ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    2 Bhaddasālajātakaṃ.
     Kā tvaṃ suddhehi vatthehīti idaṃ satthā jetavane viharanto
ñātatthacariyaṃ ārabbha kathesi.
     Sāvatthiyaṃ hi anāthapiṇḍikassa nivesane pañcannaṃ bhikkhusatānaṃ
nibaddhaṃ bhojanaṃ pavattati tathā visākhāya ca kosalarañño ca.
Tattha pana kiñcāpi nānaggarasabhojanaṃ dīyati. Bhikkhūnaṃ panettha koci
vissāsiko natthi tasmā bhikkhū rājanivesane na bhuñjanti. Te
bhattaṃ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṃ vā
vissāsikānaṃ gharaṃ gantvā bhuñjanti. Rājā ekadivasaṃ paṇṇākāraṃ
ābhataṃ bhikkhūnaṃ dethāti bhattaggaṃ pesetvā bhattagge bhikkhū natthīti
vutte kahaṃ gatāti pucchitvā attano vissāsikagehesu nisīditvā
bhuñjantīti sutvā bhuttapātarāso satthu santikaṃ gantvā bhante
bhojanaṃnāma kiṃ paramanti pucchi. Vissāsikaparamaṃ mahārāja
kañjikakāṇājabhattaṃpi hi vissāsikena dinnaṃ madhuraṃ hotīti. Bhante kehi
Pana saddhiṃ bhikkhūnaṃ vissāso hotīti. Ñātīhi vā sekkhakulehi vā
mahārājāti. Tato rājā cintesi ekaṃ sākiyadhītaraṃ ānetvā
aggamahesiṃ karissāmi evaṃ mayā saddhiṃ bhikkhūnaṃ ñātiko paramavissāso
bhavissatīti. So uṭṭhāyāsanā attano nivesanaṃ gantvā
kapilavatthupuraṃ dūtaṃ pesesi dhītaraṃ kira me dentu ahaṃ tumhehi
saddhiṃ ñātibhāvaṃ icchāmīti. Sākiyā dūtassa vacanaṃ sutvā
sannipatitvā mantayiṃsu mayaṃ kosalarañño āṇāpavattiṭṭhāne
vasāma sace dārikaṃ na dassāma mahantaṃ varaṃ bhavissatīti sace
dassāma kulavaṃso no bhijjissati kiṃ nukho kātabbanti. Atha
ne mahānāmo āha mā cintayittha mama dhītā vāsabhakhattiyānāma
nāgamuṇḍāyanāma dāsiyā kucchismiṃ nibbattā soḷasavassuddesikā
uttamarūpadharā sobhaggappattā pitu vasena khattiyajātikā tamassa
khattiyakaññāti pesessāmāti. Sākiyā sādhūti sampaṭicchitvā
dūte pakkosāpetvā sādhu dārikaṃ dassāma idāneva naṃ gahetvā
gacchathāti āhaṃsu. Taṃ sutvā dūtā cintesuṃ ime  sākiyānāma
jātiṃ nissāya atimānino sadisī noti vatvā asadisiṃpi dadeyyuṃ
etehi saddhiṃ ekato bhuñjamānameva gaṇhissāmāti. Te evamāhaṃsu
mayaṃ gahetvā gacchantā yā tumhehi saddhiṃ ekato bhuñjati taṃ
gahetvā gamissāmāti. Sākiyā tesaṃ nivāsanaṭṭhānaṃ dāpetvā
kiṃ karissāmāti cintayiṃsu. Mahānāmo āha mā tumhe cintayittha
ahaṃ upāyaṃ karissāmi tumhe mama bhojanakāle vāsabhakhattiyaṃ
Alaṅkaritvā ānetvā mayā ekasmiṃ kavale gahitamatteyeva asuko
rājānāma paṇṇaṃ pahiṇi imaṃ tāva sāsanaṃ suṇāthāti paṇṇaṃ
dasseyyāthāti. Te sādhūti sampaṭicchitvā tasmiṃ bhuñjamāne
kumārikaṃ alaṅkariṃsu. Mahānāmo dhītaraṃ me ānetha mayā saddhiṃ
bhuñjatūti. Atha naṃ alaṅkaritvā tāvadeva thokaṃ papañcaṃ katvā
ānayiṃsu. Sā pitarā saddhiṃ bhuñjissāmīti ekapātiyā hatthaṃ
otāresi. Mahānāmo tāya saddhiṃ ekapiṇḍaṃ gahetvā mukhe
ṭhapesi dutiyapiṇḍassa hatthe pasāritamatte deva asukaraññānāma
paṇṇaṃ pahitaṃ imaṃ tāva sāsanaṃ suṇāthāti paṇṇaṃ upanāmesuṃ.
