ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page59.

8 Saṃvaramahārājajātakaṃ. Jānanto no mahārājāti idaṃ satthā jetavane viharanto ekaṃ osaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhupasampado ācariyupajjhāyavattaṃ pūrento ubhayāni pāṭimokkhāni paguṇāni katvā paripuṇṇapañcavasso kammaṭṭhānaṃ gahetvā araññe vasissāmīti ācariyupajjhāye āpucchitvā kosalaraṭṭhe ekaṃ paccantagāmaṃ gantvā tattha iriyāpake pasannehi manussehi paṇṇasālaṃ katvā upaṭṭhayamāno vassaṃ upagantvā yuñjanto ghaṭento vāyamanto āraddhena viriyena temāsaṃ kammaṭṭhānaṃ bhāvetvā obhāsamattampi uppādetuṃ asakkonto cintesi addhā ahaṃ satthārā desitesu catūsu puggalesu padaparamo kiṃ me araññavāsena jetavanaṃ gantvā tathāgatassa rūpasiriṃ passanto madhuradhammadesanaṃ suṇanto vītināmessāmīti. So viriyaṃ osajjitvā tato nikkhamanto anupubbena jetavanaṃ gantvā ācariyupajjhāyehi ceva sandiṭṭhasambhattehi ca āgamanakāraṇaṃ puṭṭho tamatthaṃ kathetvā tehi kasmā evamakāsīti garahitvā satthu santikaṃ netvā kiṃ bhikkhave anicchamānaṃ bhikkhuṃ ānayitthāti vutte ayaṃ bhante viriyaṃ osajjitvā āgatoti ārocite. Satthā saccaṃ kirāti pucchitvā saccanti vutte kasmā bhikkhu viriyaṃ osajji imasmiṃ hi sāsane

--------------------------------------------------------------------------------------------- page60.

Kusitapuggalassa aggaphalaṃ arahattaphalaṃnāma natthi āraddhaviriyā adhigamadhammaṃ ārādhenti tvaṃ kho pana pubbe viriyaṃ vā ovādakkhamo teneva kāraṇena bārāṇasirañño puttasatassa sabbakaniṭṭho hutvāpi paṇḍitānaṃ ovāde ṭhatvā setacchattaṃ pattosīti vatvā atītaṃ āhari atīte bārāṇasiṃ patteneva tena tena saṅgahavatthunā ābandhitvā saṅgaṇhi. Sabbesaṃ piyo ahosi manāpo. Aparabhāge rājānaṃ maraṇamañce nisinnaṃ amaccā pucchiṃsu deva tumhākaṃ accayena setacchattaṃ kassa dassāmāti. Tāta mama puttā sabbepi setacchattassa sāmino yo pana tumhākaṃ manaṃ gaṇhati tasseva setacchattaṃ dadeyyāthāti. Te tasmiṃ kālakate tassa sarīraparihāraṃ katvā sattame divase sannipatitvā raññā yo tumhākaṃ manaṃ gaṇhati tassa chattaṃ ussāpeyyāthāti vuttaṃ amhākañca ayaṃ saṃvarakumāro manaṃ gaṇhatīti tassa kāñcanamālaṃ setacchattaṃ ussāpayiṃsu. Saṃvaramahārājā bodhisattassa ovāde ṭhatvā dhammena rajjaṃ kāresi. Itare ekūnasatakumārā pitā kira no kālakato saṃvarakumārassa kira chattaṃ ussāpesuṃ so sabbakaniṭṭho tassa chattaṃ na pāpuṇāti sabbajeṭṭhassa chattaṃ ussāpessāmāti sabbe ekato āgantvā chattaṃ vā no detu yuddhaṃ vāti saṃvaramahārājassa paṇṇaṃ pesetvā nagaraṃ upparundhiṃsu. Rājā bodhisattassa taṃ pavuttiṃ ārocetvā idāni kiṃ karomāti pucchi. Mahārāja tava bhātikehi saddhiṃ

--------------------------------------------------------------------------------------------- page61.

