ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   3 Samuddavāṇijajātakaṃ.
     Kasanti vapanti te janāti idaṃ satthā jetavane viharanto
devadattassa pañcakulasatāni gahetvā niraye paviṭṭhabhāvaṃ ārabbha
kathesi.
     So hi aggasāvakesu parisaṃ gahetvā pakkantesu sokaṃ saṇṭhāretuṃ
asakkonto uṇhalohite mukhato nikkhamante balavavedanāpīḷito
tathāgatassa guṇaṃ anussaritvā ahameva tathāgatassa anatthaṃ
cintesiṃ satthu pana mayi pāpacittaṃnāma natthi asītimahātherānaṃpi
mayi āghātonāma natthi mayākatakammena ahameva idāni anātho
jāto satthārāpimhi vissaṭṭho mahātherehipi ñātiseṭṭhena
Rāhulatherenapi sākyarājakulehipi gantvā satthāraṃ khamāpessāmīti
parisāya saññaṃ datvā attānaṃ mañcakena gāhāpetvā rattiṃ rattiṃ
gacchanto kosalaraṭṭhaṃ sampāpuṇi. Ānandatthero satthu ārocesi
devadatto kira bhante tumhe khamāpetuṃ āgacchatīti. Ānanda
devadatto mama dassanaṃ na labhissatīti. Atha tasmiṃ sāvatthīnagaradvāraṃ
sampatte puna thero ārocesi. Bhagavāpi tatheva avacasi.
Tassa jetavanadvāre jetavanapokkharaṇīsamīpaṃ  āgatassa pāpaṃ matthakaṃ
pāpuṇi. Sarīre ḍāho uppajji. Nhātvā pānīyaṃ pivitukāmo
hutvā mañcakā maṃ āvuso otāretha pānīyaṃ pivissāmīti
āha. Tassa otāretvā bhūmiyaṃ ṭhapitamattasseva cittassāde
aladdheyeva mahāpaṭhavī vivaraṃ adāsi. Tāvadeva naṃ avīcito
aggijālā uṭṭhāya parikkhipitvā gaṇhi. So pāpakammaṃ me matthakaṃ
pattanti tathāgatassa guṇe anussaritvā
                 imehi aṭṭhīhi taṃ aggapuggalaṃ
                 devātidevaṃ naradammasārathiṃ
                 samantacakkhuṃ satapuññalakkhaṇaṃ
                 pāṇehi buddhaṃ saraṇaṃ upemīti.
Imāya gāthāya saraṇe patiṭṭhahanto avīciparāyano ahosi.
Tassa pana pañca upaṭṭhākakulasatāni ahesuṃ. Tānipi tassa
pakkhikāni hutvā dasabalaṃ akkositvā avīcimhiyeva nibbattiṃsu.
Evaṃ so pañca kulasatāni gaṇhitvā avīcimhi patiṭṭhito.
Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso devadatto
pāpo lābhasakkāragiddhatāya sammāsambuddhe aṭṭhānakopaṃ bandhitvā
anāgatabhayaṃ anoloketvā pañcahi kulasatehi saddhiṃ avīciparāyano
jātoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva
devadatto lābhasakkāragiddho hutvā anāgatabhayaṃ na olokesi
pubbepi anāgatabhayaṃ anoloketvā paccuppannasukhagavesanena saddhiṃ
parisāya mahāvināsaṃ pattoti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente  bārāṇasito
avidūre kulasahassanivāso mahāvaḍḍhakīgāmo ahosi. Tattha vaḍḍhakī
tumhākaṃ mañcaṃ karissāma pīṭhaṃ karissāma gehaṃ karissāmāti vatvā
manussānaṃ hatthato bahuiṇaṃ gaṇhitvā kiñci kātuṃ nāsakkhiṃsu. Manussā
diṭṭhadiṭṭhe vaḍḍhakī codenti palibuddhanti. Te iṇāyakehi janehi
upaddūtā sukhaṃ vasituṃ asakkontā videsaṃ gantvā yattha katthaci
vasissāmāti araññaṃ pavisitvā rukkhe chinditvā mahatiṃ nāvaṃ bandhitvā
nadiṃ otāretvā āharitvā gāmato gāvutaaḍḍhayojanamatte ṭhāne
ṭhapetvā aḍḍharattisamaye gāmaṃ āgantvā puttadāraṃ ādāya
nāvaṭṭhānaṃ gantvā taṃ nāvaṃ abhiruyha anukkamena mahāsamuddaṃ
pavisitvā vātavasena vicarantā samuddamajjhe ekaṃ dīpakaṃ sampāpuṇiṃsu.