Mahānāmo amma tvaṃ bhuñjāhīti dakkhiṇahatthaṃ pātiyāyeva
katvā vāmahatthena paṇṇaṃ gahetvā paṇṇaṃ olokesi. Tassa
sāsanaṃ upadhārentasseva itarā bhuñji. So tassa bhuttakāle
hatthaṃ dhovitvā mukhaṃ vikkhālesi. Te disvā dūtā niccayeneva
sā etassa dhītāti niṭṭhamagamaṃsu na taṃ antaraṃ jānituṃ sakkhiṃsu.
Mahānāmo mahantena parivārena dhītaraṃ pesesi. Dūtāpi naṃ
sāvatthiṃ netvā ayaṃ kumārikā jātisampannā mahānāmassa dhītāti
vadiṃsu. Atha taṃ sutvā rājā tusitvā sakalanagaraṃ alaṅkārāpetvā
taṃ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne ṭhapetvā abhisiñcāpesi.
Sā rañño piyā ahosi manāpā. Athassā na cirasseva gabbho
patiṭṭhahi. Rājā gabbhaparihāraṃ adāsi. Sā dasamāsaccayena
suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Athassa nāmagahaṇadivase
Rājā attano ayyakassa santikaṃ pesesi sākyarājadhītā
vāsabhakhattiyā puttaṃ vijāyi kimassa nāmaṃ karotūti. Taṃ pana
sāsanaṃ gahetvā gato amacco thokabadhiradhātuko. So taṃ gantvā
rañño ayyakassa ārocesi. So taṃ sutvā vāsabhakhattiyā
puttaṃ vijāyitvāpi sabbajanaṃ abhibhavati idāni pana rañño ativiya
vallabhā bhavissatīti āha. Badhirāmacco vallabhāti vacanaṃ dussutaṃ
sutvā viṭaṭubhoti sallakkhetvā rājānaṃ upagantvā deva kumārakassa
kira viṭaṭubhoti nāmaṃ karothāti āha. Rājā porāṇakaṃ no
kuladattikaṃ nāmaṃ bhavissatīti cintetvā viṭaṭubhotissa nāmaṃ akāsi.
Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle
aññesaṃ kumārānaṃ mātāmahākulato hatthīrūpakaassarūpakādīni
āhariyamānāni disvā mātaraṃ pucchi amma aññesaṃ pitāmahākulato
paṇṇākāraṃ āhariyati mayhaṃ koci kiñci na peseti kiṃ tvaṃ nimmātā
nippitikāti. Atha naṃ sā tāta tava sākyarājāno mātāmahā
dūre vasantā tena te kiñci na pesentīti vatvā vañcesi.
Puna soḷasavassakāle amma mātāmahākulaṃ passitukāmomhīti
vatvā alaṃ tāta kiṃ tattha karissasīti vāriyamānopi punappunaṃ
yāci. Athassa mātā tenahi gacchāti sampaṭicchi. So pitu
ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā
puretaraṃ paṇṇaṃ pesesi ahaṃ idha sukhaṃ vasāmi sāmino māssa
kiñci antaraṃ dassethāti. Sākiyā viṭaṭubhassa āgamanaṃ ñatvā
Taṃ vandituṃ na sakkāti tasmā daharadahare kumārake janapadaṃ
pahiṇiṃsu. Kumāre kapilavatthuṃ sampatte sākiyā saṇṭhāgāre
sannipatiṃsu. Kumāro saṇṭhāgāraṃ gantvā aṭṭhāsi. Atha naṃ
ayante tāta pitāmahā ayaṃ mātuloti vadiṃsu. So sabbe
vandamāno vicari. So yāva piṭṭhiyā rujanapamāṇā vanditvā
ekaṃpi attānaṃ vandantaṃ adisvā kinnu kho maṃ vandentā natthīti
pucchi. Sākiyā tāta tava kaniṭṭhakumārā janapadaṃ gatāti vatvā
tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena
parivārena nikkhami. Athekā dāsī saṇṭhāgāre tena nisinnaphalakaṃ
idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalakanti akkositvā
khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā
nivatto taṃ gaṇhanto viṭaṭubhakumārassa taṃ akkosanasaddaṃ sutvā taṃ
antaraṃ pucchitvā vāsabhakhattiyā dāsiyā kucchimhi mahānāmasakkassa
jātāti ñatvā gantvā balanikāyassa kathesi. Vāsabhakhattiyā kira
dāsīdhītāti mahākolāhalaṃ ahosi. Kumāro taṃ sutvā ete tāva
mama nisinnaphalakaṃ khīrodakena dhovantu ahaṃ pana rajje patiṭṭhitakāle
etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmīti cittaṃ
ṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā sabbaṃ pavuttiṃ rañño ārocesuṃ.
