ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      2 Juṇhajātakaṃ.
     Suṇohi mayhaṃ vacanaṃ janindāti idaṃ satthā jetavane viharanto
ānandattherena laddhavare ārabbha kathesi.
     Paṭhamabodhiyamhi vīsati vassāni bhagavato anivaddhupaṭṭhākā ahesuṃ.
Ekadā thero nāgasamālo ekadā nāgito ekadā upavāṇo
ekadā sunakkhatto ekadā cundo ekadā sāgato ekadā meghiyo
bhagavantaṃ upaṭṭhahi.
     Athekadivasaṃ bhagavā bhikkhū āmantesi bhikkhave idānimhi
mahallako ekacce bhikkhū iminā maggena gacchāmāti vutte
aññena gacchanti ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti
nivaddhupaṭṭhākaṃ me ekaṃ bhikkhuṃ jānāthāti. Bhante ahaṃ upaṭṭhahissāmi
ahaṃ upaṭṭhahissāmīti sirasi añjaliṃ katvā uṭaṭhite sārīputtattherādayo
tumhākaṃ patthanā matthakaṃ pattā alanti paṭikkhipi. Tato bhikkhū
Ānandattheraṃ tvaṃ āvuso upaṭṭhānaṃ yācāhīti āhaṃsu. Thero
sace me bhante bhagavā attanā laddhaṃ cīvaraṃ na dassati piṇḍapātaṃ na
dassati ekagandhakuṭiyaṃ vasituṃ na dassati maṃ gahetvā nimantanaṃ
na gamissati sace pana bhagavā mayā gahitaṃ nimantanaṃ gamissati
sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ
āgatakkhaṇeyeva dassetuṃ labhissāmi yadā me kaṅkhā uppajjati tasmiṃ
khaṇe bhagavantaṃ upasaṅkamituṃ labhissāmi sace yaṃ bhagavā mama parammukhā
dhammaṃ katheti āgantavā mayhaṃ kathessati evāhaṃ taṃ bhagavantaṃ
upaṭṭhahissāmīti ime cattāro paṭikkhepe catasso āyācanāti
aṭṭha vare yāci. Bhagavāpissa adāsi. So tato paṭṭhāya
pañcavīsati vassāni nivaddhupaṭṭhāko ahosi. So pañcasu ṭhānesu
etadagge ṭhapanaṃ patvā āgamasampadā adhigamasampadā pubbahetusampadā
atthatthaparipucchāsampadā tiṭṭhavāsasampadā yonisomanasikārasampadā
buddhupanissayasampadāti imāhi sattahi sampadāhi samannāgato
buddhānaṃ santike aṭṭhavaradāyajjaṃ labhitvā buddhasāsane paññāto
gagaṇamajjhe candoviya pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso tathāgato ānandattheraṃ varadānena
santappesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva
pubbepāhaṃ ānandaṃ varena santappesiṃ pubbevāhaṃ yaṃyaṃ esa yācati
taṃtaṃ adāsiṃyevāti vatvā atītaṃ āhari
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa putto juṇhakumāronāma takkasilāyaṃ sippaṃ uggahetvā
ācariyassa anuyogaṃ datvā rattibhāge andhakāre ācariyassa gharā
nikkhamitvā attano nivāsanaṭṭhānaṃ vegena gacchanto aññataraṃ
brāhmaṇaṃ bhikkhaṃ caritvā attano nivāsanaṭṭhānaṃ gacchantaṃ apassanto
bāhunā paharitvā tassa bhattacātiṃ bhindi. Brāhmaṇo patitvā
viravi. Kumāro kāruññena nivattitvā taṃ hatthe gahetvā
uṭṭhāpeti. Brāhmaṇo tayā tāta mama bhikkhābhājanaṃ bhinnaṃ
bhattamūlaṃ me dehīti āha. Kumāro brāhmaṇa  idānāhaṃ
tava taṃ bhattamūlaṃ dātuṃ na sakkomi ahaṃkho pana kāsikarañño
putto juṇhakumāronāma mayi rajje patiṭṭhite āgantvā maṃ
dhanaṃ yāceyyāsīti vatvā niṭṭhitasippo ācariyaṃ vanditvā bārāṇasiṃ
gantvā pitu sippaṃ dassesi. Pitā jīvantena me putto
diṭṭho rājabhūtaṃpi taṃ passissāmīti rajje abhisiñci. So
juṇharājānāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo taṃ
pavuttiṃ sutvā idāni mama bhattamūlaṃ āharāpessāmīti bārāṇasiṃ
gantvā rājānaṃ alaṅkatanagaraṃ padakkhiṇaṃ karontameva disvā ekasmiṃ
uṇṇatappadese ṭhito hatthaṃ pasāretvā jayāpesi. Rājā
anoloketvāva atikkami. Brāhmaṇo tena adiṭṭhabhāvaṃ ñatvā kathaṃ
samuṭṭhāpento paṭhamaṃ gāthamāha
        Suṇohi mayhaṃ vacanaṃ janinda
        atthena juṇhamhi idhānupatto
        na brāhmaṇe addhike tiṭṭhamāne
        gantabbamāhu dipadinda seṭṭhāti.