Tasmiṃ pana dīpake sayaṃ jātasāliucchukaddaliambajambūpanasatāla
nāḷikerādīni vividhāni phalāphalāni atthi. Aññataropi
Bhinnanāvo puriso paṭhamataraṃ taṃ dīpakaṃ patvā sālibhattaṃ bhuñjamāno
ucchuādīni khādamāno thūlasarīro naggo paruḷhakesamassu tasmiṃ dīpake
paṭivasati. Atha tepi vaḍḍhakī cintayiṃsu sace ayaṃ dīpako rakkhasapariggahito
bhavissati sabbepi vināsaṃ pāpuṇissāma parigaṇhissāma tāva nanti.
Atha sattaṭṭha purisā surā balavanto sannaddhapañcāvudhā hutvā
otaritvā dīpakaṃ parigaṇhiṃsu. Tasmiṃ khaṇe so puriso bhuttapātarāso
ucchurasaṃ pivitvā sukhappatto rammaṇīye padese rajaṭapaṭṭasadise
vālukatale sītāya chāyāya uttānako nipajjitvā jambūdīpavāsino
kasantā vapantā evarūpaṃ sukhaṃ na labhanti jambūdīpato mayhaṃ ayameva
dīpako varataroti gāyamāno udānaṃ udānesi. Atha satthā bhikkhū
āmantetvā bhikkhave so puriso imaṃ udānaṃ udānesīti dassento
paṭhamaṃ gāthamāha
                 kasanti vapanti te janā
                 manujā kammaphalūpajīvino
                 nayimassa dīpakassa bhāgino
                 jambūdīpā idaṃ me varanti.
     Tattha te janāti jambūdīpavāsino janā. Kammaphalūpajīvinoti
nānākammānaṃ phalūpajīvino sattā.
     Atha te dīpakaṃ parigaṇhamānā purisā tassa gītasaddaṃ sutvā
manussasaddo viya suyyati jānissāma nanti saddānusārena gantvā taṃ
purisaṃ disvā yakkho bhavissatīti bhītā sare sannahiṃsu. Sopi te disvā
Attano vadhabhayena nāhaṃ sāmi yakkho purisomhi jīvitadānaṃ me dethāti
yācanto purisānāma tumhādisā naggā na hontīti vutte  punappunaṃ
yācitvā manussabhāvaṃ ñāpesi. Te taṃ purisaṃ upasaṅkamitvā sammodanīyaṃ
kathaṃ katvā tassa tattha āgataniyāmaṃ pucchiṃsu. Sopi tesaṃ sabbaṃ
kathetvā tumhe attano puññasampattiyā idhāgatā ayaṃ uttamadīpo
na hettha sahatthena kammaṃ katvā jīvanti sayaṃ jātasālinoceva
ucchuādīnañcettha anto natthīti anukkaṇṭhā vasathāti āha.
Idha pana vasantānaṃ amhākaṃ aññopi paripantho natthīti.
Aññaṃ bhayaṃ ettha natthi ayaṃ pana amanussapariggahito amanussā
tumhākaṃ uccārapassāvaṃ disvā kujjheyyuṃ tasmā taṃ karontā
vālukaṃ viyūhitvā vālukāya paṭicchādeyyātha ettakaṃ idha bhayaṃ
aññaṃ natthi niccaṃ appamattā bhaveyyāthāti. Te tattha vāsaṃ
upakappesuṃ. Tasmiṃ pana kulasahasse pañcannaṃ pañcannaṃ kulasatānaṃ
jeṭṭhakā dve vaḍḍhakī ahesuṃ. Tesu eko bālo ahosi
rasagiddho eko paṇḍito rasesu agiddho. Aparabhāge sabbepi
te tattha sukhaṃ vasantā thūlasarīrā hutvā cintayiṃsu ciraṃ vata no
sūrā ucchurasena merayaṃ katvā pivissāmāti. Te merayaṃ
kāretvā pivitvā mattavasena gāyantā naccantā kīḷantā pamattā
tattha uccārapassāvaṃ katvā appaṭicchādetvā dīpakaṃ jigucchaṃ paṭikūlaṃ
kariṃsu. Devatā ime amhākaṃ kīḷāmaṇḍalaṃ paṭikūlaṃ karontīti
Kujjhitvā samuddaṃ uttarāpetvā dīpakasodhanaṃ karissāmāti cintetvā
ayaṃ kāḷapakkho ajja amhākaṃ samāgamo ca bhinno itodāni
paṇṇarasame divase puṇṇamuposathadivase candassa uggamanavelāya
samuddaṃ ubbattetvā sabbepime ghātessāmāti divasaṃ ṭhapayiṃsu.