Taṃ sutvā rājā mayhaṃ dāsīdhītaraṃ adaṃsūti sākiyānaṃ kujjhitvā
vāsabhakhattiyāya ca puttassa ca dinnaṃ parihāraṃ acchinditvā dāsadāsīhi
laddhabbaparihāramattameva dāpesi. Tato katipāhaccayena satthā
Rājanivesanaṃ gantvā nisīdi. Rājā satthāraṃ vanditvā bhante
tumhākaṃ ñātakehi dāsīdhītā mayhaṃ dinnā tenassāhaṃ saputtāya
parihāraṃ acchinditvā dāsadāsīhi ladadhabbaparihāramattameva dāpesinti
āha. Satthā ayuttameva mahārāja sākiyehi kataṃ dadantehināma
samajātikā dātabbā assa taṃ pana mahārāja vadāmi vāsabhakhattiyā
rājadhītā khattiyarañño gehe abhisekaṃ labhi viṭaṭubhopi
khattiyarājānameva paṭicca jāto mātu gottaṃnāma kiṃ karissati
pitu gottameva pamāṇanti porāṇakapaṇḍitā dalidditthiyā
kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu tassā ca kucchimhi jātakumāro
dvādasayojanikāya bārāṇasiyā rajjaṃ patvā kaṭṭhahārikarājānāma
jātoti kaṭṭhahārikajātakaṃ kathesi. Rājā satthu dhammakathaṃ sutvā pitu
gottameva kira pamāṇanti tusitvā mātāputtānaṃ pakatiparihārameva
dāpesi. Rañño pana bandhulonāma senāpati mallikaṃnāma
attano bhariyaṃ vañjhiṃ tava kulagharameva gacchāhīti kusinārameva
pesesi. Sā satthāraṃ disvāva gamissāmīti jetavanaṃ pavisitvā
tathāgataṃ vanditvā  ekamantaṃ ṭhitā kahaṃ gacchasīti puṭṭhā sāmiko
me bhante kulagharaṃ pesetīti vatvā kasmāti vuttā vañjhā
aputtakā bhanteti vatvā satthārā yadi evaṃ gamanakiccaṃ
natthi nivattāhīti vuttā tuṭṭhā satthāraṃ vanditvā nivesanameva
agamāsi. Kasmā nivattāsīti ca puṭṭhā dasabalena nivattitāhaṃ
sāmīti āha. Senāpati diṭṭhaṃ bhavissati tathāgatena kāraṇanti
Āha. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadohaḷā dohaḷo
me uppannoti ārocesi. Kiṃdohaḷoti. Sāmi vesālinagare
gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiyaṃ otaritvā nhātvā pānīyaṃ
pātukāmamhi sāmīti. Senāpati sādhūti vatvā sahassathāmadhanuṃ
gahetvā taṃ rathe āropetvā sāvatthito nikkhamitvā
rathaṃ vāhento vesāliṃ pāvisi. Tasmiñca kāle kosalaraññā
ca bandhulasenāpatinā ca saddhiṃ ekācariyakule uggahitasippo mahāli
andho licchavīnaṃ atthañca dhammañca anusāsanto dvārasamīpeyeva
vasati. So rathassa ummāre paṭighāṭasaddaṃ sutvā bandhulamallassa
rathavāhanasaddo eso ajja licchavīnaṃ bhayaṃ uppajjissatīti āha.
Pokkharaṇiyā anto ca bahi ca ārakkhā balavā upari
lohajālaṃ patthataṃ sakuṇānaṃpi okāso natthi. Senāpati
pana rathā otaritvā ārakkhake khaggena paharanto palāpetvā
lohajālaṃ chinditvā antopokkharaṇiyaṃ bhariyaṃ otārāpetvā
nhāpetvā pāyetvā sayaṃpi nhātvā mallikaṃ rathe āropetvā
nagarā nikkhamitvā āgamanamaggeneva pāyāsi. Ārakkhakā gantvā
licchavīnaṃ ārocesuṃ. Te licchavīrājāno kujjhitvā pañcarathasatāni
āruyha bandhulamallaṃ gaṇhissāmāti nikkhamiṃsu taṃ pavuttiṃ
mahālissa ārocesuṃ. Mahāli mā gamittha so hi vo
sabbe ghāṭessatīti āha. Tepi mayaṃ gamissāmayevāti vadiṃsu.