Yujjhanakiccaṃ natthi tvaṃ pitu santakaṃ dhanaṃ ekūnasatakoṭṭhāse katvā ekūnasatabhātikānaṃ pesetvā imaṃ tumhākaṃ pitu santakaṃ koṭṭhāsaṃ gaṇhatha nāhaṃ tumhehi saddhiṃ yujjhāmīti sāsanaṃ pahiṇāhīti . So tathā akāsi. Athassa sabbajeṭṭhakabhātiko uposathakumāronāma sese āmantetvā tātā rājānaṃnāma abhibhavituṃ samattho natthi ayañca no kaniṭṭhabhātiko paṭisattupi hutvā na tiṭṭhati amhākaṃ pitu santakaṃ pesetvā nāhaṃ tumhehi saddhiṃ yujjhāmīti pesesi na kho pana mayaṃ sabbe ekakkhaṇe chattaṃ ussāpema ekasseva chattaṃ dassāma ayameva rājā hotu etha naṃ passitvā rājakuṭumbaṃ paṭicchāpetvā amhākaṃ janapadameva gacchāmāti āha. Atha te sabbepi kumārā nagaradvāraṃ vivarāpetvā paṭisattuno ahutvā nagaraṃ pavisiṃsu. Rājāpi tesaṃ amaccehi sakkāraṃ gāhāpetvā paṭimaggaṃ pesesi. Kumārā mahantena parivārena pattikāva āgantvā rājanivesanaṃ abhiruyhitvā saṃvaramahārājassa nipaccanākāraṃ dassetvā nīcāsane nisīdiṃsu. Saṃvaramahārājā setacchattassa heṭṭhā sīhāsane nisīdi. Mahanto yaso mahantaṃ sirisobhaggaṃ ahosi. Olokitolokitaṭṭhānaṃ kampati. Uposathakumāro saṃvaramahārājassa sirivibhavaṃ oloketvā amhākaṃ pitā attano accayena saṃvarakumārassa rājabhāvaṃ ñatvā aññe amhākaṃ janapade datvā imassa na adāsīti cintetvā tena saddhiṃ sallapanto tisso gāthā abhāsi

--------------------------------------------------------------------------------------------- page62.

Jānanto no mahārājā tava sīlaṃ janādhipo ime kumāre pūjento na taṃ kenaci maññatha. Tiṭṭhante no mahārāje ādū deve divaṅgate ñātī taṃ samanumaññiṃsu sampassaṃ atthamattano . Kena saṃvaravattena sañjāte abhitiṭṭhasi kena taṃ nātivattanti ñātisaṅghā samāgatāti. Tattha jānanto noti jānanto nu. Janādhipoti amhākaṃ pitā narindo. Imeti ime ekūnasate kumāre. Pālipoṭṭhakesu pana aññe kumāreti likkhitaṃ. Pūjentoti tena tena janapadena mānento. Na taṃ kenacīti khuddakenapi janapadena taṃ pūjetabbaṃ na maññittha taṃ ayaṃ mama accayena rājā bhavissatīti ñatvā maññe attano pādamūleyeva vāsesīti. Tiṭṭhante noti na dharamāneyeva. Nūti pucchati. Ādū deveti udāhu amhākaṃ pitari divaṅgate attano atthaṃ vuḍḍhiṃ passantā saddhiṃ rājakārakehi negamajanapadehi ñātiyo taṃ rājāno hotūti samanumaññiṃsu vattenāti sīlācārena. Sañjāte abhitiṭṭhasīti samānajātike ekūnasatabhātaro abhibhavitvā tiṭṭhasi. Nātivattantīti nābhibhavanti. Taṃ sutvā saṃvaramahārājā attano guṇaṃ kathento cha gāthā abhāsi na rājaputta ussuyyāmi samaṇānaṃ mahesinaṃ sakkaccante namassāmi pāde vandāmi tādinaṃ.

--------------------------------------------------------------------------------------------- page63.

Te maṃ dhammaguṇe yuttaṃ sussūsamanussuyyakaṃ samaṇā samanussāsanti isidhammaguṇe ratā. Tesāhaṃ vacanaṃ sutvā samaṇānaṃ mahesinaṃ na kiñci atimaññāmi dhamme me ramatī mano. Hatthārohā anīkaṭṭhā rathikā pattikārakā tesaṃ nappaṭibandhāmi nibbatthaṃ bhattavettanaṃ. Mahāmattā ca me atthi mantino paricārikā bārāṇasiṃ viharanti bahū maṃsaṃ surodakaṃ. Athopi vāṇijā phītā nānāraṭṭhehi āgatā tesu me vihitā rakkhā evaṃ jānāhuposathāti. Tattha na rājaputtāti ahaṃ rājaputta kiñci janaṃ ayaṃnāma sampatti imassa mā hotūti na ussuyyāmi. Tādinanti tādilakkhaṇayuttānaṃ samitapāpatāya samaṇānaṃ mahantānaṃ sīlakhandhādīnaṃ guṇānaṃ esitatāya mahesinaṃ dhammikasamaṇānaṃ pañcapatiṭṭhitena pāde vandāmi dānaṃ dadanto dhammikañca nesaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhāpento sakkaccante namassāmi manena sampiyāyantova pūjemīti attho. Te manti te samaṇā maṃ ayaṃ dhammikakoṭṭhāse yuttapayutto sussūsamanussuyyakoti tatthuto ñatvā maṃ dhammaguṇasaṃyuttaṃ sussusaṃ anussuyyakaṃ anusāsanti idaṃ kari idaṃ mā karīti ovadantīti attho. Tesāhanti tesaṃ ahaṃ. Hatthārohāti hatthiṃ āruyha yujjhanayodhā. Anīkaṭṭhāti hatthānīkādīsu ṭhitā. Rathikāti rathayodhā.