Atha nesaṃ antare eko dhammiko devaputto mā ime mama
passantasseva nassantūti anukampāya tesu sāyamāsaṃ bhuñjitvā
gharadvāre sukhakathāya nisinnesu sabbābharaṇapaṭimaṇḍito sakaladīpakaṃ
ekobhāsaṃ katvā uttarāya disāya ākāse ṭhatvā ambho
vaḍḍhakī devatā tumhākaṃ kuddhā imasmiṃ ṭhāne mā vasittha ito
aḍḍhamāsaccayena hi devatā samuddaṃ ubbattetvā sabbeva tumhe
ghātessanti ito nikkhamitvā palāyathāti dutiyaṃ gāthamāha
                 tipañcarattūpagatamhi cande
                 vego mahā hessati sāgarassa
                 upāvasaṃ dīpamimaṃ uḷāraṃ
                 mā vo vadhi gacchatha leṇamaññanti.
     Tattha upāvasanti imaṃ dīpaṃ upāvasanto ullolento bhavissati.
Mā vovadhīti so sāgaravego tumhe mā vadhi.
     Iti so tesaṃ ovādaṃ datvā attano ṭhānameva gato.
Tasmiṃ gate aparo sāhasiko kakkhalo devaputto ime imassa
vacanaṃ gahetvā palāpeyyuṃ ahaṃ nesaṃ gamanaṃ nivāretvā sabbepi
mahāvināsaṃ pāpessāmīti cintetvā dibbālaṅkārapaṭimaṇḍito
Sakalagāmaṃ ekobhāsaṃ karonto āgantvā dakkhiṇadisāya ākāse ṭhatvā
eko devaputto idhāgatoti pucchitvā āgatoti vutte so
vo kiṃ kathesīti vatvā idaṃnāma sāmīti vutte so tumhākaṃ
idha nivāsaṃ na icchati rosena katheti tumhe aññattha agantvā
idheva vasathāti vatvā dve gāthā abhāsi
                 na jātayaṃ sāgaravārivego
                 upāvasaṃ dīpamimaṃ uḷāraṃ
                 taṃ me nimittehi bahūhi diṭṭhaṃ
                 mā bhetha kiṃ socatha pamodatha vo
                 pahūtabhakkhaṃ bahuannapānaṃ
                 patattha āvāsamimaṃ uḷāraṃ
                 na vo bhayaṃ paṭipassāmi kiñci
                 āputtaputtehi pamodathavhoti.
     Tattha na jātayanti na jātu ayaṃ. Mābhethāti mā bhāyittha.
Pamodathavhoti pamuditā pītisomanassajātā hotha. Āputtaputtehīti
yāva puttānaṃpi puttehi pamodatha natthi vo imasmiṃ ṭhāne bhayanti.
     Evaṃ so imāhi dvīhi gāthāhi te assāsetvā pakkāmi.
Tassa pakkantakāle dhammikadevaputtassa vacanaṃ sutvā anādiyanto
bālavaḍḍhakī suṇantu me bhonto vacananti sesavaḍḍhakī āmantetvā
pañcamaṃ gāthamāha
                 Yo te ayaṃ dakkhiṇassaṃ disāyaṃ
                 khemaṃ paṭikkosati tassa saccaṃ
                 na uttaro vedi bhayābhayassa
                 mā bhetha kiṃ socatha modathavhoti.
     Tattha dakkhiṇassanti dakkhiṇāyaṃ ayameva vā pāṭho.
