gorūpassa viya. Siṅginoti matthakaṃ phāletvā uṭṭhitasiṅgissa.
Mandassāti mandapaññassa. Bālassāti bāladhammayuttassa idaṃ vuttaṃ
hoti yathā vacchakassa vaḍḍhantassaṃ sarīreneva saddhiṃ siṅgaṃ vaḍḍhati evaṃ
andhabālassāpi appattakāmataṇhā ca pattakāmapipāsā ca aparāparaṃ
vaḍḍhatīti. Sāliyavakanti sālikhettaṃ yavakhettaṃ. Etena sāliyavādikaṃ
sabbaṃ dhaññaṃ dasseti. Dutiyapadena sabbaṃ dvipadacatupadaṃ dasseti.
Paṭhamapadena vā sabbaṃ aviññāṇakaṃ itarena saviññāṇakaṃ. Datvāpāti
datvāpi idaṃ vuttaṃ hoti tiṭṭhantu tīṇi rajjāni sace so māṇavo aññaṃ
vā sakalaṃpi paṭhaviṃ saviññāṇakāviññāṇakaratanapuraṃ kassaci datvā
gaccheyya idaṃpi ettakaṃ vatthu ekasseva alaṃ pariyantaṃ evaṃ duppūrā
esā taṇhānāma. Iti viddhā samaṃ careti evaṃ jānanto puriso
taṇhāvasiko ahutvā kāyasucaritādīni pūrento samaṃ careyya.
Oranti orimakoṭṭhāsaṃ patto. Tena atittarūpo puna samuddapāraṃpi
paṭṭheyya evaṃ taṇhāvasikasattānāma duppūrāti dasseti. Yāvāti
aniyāmitaparicchedo. Anussaranti anussaranto. Nājjhagāti na
vindati idaṃ vuttaṃ hoti mahārāja puriso apariyantepi kāme
Manasā anussaranto tittiṃ na vindati pattukāmova hoti evaṃ
kāmesu sattānaṃ taṇhā vaḍḍhateva. Tato nivattāti tato pana
vatthukāmakilesakāmato cittena nivattitvā kāyena paṭikkamma ñāṇeneva
ādīnavaṃ disvā ye paññāya tittā paripuṇṇā teva tittānāma.
Paññāya tittīnaṃ seṭṭhanti paññāya tittīnaṃ ayaṃ paripuṇṇaseṭṭho
ayameva vā pāṭho. Na so kāmehi tappatīti na pariḍayhatīti
pāṭho. Yasmā paññāya titto puriso kāmehi pariḍayhatīti
attho. Na kurute vasanti tādisaṃ hi purisaṃ taṇhā vase vattetuṃ
na sakkoti sveva pana taṇhāya ādīnavaṃ disvā gaṅgamālo viya
aḍḍhamāsakarājā viya ca taṇhāvase na vattatīti attho. Apacinethevāti
viddhaṃseyyātheva. Samuddamattoti mahatiyā paññāya samannāgatattā
samuddappamāṇo. So mahantena aggināpi samuddo viya kilesakāmehi
na tappati na ḍayhati. Rathakāroti cammakāro. Parikantanti
parikantanto. Idaṃ vuttaṃ hoti yathā cammakāro upāhanaṃ
parikantanto yaṃyaṃ cammassa agayhupagamanaṭṭhānaṃ hoti taṃtaṃ
vajjetvā upāhanaṃ katvā upāhanamūlaṃ labhitvā sukhito hoti
evameva paṇḍito cammakārasatthasadisāya paññāya kantanto yaṃyaṃ
odhiṃ kāmānaṃ cajati tena tenassa kāmodhinā virahitaṃ taṃtaṃ kāyakammaṃ
vacīkammaṃ manokammaṃ ca sukhaṃ sampajjati vigatadarathaṃ sabbena sabbaṃpi
kāyakammādisukhaṃ vigatapariḷāhameva iccheyya kasiṇaṃ bhāvetvā jhānaṃ
nibbattetvā sabbakāme pariccajeti.
     Bodhisattassa pana imaṃ gāthaṃ kathentassa rañño setacchattaṃ
ārammaṇaṃ katvā odātakasiṇajjhānaṃ udapādi. Rājāpi arogo
ahosi. So tuṭṭho sayanā vuṭṭhāya ettakā vejjā tikicchituṃ
nāsakkhiṃsu paṇḍitamāṇavo pana attano ñāṇavisayena maṃ nirogaṃ
akāsīti tena saddhiṃ sallapanto dasamaṃ gāthamāha
        aṭṭha te bhāsitā gāthā    sabbā honti sahassiyā
        paṭiggaṇha mahābrahme      sādhetaṃ tava bhāsitanti.
     Tattha aṭṭhāti dutiyagāthaṃ ādiṃ katvā kāmādīnavasaṃyuttā aṭṭha.
Sahassiyāti sahassārahā. Paṭiggaṇhāti aṭṭha sahassāni gaṇha.
Sādhetaṃ tava bhāsitanti sādhu etaṃ tava bhāsitaṃ vacanaṃ.
     Taṃ sutvā mahāsatto ekādasamaṃ gāthamāha
        na me attho sahassehi     satehi nahutehi ca
        pacchimaṃ bhāsato gāthaṃ       kāme me nirato manoti.
Tattha pacchimanti rathakārova cammassāti gāthaṃ. Kāme me nirato
manoti imaṃ gāthaṃ bhāsamānasseva vatthukāmepi kilesakāmepi mano
nābhirami ahaṃ hi imaṃ gāthaṃ bhāsamāno attanova dhammadesanāya
jhānaṃ nibbattesiṃ mahārājāti.
     Rājā bhiyyoso mattāya tusitvā mahāsattaṃ vaṇṇento
osānagāthamāha
        bhaddo vatāyaṃ māṇavako     sabbalokavidū muni
        yo taṇhaṃ dukkhajananiṃ        parijānāti paṇḍito.
Tattha dukkhajananinti sakalavaṭṭadukkhajananiṃ. Parijānātīti parijāni
paricchinditvā pariluñcitvā nīharatīti bodhisattaṃ vaṇṇento evamāha.
     Bodhisatto mahārāja appamatto hutvā dhammaṃ carāti rājānaṃ
ovaditvā ākāsena himavantaṃ gantvā isipabbajjaṃ pabbajitvā
yāvatāyukaṃ ṭhatvā brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepāhaṃ
etaṃ brāhmaṇaṃ nissokamakāsinti vatvā jātakaṃ samodhānesi tadā
rājā esa brāhmaṇo ahosi paṇḍitamāṇavo pana  ahamevāti.
                    Kāmajātakaṃ catutthaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 105-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2126              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2126              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1637              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6707              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6707              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]