Tenahi cakkassa yāva nābhito paviṭṭhaṭṭhānaṃ disvā nivatteyyātha
tato anivattantā purato asanisaddaṃ viya suṇissatha tamhā ṭhānā
nivatteyyātha tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha
purato mā gamitthāti. Te tassa vacanena anivattitvā taṃ
anubandhiṃsuyeva. Mallikā disvā rathā sāmi paññāyantīti āha.
Tenahi ekasseva rathassa paññāyanakāle mama āroceyyāsīti.
Sā yadā sabbe ekato viya hutvā paññāyiṃsu tadā ekameva
sāmi rathasīsaṃ paññāyatīti āha. Bandhulo tenahi imā rasmiyo
gaṇhāti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropesi.
Rathacakkaṃ yāva nābhito paṭhaviṃ pāvisi. Licchavino gantvā taṃ ṭhānaṃ
disvāpi na nivattiṃsu. Itaro thokaṃ gantvā khiyaṃ pothesi. So
asanisaddoviya ahosi. Te tatopi na nivattiṃsu anubandhantā
gacchanteva. Bandhulo rathe ṭhitakova ekaṃ saraṃ khipi. So pañcannaṃ
rathasatānaṃ sīsaṃ chiddaṃ katvā pañcannaṃ rājasatānaṃ parikkhārabandhaṭhāne
vinivijjhitvā paṭhaviṃ pāvisi. Te attano viddhabhāvaṃ ajānitvā
tiṭṭha re tiṭṭha reti vadantā anubandhiṃsuyeva. Bandhulo rathaṃ
ṭhapetvā tumhe matakā matakehi saddhiṃ mayhaṃ yuddhaṃnāma natthīti
āha. Te matakānāma amhādisā na hontīti vadiṃsu. Tenahi
sabbapcchimassa parikkhāraṃ mocethāti āha. Te mocayiṃsu.
So muttamattoyeva maritvā patito. Atha ne sabbepi tumhe
evarūpā attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ
Anusāsetvā sannāhaṃ mocethāti āha. Te tathā katvā sabbe
jīvitakkhayaṃ pattā. Bandhulopi mallikaṃ sāvatthiṃ āneti. Sā
soḷasakkhattuṃ yamake putte vijāyi. Sabbepi puttā sūrā
thāmasampannā ahesuṃ sabbasippe nipphattiṃ pāpuṇiṃsu. Ekekassa
purisasahassaparivāro ahosi. Pitarā saddhiṃ rājanivesanaṃ gacchantehi
teheva rājaṅgaṇaṃ paripūri. Athekadivasaṃ vinicchaye kūṭaṭṭaparājitā
manussā bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayā-
maccānaṃ kūṭaṭṭakaraṇaṃ tassa ārocesuṃ. So vinicchayaṃ gantvā
taṃ aṭaṭaṃ tīretvā sāmikameva sāmikaṃ akāsi asāmikameva asāmikaṃ
akāsi. Mahājano mahāsaddena sādhukāraṃ pavattesi. Rājā
kimidanti pucchitvā tamatthaṃ sutvā tusitvā sabbepi te amacce
hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya
sammā vinicchayi. Tato porāṇakavinicchayikā lañcaṃ alabhantā
appalābhā hutvā bandhulo rajjaṃ paṭṭhetīti rājakule paribhindiṃsu.
Rājā tesaṃ kathaṃ gahetvā cittaṃ niggahetuṃ nāsakkhi. Imasmiṃ
idheva ghāṭiyamāne garahā uppajjissatīti puna cintesi payuttapurisehi
paccantaṃ paharāpetvā te puna palāpetvā nivattakāle
antarāmagge puttehi saddhiṃ mārāpetuṃ vaṭṭatīti cintetvā bandhulaṃ
pakkosāpetvā paccanto kira kupito tava puttehi saddhiṃ
gantvā core gaṇhāhīti pahiṇitvā tatthevassa dvattiṃsāya puttehi
saddhiṃ sīsaṃ chinditvā āharathāti tehi saddhiṃ aññepi samatthe
Mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva senāpati kira
āgacchatīti payuttacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā
janapadaṃ saṇṭhapetvā nivatti. Athassa nagarato avidūre ṭhāne te
yodhā saddhiṃ puttehi sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi
saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhasamaye
sāmikassa te saddhiṃ puttehi sīsaṃ chindiṃsūti paṇṇaṃ āharitvā adaṃsu.
