ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          9. Poṭṭhapādasutta
                     poṭṭhapādaparibbājakavatthuvaṇṇanā
      [406] Evamme sutaṃ .pe. Sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ
anupubbapadavaṇnā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti
sāvatthiṃ upanissāya yo  jetassa kumārassa vane anāthapiṇḍikena gahapatinā
ārāmo kārito, tattha viharati. Poṭṭhapādo paribbājakoti nāmena poṭṭhapādo
channaparibbājako. So kira gihikāle brāhmaṇamahāsālo kāmesu ādīnavaṃ
disvā cattālīsakoṭiparimāṇaṃ bhogakkhandhaṃ pahāya pabbajitvā titthiyānaṃ gaṇācariyo
jāto. Samayaṃ pavadanti etthāti samayappavādakaṃ, 1- tasmiṃ kira ṭhāne
caṅkitārukkhapokkharasātippabhūtayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā
sannipatitvā attano attano samayaṃ pavadanti 2- kathenti dīpenti, tasmā so ārāmo
samayappavādakoti vuccati. Sveva ca tindukācīrasaṅkhātāya timbarūrukkhapantiyā 3-
parikkhitattā tindukācīro. Yasmā panettha paṭhamaṃ ekāva sālā ahosi, pacchā
mahāpuññaṃ paribbājakaṃ nissāya bahū sālā katā, tasmā tamevekaṃ sālaṃ upādāya
laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā
uyyānabhūto so pupphaphalasampanno ārāmoti katvā mallikāyārāmoti saṅkhyaṃ
gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāyārāme.
@Footnote: 1 cha.Ma. samayappavādako          2 cha.Ma. vadanti.           3 ka. timbarukkhapantiyā
      Paṭivasatīti nivāsaphāsutāya vasati. Athekadivasaṃ bhagavā paccūsasamaye
sabbaññutañāṇaṃ pattharitvā lokaṃ pariggaṇhanto ñāṇajālassa antogataṃ
paribbājakaṃ disvā "ayaṃ poṭṭhapādo mayhaṃ ñāṇajāle paññāyati, kiṃ nukho
bhavissatī"ti  upaparikkhanto addasa "ahaṃ ajja tattha gamissāmi, atha maṃ
poṭṭhapādo nirodhañca nirodhavuṭṭhānañca pucchissati, tassāhaṃ sabbabuddhānaṃ ñāṇena
saṃsanditvā tadubhayaṃ kathessāmi, atha so katipāhaccayena cittaṃ hatthisāriputtaṃ
gahetvā mama santikaṃ āgamissati, tesamahaṃ dhammaṃ desessāmi, desanāvasāne
poṭṭhapādo maṃ saraṇaṃ gamissati, citto hatthisāriputto mama santike pabbajitvā
arahattaṃ pāpuṇissatī"ti. Tato pātova sarīrapaṭijagganaṃ katvā surattadupaṭṭaṃ
nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā yugandharapabbataṃ parikkhipitvā
ṭhitamahāmeghaṃ viya meghavaṇṇaṃ paṃsukūlaṃ ekaṃsavaragataṃ katvā 1- paccagghaṃ selamayapattaṃ
vāmaaṃsakūṭe laggetvā  sāvatthiyaṃ 2- piṇḍāya pavisissāmīti sīho viya himavantapādā
vihārā nikkhami. Imamatthaṃ sandhāya "athakho bhagavā"ti ādi vuttaṃ.
      [407] Etadahosīti nagadvārasamīpaṃ gantvā attano rucivasena suriyaṃ
oloketvā atippagabhāvameva disvā etaṃ ahosi. Yannūnāhanti saṃsayaparidīpano
viya nipāto, buddhānañca saṃsayo nāma natthi, "idaṃ karissāma, idaṃ na karissāma,
imassa dhammaṃ desessāma, imassa dhammaṃ na desessāmā"ti evaṃ parivitakkapubbabhāgo
panesa buddhānaṃ labbhati. Tenāha "yannūnāhan"ti, yadi panāhanti attho.
      [408] Unnādiniyāti uccaṃ nadamānāya, evaṃ nadamānāya cassā
uddhaṃ gamanavasena ucco disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddāya, tesaṃ
hi paribbājakānaṃ pātova vuṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā
ācariyupajjhāyavattaṃ vā yonisomanasikāro vā   natthi. Tena te pātova vuṭṭhāya bālātape
nisinnā "imassa hattho sobhaṇo, imassa pādo"ti  evaṃ aññamaññassa
hatthapādādīni vā ārabbha itthīpurisadārakadārikādīnaṃ vaṇṇe vā aññaṃ vā
kāmassādabhavassādādivatthuṃ ārabbha kathaṃ samuṭṭhāpetvā anupubbena
@Footnote: 1 Sī. ekaṃsaṃ katvā           2 cha.Ma. sāvatthiṃ
Rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Tena vuttaṃ "unnādiniyā
uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā"ti.