     Taṃ sutvā rasagiddhā pañcasatavaḍḍhakī tassa bālassa vacanaṃ
ādayiṃsu. Itaro pana paṇḍitavaḍḍhakī taṃ vacanaṃ anādiyanto te
vaḍḍhakī āmantetvā catasso gāthā abhāsi
                 yathā ime vippavadanti yakkhā
                 eko bhayaṃ saṃsati khemameko
                 tadiṅgha mayhaṃ vacanaṃ suṇātha
                 khippaṃ lahuṃ mā vinassimha sabbe.
                 Sabbe samāgamma karoma nāvaṃ
                 doṇiṃ daḷhaṃ sabbayantūpapannaṃ
                 sace ayaṃ dakkhiṇo saccamāha
                 moghaṃ paṭikkosati uttaroyaṃ.
                 Sāceva no hohīti āpadatthā
                 imañca dīpaṃ na pariccajema
                 sace ca kho uttaro saccamāha
                 moghaṃ paṭikkosati dakkhiṇāyaṃ.
                Tameva nāvaṃ abhiruyha sabbe
                evaṃ mayaṃ sotthitaremupāraṃ
                na ve sugaṇhaṃ paṭhamena seṭṭhaṃ
                kaniṭṭhamāpāthagataṃ gahetvā.
                Yo cīdha majjhaṃ paviceyya gaṇhaṃ
                save naro seṭṭhamupeti ṭhānanti.
     Tattha vippavadantīti aññamaññaṃ viruddhaṃ vadanti. Lahunti purimassa
atthadīpanaṃ. Doṇinti gambhīraṃ mahānāvaṃ. Sabbayantūpapannanti
sabbehi thiyārittādīhi yantehi upapannaṃ. Sā ceva no
hohīti āpadatthāti sā ca no nāvā pacchāpi uppannāya
āpadāya anatthā bhavissati imañca dīpaṃ na pariccajissāma. Taremūti
tareyyāma. Na ve sugaṇhanti na ve ekantena sukhena gaṇhitabbaṃ.
Seṭṭhanti uttamaṃ tathaṃ saccaṃ. Kaniṭṭhanti paṭhamavacanaṃ upādāya
pacchimavacanaṃ kaniṭṭhaṃnāma. Idhāpi na ve sugaṇhanti anuvattaneva.
Idaṃ vuttaṃ hoti ambho vaḍḍhakī yena kenaci paṭhamena vuttaṃ vacanaṃ
idameva seṭṭhaṃ tathaṃ saccanti na sukhena gaṇhitabbameva. Yathā
ca taṃ evaṃ kaniṭṭhaṃ pacchā vuttavacanaṃpi hi idameva seṭṭhaṃ tathaṃ
saccanti na gaṇhitabbaṃ. Yaṃ pana sotavisayaāpāthagataṃ hoti taṃ
āpāthagataṃ gahetvā idha paṇḍitapuriso purimañca pacchimañca vacanaṃ
paviceyyaṃ vicinitvā tīretvā upaparikkhitvā majjhaṃ gaṇhati. Yaṃ
tathaṃ saccaṃ sabhāvabhūtaṃ tameva paccakkhaṃ katvā gaṇhati. Save
Naro seṭṭhamupeti ṭhānanti so uttamaṃ ṭhānaṃ upeti adhigacchati vindati
paṭilabhatīti.
     Evañca pana vatvā āha ambho mayaṃ dvinnaṃ devaputtānaṃ vacanaṃ
karissāma nāvaṃ tāva sajjeyyāma tato sace paṭhamassa vacanaṃ saccaṃ
bhavissati taṃ abhirūhitvā palāyissāma atha itarassa vacanaṃ saccaṃ bhavissati
nāvaṃ ekamantaṃ ṭhapetvā idheva vasissāmāti. Evaṃ vutte
bālavaḍḍhakī ambho tvaṃ udakapātiyaṃ suṃsumāraṃ passasi ativiya dīghasuttosi
paṭhamo devaputto amhesu rosena kathesi pacchimo sinehena
imaṃ evarūpaṃ varadīpaṃ pahāya kuhiṃ gacchissāma sace pana tvaṃ gantukāmo
tava parisaṃ gaṇhitvā nāvaṃ karohi amhākaṃ nāvāya kiccaṃ natthīti
āha. Paṇḍito attano parisaṃ gahetvā nāvaṃ sajjetvā
sabbūpakaraṇāni āropetvā sapariso nāvāya aṭṭhāsi. Tato
puṇṇamīdivase canduggamanavelāya samuddato ummi uttaritvā
jāṇuppamāṇā hutvā dīpakaṃ dhovanatthā gatā. Paṇḍito samuddassa
uttaraṇabhāvaṃ ñatvā nāvaṃ visajjesi. Bālavaḍḍhakīpakkhikāni
pañcakulasatāni samuddato ummi dīpadhovanatthāya āgatā ettakameva
ettakamevāti kathentāva nisīdiṃsu. Tato kaṭippamāṇā
purisappamāṇā tālappamāṇāti sāgaraummi dīpakampi vahamānā
āgacchati. Paṇḍito upāyakusalatāya rase alaggo sotthinā
gato. Bālavaḍḍhakī rasagiddhena anāgatabhayaṃ anoloketvā pañcahi
kulasatehi saddhiṃ vināsaṃ patto.