Sā taṃ pavuttiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ uccaṅke katvā
bhikkhusaṅghameva parivīsi. Athassā paricārikā bhikkhūnaṃ bhattaṃ datvā
sappipātiṃ āharantā therānaṃ purato pātiṃ bhindiṃsu. Dhammasenāpati
upāsike bhedanadhammaṃ bhinnaṃ na cintetabbanti āha. Sā
uccaṅkato paṇṇaṃ nīharitvā dvattiṃsāya puttehi saddhiṃ pitu sīsaṃ
chinnanti me imaṃ paṇṇaṃ āhariṃsu ahaṃ idaṃ sutvāpi na cintemi
imissā pana sappipātiyā bhinnāya kiṃ cinteyyāmi bhanteti āha.
Dhammasenāpati animittamanaññātantiādīni vatvā dhammaṃ desetvā
uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsasuṇisāyo
pakkosāpetvā tumhākaṃ sāmikā niraparādhā attano
purimakammaphalaṃ labhiṃsu tumhe mā socittha rañño upari manopadosaṃ
mā karitthāti ovadi. Rañño cārapurisā taṃ kathaṃ sutvā gantvā
tesaṃ niddosabhāvaṃ rañño kathesuṃ. Rājā saṃvegappatto tassā
nivesanaṃ gantvā mallikañca suṇisāyo cassā dosaṃ khamāpetvā
mallikāya varaṃ adāsi. Sā gahito me hotūti vatvā tasmiṃ
Gate matakabhattaṃ datvā nhātvā rājānaṃ upasaṅkamitvā deva tumhehi
me varo dinno mama aññena attho natthi dvattiṃsāya me suṇisānaṃ
mamañca kulagamanaṃ anujānāthāti āha. Rājā tassā vacanaṃ sampaṭicchi.
Sā dvattiṃsasuṇisāyo sakasakakulaṃ pesetvā sayaṃ kusināranagare attano
kulagharaṃ agamāsi. Rājāpi bandhulasenāpatino bhāgineyyassa
dīghakārāyanassanāma senāpatiṭṭhānaṃ adāsi. So pana mātulo
me iminā māritoti rañño otāraṃ gavesanto carati.
Rājā niraparādhassa banadhulassa māritakālato paṭṭhāya vippaṭisārī
cittassādaṃ na labhati rajjasukhaṃ nānubhoti. Tadā satthā sākiyānaṃ
vettanuppannaṃ kulaṃnāma nigamaṃ upanissāya viharati. Rājā tattha
gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā mahantena
parivārena satthāraṃ vandāmīti vihāraṃ gantvā pañcarājakakudhabhaṇḍāni
dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ
dhammacetiyasuttaniyāmeneva veditabbaṃ. Tasmiṃ gandhakuṭiṃ
paviṭṭhe dīghakārāyano tāni rājakakudhabhaṇḍāni gahetvā viṭaṭubhaṃ
rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ
mātugāmaṃ nivattetvā sāvatthiṃ agamāsi. Rājā satthārā
saddhiṃ piyakathaṃ kathetvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ
pucchitvā taṃ pavuttiṃ sutvā bhāgineyyaṃ ādāya āgantvā viṭaṭubhaṃ
gahessāmīti rājagahanagaraṃ gacchanto vikāle dvāresu pidahitesu
nagaraṃ pavisituṃ asakkonto ekissā sālāya nipajjitvā vātātapena
Kilamanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā
deva kosalanarinda idāni anāthosi jātoti vilapantiyā tassā
itthiyā paridevasaddaṃ sutvā rañño ārocesuṃ. So mātulassa
mahantena sakkārena sarīrakiccaṃ kāresi. Viṭaṭubhopi rajjaṃ labhitvā
taṃ veraṃ saritvā sabbepi sākiye māressāmīti mahatiyā senāya
nikkhami. Taṃ divasaṃ satthā paccūsasamaye lokaṃ olokento
ñātisaṅghassa vināsaṃ disvā ñātisaṅgahaṃ kātuṃ vaṭṭatīti cintetvā
pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṃ
sīhaseyyaṃ kappetvā sāyaṇhasamaye ākāsena gantvā
kapilavatthusāmante ekasmiṃ kavaracchāye rukkhamūle nisīdi. Tato
avidūre viṭaṭubhassa rajjasimāyaṃ mahanto saṇḍacchāyo nigordharukkho
atthi. Viṭaṭubho satthāraṃ disvā upasaṅkamitvā vanditvā bhante kiṃ
kāraṇā evarūpāya uṇhavelāya imasmiṃ kavaracchāye rukkhamūle
nisīdatha ekasmiṃ saṇḍacchāye nigrodhamūle nisīdatha bhanteti vatvā
hotu mahārāja ñātakānaṃ chāyānāma sītalāti vutte ñātakānaṃ
rakkhaṇatthāya satthā āgato bhavissatīti cintetvā satthāraṃ vanditvā
nivattitvā sāvatthimeva paccāgami. Satthāpi uppatitvā jetavanameva
gato. Rājā sākiyānaṃ dosaṃ saritvā dutiyaṃpi nikkhamitvā
tattheva satthāraṃ passitvā puna nivatti. Tatiyavāre nikkhamitvā
tattheva satthāraṃ passitvā nivattitvā catutthavāre pana tasmiṃ
nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ nadiyaṃ
Visapakkhepanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāre na
agamāsi. Viṭaṭubho rājā khīrapivadārake ādiṃ katvā sabbe sākiye
ghāṭetvā galalohitena nisinnaphalakaṃ dhovitvā paccāgamāsi.