--------------------------------------------------------------------------------------------- page64.

Pattikārakāti pattinova. Nibbitthanti yaṃ tehi sajjitaṃ bhattañca vettanañca ahaṃ taṃ nappaṭibandhāmi aparihāpetvā dadāmīti attho. Mahāmattāti bhātika mayhaṃ mahāpaññā mantesu kusalā mahāamaccāceva avasesamantino ca paricārikā atthi. Iminā idaṃ dasseti tumhe mantasampanne paṇḍite ācariye na labhittha amhākaṃ pana ācariyo paṇḍito upāyakusalo te no setacchattena yojesunti. Bārāṇasinti bhātika mama chattaṃ ussāpitakālato paṭṭhāya amhākaṃ rājā dhammiko aḍḍhamāsaṃ devo vassati nānāsassāni sampajjantīti bārāṇasiyaṃ bahuṃ khāditabbayuttakaṃ macchamaṃsaṃ pātabbayuttakaṃ surodakaṃ jānanti. Evaṃ nagaravāsino bahuṃ macchamaṃsaṃ surodakaṃ katvā bārāṇasiṃ viharanti. Phītāti hatthiratanaassaratanamuttāratanādīni āharitvā nirupaddavā vohāraṃ karontā phītā samiddhā. Evaṃ jānāhīti bhātika uposatha ahaṃ imehi ettakehi kāraṇehi sabbakaniṭṭhopi hutvā mama bhātike abhibhavitvā setacchattaṃ patto evaṃ jānāhīti. Athassa guṇaṃ sutvā uposatho kumāro dve gāthā abhāsi dhammena kira ñātīnaṃ rajjaṃ kārehi saṃvara medhāvī paṇḍito cāsi athopi ñātinaṃ hito taṃtaṃ ñātiparibyuḷhaṃ nānāratanamocitaṃ amittā nappasahanti inadaṃva asurādhipoti. Tattha dhammena kirāti tāta saṃvara mahārāja dhammena kira tvaṃ ekūnasatānaṃ ñātīnaṃ attano jeṭṭhabhātikānaṃ ānubhāvaṃ abhibhavasi

--------------------------------------------------------------------------------------------- page65.

Ito paṭṭhāya tvameva rajjaṃ kārehi tvameva medhāvī ceva paṇḍito ca ñātīnañca hitoti attho. Taṃ tanti evaṃ vividhaguṇasampannaṃ taṃ. Ñātiparibyuḷhanti amhehi ekūnasatañātakehi parivāritaṃ. Nānāratanamocitanti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ. Asurādhipoti yathā tāvatiṃsehi parivutaṃ indaṃ asurarājā nappasahati evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ tiyojanasatike kāsikaraṭṭhe dvādasayojanikāya bārāṇasiyā rajjaṃ kārentaṃ amittā na bādhissantīti dīpeti. Saṃvaramahārājā sabbesaṃ bhātikānaṃ mahantaṃ yasaṃ adāsi. Te tassa santike aḍḍhamāsaṃ vasitvā mahārāja janapadesu coresu uṭṭhahantesu mayaṃ jānissāma tvaṃ rajjasukhaṃ anubhavāti vatvā attano attano janapadaṃ gatā. Rājā bodhisattassa ovāde ṭhatvā āyuhapariyosāne devanagaraṃ pūrento agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā bhikkhu evaṃ tvaṃ pubbe ovādakkhamo idāni kasmā viriyaṃ na akāsīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) tadā saṃvarakumāro rājā ayaṃ bhikkhu ahosi uposathakumāro sārīputto sesabhātikā therānutherā parisā pana buddhaparisā ovādadāyako amacco pana ahamevāti. Saṃvaramahārājajātakaṃ aṭṭhamaṃ. --------------------


             The Pali Atthakatha in Roman Book 40 page 59-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1184&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1184&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6506              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]