     Tattha juṇhamhīti mahārāja tayi juṇhamhi ahaṃ ekena atthena
idhānuppatto na nikāraṇena āgatoti dīpeti. Addhiketi addhānaṃ
āgate. Gantabbanti taṃ addhikaṃ addhānagataṃ yācamānaṃ brāhmaṇaṃ
anoloketvāva gantabbanti paṇḍitā na āhu na kathentiṃti.
     Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṃkusena niggahetvā
dutiyaṃ gāthamāha
        suṇomi tiṭṭhāmi vadehi brāhme
        yenāpi atthena idhānupatto
        kaṃ vā tvamatthaṃ mayi paṭṭhayāno
        idhāgamā brāhme tadiṃgha brūhīti.
     Tattha iṃghāti codanatthe nipāto. Tato paraṃ brāhmaṇassa
ca rañño ca vacanapaṭivacanavasena sesagāthā kathitā
        dadāhi me gāmavarāni pañca
        dāsīsataṃ satta gavaṃ satāni
        parosahassañca suvaṇṇanikkhe
        bhariyā ca me sādisī dve dadāhi.
        Tapo nu te brāhmaṇa bhiṃsarūpo
        mantā nu te brāhmaṇa cittarūpā
        yakkhā nu te assavā santi keci
        atthaṃ vā me abhijānāsi kattaṃ.
        Na me tapo atthi na cāpi  mantā
        yakkhāpi me assavā natthi keci
        atthaṃpi te nābhijānāmi kattaṃ
        pubbe ca kho saṅgatimattamāsi.
        Paṭhamaṃ idaṃ dassanaṃ jānato me
        na tābhijānāmi ito puratthā
        akkhāhi me pucchito etamatthaṃ
        kadā kuhiṃ vā ahu saṅgamo no.
        Gandhārarājassa puramhi ramme
        avasimhase takkasilāya deva
        tatthandhakāramhi timissakāyaṃ
        aṃsena aṃsaṃ abhighaṭṭayimhā
        te tattha ṭhatvāna ubho janinda
        sārāṇiyaṃ vītisārimha tattha
        sāyeva no saṅgatimattamāsi
        tato na pacchā na pure ahosi.
        Yadā kadāci manujesu brāhme
        samāgato sappurisena hoti
        na paṇḍitā saṅgatisanthavāni
        pubbe kataṃ vāpi vināsayanti.
        Bālā ca kho saṅgatisanthavāni
        pubbe kataṃ vāpi vināsayanti
        bahuṃpi bālesu kataṃ vinassati
        tathā hi bālā akataññurūpā.
        Dhīrā ca kho saṅgatisanthavāni
        pubbe kataṃ vāpi na nāsayanti
        appaṃpi dhīresu kataṃ na nassati
        tathā hi dhīrā sukataññurūpā
        dadāmi te gāmavarāni pañca
        dāsīsataṃ satta gavaṃ satāni
        parosahassañca suvaṇṇanikkhe
        bhariyā ca te sādisī dve dadāmi.