Satthari pana tatiyavāre gamanato paccāgantvā punadivase piṇḍāya
caritvā niṭṭhāpitabhattakicce gandhakuṭiyaṃ pavīsante sāyaṇhe
sannipatitā bhikkhū dhammasabhāyaṃ nisīditvā āvuso satthā attānaṃ
dassetvā rājānaṃ nivattetvā ñātake maraṇabhayā mocesi evaṃ
ñātakānaṃ atthacaro satthāti bhagavato guṇakathaṃ kathesuṃ. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāyanāmāti vutte na bhikkhave idāneva tathāgato ñātakānaṃ
atthaṃ carati pubbepi acariyevāti vatvā tehi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadattonāma rājā dasarājadhamme
akopetvā dhammena rajjaṃ kārento ekadivasaṃ cintesi jambūdīpatale
rājāno bahuthambhesu pāsādesu vasanti tasmā bahūhi thambhehi
pāsādakaraṇaṃnāma anacchariyaṃ yannūnāhaṃ ekathambhaṃ pāsādaṃ kareyyaṃ
evaṃ sabbarājūnaṃ aggarājā bhavissāmīti. So vaḍḍhakiṃ pakkosāpetvā
mayhaṃ sobhaggappattaṃ ekathambhakaṃ pāsādaṃ karothāti āha. Te sādhūti
sampaṭicchitvā araññaṃ pavisitvā ujumahante ekathambhakapāsādārahe
bahū rukkhe disvā ime rukkhā santi maggo pana visamo na sakkā
otāretuṃ rañño ācikkhissāmāti cintetvā tathā akaṃsu.
Rājā yena kenaci upāyena saṇikaṃ otārethāti vatvā deva
Kenaci upāyena na sakkāti vutte tenahi mama uyyāne ekaṃ rukkhaṃ
upadhārethāti āha. Vaḍḍhakī uyyānaṃ gantvā ekaṃ sujātaṃ ujukaṃ
gāmanigamapūjitaṃ rājakulatopi laddhabalikammaṃ maṅgalasālarukkhaṃ disvā rañño
santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā uyyāne rukkhonāma mama
paṭiladdho gacchatha taṃ chindathāti āha. Te sādhūti sampaṭicchitvā
gandhamālādihatthā uyyānaṃ gantvā rukkhe gandhapañcaṅgulikaṃ
datvā suttena parikkhipitvā pupphakaṇṇikaṃ bandhitvā dīpaṃ jāletvā
balikammaṃ katvā ito sattame divase āgantvā rukkhaṃ chindissāma
rājā chedāpesi imasmiṃ rukkhe nibbattadevatā aññattha gacchantu
amhākaṃ doso natthīti sāvesuṃ. Atha tasmiṃ nibbattadevatā taṃ
vacanaṃ sutvā nissaṃsayaṃ ime vaḍḍhakī imaṃ rukkhaṃ chindissanti vimānaṃ me
nassissati vimānapariyantikameva kho pana mayhaṃ jīvitaṃ imañca rukkhaṃ
parivāretvā ṭhitesu taruṇasālarukkhesu nibbattānaṃ mama ñātidevatānaṃpi
bahūni vimānāni nassissanti na kho pana maṃ tathā attano vināso bādhati
yathā ñātīnaṃ tasmā mayā nesaṃ jīvitadānaṃ dātuṃ vaṭṭatīti cintetvā
aḍḍharattikasamaye dibbālaṅkārapaṭimaṇḍito rañño sirigabbhaṃ pavisitvā
sakalagabbhaṃ ekobhāsaṃ katvā ussīsakapasse rodamāno aṭṭhāsi.