     Ito parānusāsanī tamatthaṃ dīpayamānā tisso abhisambuddhagāthāyo
honti.
                Yathāpi te sāgaravārimajjhe
                sakammunā sotthi vahiṃsu vāṇijā
                anāgatatthaṃ paṭivijjhiyānaṃ
                appaṃpi nācceti ca bhūripañño.
                Bālā ca mohena rasānugiddhā
                anāgataṃ appaṭivijjhiyatthaṃ
                paccuppanne sīdanti atthajāte
                samuddamajjhe yathā te manussā.
                Anāgataṃ paṭikayirātha kiccaṃ
                mā maṃ kiccaṃ kiccakāle byadhesi
                taṃ tādisaṃ paṭikatakiccakāriṃ
                na taṃ kiccaṃ kiccakāle byadhesīti.
     Tattha sakammunāti anāgatabhayaṃ disvā puretaraṃ katena attano
kammena. Sotthi vahiṃsūti khemena gamiṃsu. Vāṇijāti samudde
vicaraṇabhāvena vaḍḍhakī vuttā. Paṭivijjhiyānanti evaṃ bhikkhave paṭhamataraṃ
kattabbaṃ anāgataṃ atthaṃ paṭivijjhitvā idha loke bhūripañño kulaputto
appamattakaṃpi attano atthaṃ nācceti nātivattati na hāpetīti attho.
Appaṭivijjhiyatthanti appaṭivijjhitvā atthaṃ paṭhamameva kattabbaṃ
akatvāti attho. Paccuppanneti yadā taṃ anāgataṃ atthajātaṃ uppajjati
Tadā tasmiṃ paccuppanne sīdanti atthajāte attano patiṭṭhaṃ na
labhanti samudde te bālavaḍḍhakī manussā viya vināsaṃ pāpuṇanti.
Anāgatanti bhikkhave paṇḍitapuriso anāgataṃ paṭhamataraṃ kattabbaṃ kiccaṃ
samparāyikaṃ vā diṭṭhadhammikaṃ vā paṭikayirātha puretarameva kareyya.
Kiṃkāraṇā. Mā maṃ kiccaṃ kiccakāle byādhesīti pure kattabbaṃ
hi pure akayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle
kāyacittābādhena byādhesīti paṭhamameva naṃ paṇḍito kareyya.
Taṃ tādisanti tathā saṇṭhitaṃ purisaṃ. Paṭikatakiccakārinti paṭikicceva
kattabbakiccakārinaṃ. Taṃ kiccaṃ kiccakāleti anāgataṃ kiccaṃ
kayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle
kāyacittābādhakāle tādisaṃ purisaṃ na byādheti na bādhatīti.
Kasmā. Pureyeva katattāti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
devadatto paccuppannasukhe laggo anāgataṃ bhayaṃ anoloketvā
sapariso vināsaṃ pattoti vatvā jātakaṃ samodhānesi tadā
bālavaḍḍhakī devadatto paccuppannasukhe laggo ahosi dakkhiṇadisāya
ṭhito adhammikadevaputto kokāliko uttaradisāya ṭhito
dhammikadevaputto sārīputto paṇḍitavaḍḍhakī pana ahamevāti.
                  Samuddavāṇijajātakaṃ tatiyaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 40 page 93-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1889              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1889              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1625              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6448              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6649              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]