        Evaṃ sataṃ hoti samecca rāja
        nakkhattarājāriva tārakānaṃ
        āpūratī kāsipatī yathā ahaṃ
        tayā hi me saṅgamo ajja laddhoti.
     Tattha sādisīti rūpavaṇṇajātikulappadeseneva sādisī ekasadisā
Dve mahāyasā bhariyā ca me dehīti attho. Bhiṃsarūpoti kinnu
te brāhmaṇa balavarūpaṃ sīlācāraguṇasaṅkhātaṃ tapokammaṃ atthīti
pucchati. Mantā nu teti udāhu vicitrarūpā sabbatthasādhakā
mantā te atthi. Assavāti vacanakārakā icchiticchitadāyakā
yakkhā vā te keci santi. Kattanti kataṃ udāhu tayā kataṃ
kiñci mama atthaṃ abhijānāsīti pucchati. Saṅgatimattanti samāgamamattaṃ
tayā saddhiṃ pubbe mama āsīti vadati. Jānato meti jānantassa
mama idaṃ paṭhamaṃ tava dassanaṃ. Na tābhijānāmīti na taṃ abhijānāmi.
Timissakāyanti balavatimirāya rattiyā. Te tattha ṭhatvānāti
te mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā. Vītisārimha
tatthāti etasmiṃyeva ṭhāne saritabbayuttakaṃ kathaṃ vītisārimhā
ahaṃ bhikkhābhājanaṃ me tayā bhinnaṃ bhattamūlaṃ me dehīti
avacaṃ tvaṃ idānāhaṃ tava bhattamūlaṃ dātuṃ na sakkomi ahaṃ
kho pana kāsikarañño putto juṇhakumāronāma mayi rajje
patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsīti avacāti imaṃ sārāṇīyaṃ
kathaṃ karimhāti āha. Sāyeva no saṅgatimattamāsīti deva amhākaṃ
sāyeva aññamaññaṃ saṅgatimattamāsi ekamuhuttaṃ ahosīti dīpeti.
Tatoti tato pana taṃ muhuttikamittadhammato pacchā vā pure vā
kadāci amhākaṃ saṅgatināma na bhūtapubbā. Na paṇḍitāti brāhmaṇa
paṇḍitānāma taṃ muhuttikamattakaṃ saṅgatiṃ vā cirakālasanthavāni vā
kiñci pubbe kataguṇaṃ vā na nāsenti. Bahuṃpīti bahukaṃpi.
Akataññurūpāti yasmā bālā akataññusabhāvā tasmā tesu bahuṃpi
kataṃ nassatīti attho. Sukataññurūpāti suṭṭhu kataññusabhāvā etthāpi
tatthāpi tathā hīti hikāro kāraṇattho. Dadāmi teti brāhmaṇena
yācitaṃ dadanto evamāha. Evaṃ satanti brāhmaṇo rañño
anumodanaṃ karonto vadati sataṃ sappurisānaṃ ekavāraṃpi samecca
saṅgatināma evaṃ hoti. Nakkhattarājārivāti ettha rivakāro
nipātamattaṃ. Tārakānanti tāragaṇamajjhe. Kāsipatīti rājānaṃ
ālapati idaṃ vuttaṃ hoti deva kāsiraṭṭhādhipati yathā cando
tārakānaṃ majjhe ṭhito tārāgaṇaparivuto pāṭipadato paṭṭhāya yāva
puṇṇamā āpūrati tathā ahaṃpi ajja tayā dinnehi gāmavarādīhi
āpūrāmīti. Tayā hi meti mayā pubbe tayā saddhiṃ laddhopi
saṅgamo aladdhova ajja pana mama manorathassa nipphannattā
mayā tayā saha saṅgamo laddho nāmāti nipphannaṃ me tayā saddhiṃ
mettiphalanti vadati.
        Bodhisatto tassa mahantaṃ yasaṃ adāsi.
        Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepāhaṃ ānandaṃ varena santappesiṃyevāti vatvā jātakaṃ samodhānesi
tadā brāhmaṇo ānando ahosi rājā pana ahamevāti.
                     Juṇhajātakaṃ dutiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 8-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=151              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=151              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6215              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]