Rājā taṃ disvā bhītatasito tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
        kā tvaṃ suddhehi vatthehi    aghe vehāsayaṃ ṭhitā
        kena tyassūni vattanti      kuto taṃ bhayamāgatanti.
     Tattha kā tvanti nāgayakkhasupaṇṇasakkādīsu kānāma tvanti
pucchati. Vatthehīti vacanamattamevetaṃ. Sabbepi pana dibbālaṅkāre
sandhāyevamāha. Agheti appaṭighe ākāse. Vehāsayanti tasseva
vevacanaṃ. Kena tyassūnīti kena kāraṇena tava assūni pavattanti.
Kutoti ñātiviyogadhanavināsādīnaṃ kiṃ nissāya taṃ bhayamāgatanti pucchati.
Taṃ sutvā devarājā dve gāthā abhāsi
        taveva deva vijite        bhaddasāloti maṃ vidū
        saṭṭhīvassasahassāni         tiṭṭhato pūjitassa me
        kārayantā nagarāni        agāre ca disampati
        vividhe cāpi pāsāde      na mante avamaññiṃsu
                 yatheva mante pūjesuṃ
                 tatheva tvaṃpi pūjayāti.
     Tattha tiṭṭhatoti mahārāja sakalabārāṇasinagarena ceva gāmanigamehi
ca tayā ca pūjitassa niccaṃ balikammañca sakkārañca labhantassa
mayhaṃ imasmiṃ uyyāne tiṭṭhantassa ettako kālo gatoti dasseti.
Nagarānīti nagarapaṭisaṅkharakammāni. Agāre cāti bhūmigehāni. Disampatīti
disānaṃ pati mahārāja. Na manteti te nagarapaṭisaṅkharaṇādīni karontā
imasmiṃ nagare porāṇakarājāno maṃ nātimaññiṃsu nātikkamiṃsu na
viheṭhesuṃ mama nivāsanarukkhaṃ chinditvā attano kammaṃ na kariṃsu mayhaṃ
pana sakkārameva kariṃsūti avaca. Yathevāti tasmā yatheva te
Porāṇakarājāno maṃ pūjayiṃsu ekopi imaṃ rukkhaṃ na chindāpeti
tavañcāpi tatheva pūjaya mā me rukkhaṃ chedayīti. Tato rājā dve
gāthā abhāsi
        tava ahaṃ na passāmi        thūlaṃ kāyena te dumaṃ
        ārohaparināhena         abhirūposi jātiyā
        pāsādaṃ kārayissāmi       ekathambhaṃ manoramaṃ
        tattha taṃ upanessāmi       cirante yakkha jīvitanti
     tattha kāyenāti pamāṇena. Idaṃ vuttaṃ hoti tava pamāṇena
taṃ viya thūlaṃ mahantaṃ ahaṃ aññaṃ dumaṃ na passāmi tvaññeva pana
ārohapariṇāhena sujātasaṅkhātāya samasaṇṭhānaujubhāvappakārāya jātiyā
ca abhirūpo sobhaggappatto ekathambhapāsādāraho ahosi. Pāsādanti
tasmā taṃ chedāpetvā ahaṃ pāsādaṃ kārāpessameva. Tattha tanti
taṃ panāhaṃ samma devarāja tattha pāsāde upanessāmi so tvaṃ mayā
saddhiṃ ekatova vasanto aggagandhamālādīni labhanto sakkārappatto
sukhaṃ jīvissasi nivāsanaṭṭhānābhāvena me vināso bhavissatīti mā
cintayi cirante yakkha jīvitaṃ bhavissatīti.
     Taṃ sutvā devarājā dve gāthā abhāsi
        evaṃ cittaṃ udapādi        sarīrena vinābhāvo
        puthuso maṃ vikantetvā      khaṇḍaso avakantatha
        agge ca chetvā majjhe ca pacchā mūlañca chindatha
        evaṃ me chijjamānassa      na dukkhaṃ maraṇaṃ siyāti.
     Tattha evaṃ cittaṃ udapādīti yadi evaṃ cittaṃ tava uppannaṃ.
Sarīrena vinābhāvoti yadi te mama sarīrena bhaddasālarukkhena saddhiṃ mama
vinābhāvo patiṭṭhito. Puthusoti atha naṃ bahudhā. Vikantetvāti
chinditvā. Khaṇḍasoti khaṇḍākhaṇḍaṃ katvā avakantatha. Agge cāti
avakantitvā ca pana paṭhamaṃ agge tato majjhe chetvā sabbapacchā
mūle chindatha evaṃ me chijjamānassa na dukkhaṃ maraṇaṃ siyā sukhaṃ nu
khaṇḍaso bhaveyyāti yācati.
     Tato rājā dve gāthā abhāsi
        hatthapādaṃ yathā chinde      kaṇṇanāsañca jīvite
        tato pacchā sīse chinde    taṃ dukkhaṃ maraṇaṃ siyā
        sukhaṃ nu khaṇḍaso chindaṃ       bhaddasāla vanappati
        kiṃ hetu kiṃ upādāya       khaṇḍaso chindamicchasīti.
     Tattha hatthapādanti hatthe ca pāde ca. Taṃ dukkhanti evaṃ
paṭipāṭiyā chijjantassa corassa maraṇaṃ dukkhaṃ siyā. Sukhaṃ nūti
samma bhaddasāla vajjhappattā corā sukhena maritukāmā sīsacchedaṃ
yācanti na khaṇḍaso chedanaṃ tvaṃ pana evaṃ yācasi tena taṃ pucchāmi
sukhaṃ nu khaṇḍaso chindanti. Kiṃ hetūti khaṇḍaso chindaṃnāma na
sukhaṃ kāraṇena panettha bhavitabbanti taṃ pucchanto evamāha.
     Athassa ācikkhanto bhaddasālo dve gāthā abhāsi
        yañca hetuṃ upādāya      hetudhammūpasañhitaṃ
        khaṇḍaso chindamicchāmi       mahārāja suṇohi me
        Ñāti me sukhasaṃvaḍḍhā       mama passe nivātajā
        tepihaṃ upahiṃseyyaṃ         paresaṃ asukhocitanti.
     Tattha hetudhammūpasañhitanti mahārāja yaṃ hetusabhāvayuttameva
na hetupaṭirūpakaṃ hetuṃ upādāya ārabbha sandhāyāha khaṇḍaso
chindamicchāmi taṃ ohitasoto suṇāhīti attho. Ñāti meti mama
bhaddasālarukkhassa chāyāya sukhasaṃvaḍḍhā. Mama passeti taruṇasālarukkhesu
nibbattā mayā katavātaparittāṇattā nivātajā mama ñātakā devasaṅghā
atthi. Te ahaṃ visālasākhāviṭapo mūle chinditvā patanto upahiṃseyyaṃ
sambhaggavimāne karonto vināseyyanti attho. Paresaṃ asukhocitanti
evaṃ sante mayā tesaṃ paresaṃ ñātidevasaṅghānaṃ asukhaṃ dukkhaṃ ocitaṃ
vaḍḍhitaṃ nacāhaṃ tesaṃ dukkhakāmo tasmā bhaddasālaṃ khaṇḍaso chindamicchāmīti
ayametthādhippāyo.
     Taṃ sutvā rājā dhammiko vatāyaṃ devaputto attano
vimānavināsatopi ñātīnaṃ vimānavināsaṃ na icchati ñātīnaṃ atthaṃ carati
abhayamassa dassāmīti tusitvā osānagāthamāha
        cetayarūpaṃ cetesi      bhaddasāla vanappati
        hitakāmosi ñātīnaṃ      abhayaṃ samma dadāmi teti.
     Tattha cetayarūpaṃ cetesīti ñātīsu muducittaṃ tāya cintetabbayuttakameva
cetesi samma bhaddasāla. Cetayarūpaṃ chedesītipi pāṭho. Tassattho
khaṇḍaso chindamicchanto chedetabbayuttakameva chedesīti. Abhayanti
etasmiṃ te samma guṇe pasīditvā abhayaṃ dadāmi na me
Pāsādenattho nāhaṃ taṃ chedāpessāmi gaccha ñātisaṅghaparivuto
sakkato garukato sukhaṃ jīvāti āha.
     Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tassovāde
ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato ñātthacariyaṃ acariyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi taruṇasālesu nibbattadevatā buddhaparisā
ahesuṃ bhaddasāladevarājā pana ahamevāti.
                   Bhaddasālajātakaṃ dutiyaṃ.
                   -----------------



             The Pali Atthakatha in Roman Book 40 page 75-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1511              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1511              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1613              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6620              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6620              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]