      [409] Tato poṭṭhapādo paribbājako te paribjake oloketvā
"ime paribbājakā ativiya aññamaññaṃ agāravā, mayañca samaṇassa gotamassa
pātubhāvato paṭṭhāya suriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no
parihīno. Sace panimaṃ ṭhānaṃ samaṇo gotamo vā gotamassa sāvako vā gihī
upaṭṭhāko vā tassa  āgaccheyya, ativiya lajjanīyaṃ bhavissati, parisadoso kho pana
parisajeṭṭhakasseva upari ārohatī"ti itocito ca vilokento 1-  bhagavantaṃ addasa.
Tena vuttaṃ "addasā kho poṭṭhapādo paribbājako .pe. Tuṇhī ahesun"ti.
      Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā
susaṇṭhitā hoti, tathā naṃ ṭhapesīti. Yathā nāma parisamajjhaṃ pavisanto puriso
vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ
puñchati, evamassā vajjapaṭicchādanatthaṃ "appasaddā bhonto"ti sikkhāpento yathā
susaṇṭhitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmoti appasaddaṃ icchati,
eko nisīdati, eko tiṭṭhati, na gaṇasaṅgaṇikāya yāpeti. Upasaṅkamitabbaṃ
maññeyyāti idhāgantabbaṃ maññeyya. Kasmā panesa bhagavato upasaṅkamanaṃ
paccāsiṃsatīti 2-? attano vuḍḍhiṃ patthayamāno. Paribbājakā kira buddhesu vā
buddhasāvakesu vā attano santikaṃ āgatesu "ajja amhākaṃ santikaṃ samaṇo gotamo
āgato, sāriputto āgato, na kho pana te yassa vā tassa vā santikaṃ
gacchanti, passatha amhākaṃ uttamabhāvan"ti attano upaṭṭhākānaṃ santike attānaṃ
ukkhipanti, ucce  ṭhāne ṭhapenti, bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te
kira bhagavato upaṭṭhāke disvā evaṃ vadanti "tumhākaṃ satthā bhavaṃ gotamopi
gotamasāvakopi 3- amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe
pana amhe akkhīhipi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi
aparaddhan"ti.  athekacce manussā "buddhāpi etesaṃ santikaṃ 4- gacchanti, kiṃ
@Footnote: 1 Sī., Ma. olokento.        2 cha.Ma. paccāsīsatīti.
@3 cha.Ma. gotamasāvakāpi.          4 ka. santike.
Amhākan"ti tato paṭṭhāya te disvā nappamajjanti. Tuṇahī ahesunti
poṭṭhapādaṃ parivāretvā nissaddā nisīdiṃsu.
      [410] Svāgataṃ bhanteti suṭṭhu āgamanaṃ bhante bhagavato, bhagavati
hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ kho bhanteti
kasmā āha? kiṃ bhagavā pubbepi tattha gatapubboti? na gatapubbo. Manussānaṃ
pana "kuhiṃ gacchantā, kuto āgatattha, kiṃ maggamuḷhattha, cirassaṃ āgatatthā"ti
evamādayo piyasamudācārā honti, tasmā evamāha. Evañca pana vatvā na
mānatthaddho hutvā nisīdi, uṭṭhāyāsanā 1- bhagavato paccuggamanamakāsi. Bhagavantaṃ hi
upagataṃ disvā āsanena animantento vā apacitiṃ akaronto vā dullabho.
Kasmā? uccākulīnatāya. Ayaṃpi paribbājako attano nīsinnāsanaṃ papphoṭetvā
Bhagavantaṃ āsanena nimantento "nisīdatu bhante bhagavā, idamāsanaṃ paññattan"ti
āha. Antarākathā vippakatāti nisinnānaṃ vo ādito paṭṭhāya yāva mamāgamanaṃ,
etasmiṃ antare kā nāma  kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ
na gatā? vadatha, yāva  naṃ pariyantaṃ netvā desemīti 2- sabbaññuppavāraṇaṃ pavāresi.
                       Abhisaññānirodhakathāvaṇṇanā
      [411] Atha paribbājako "niratthakathā esā nissārā vaṭṭasannissitā,
na tumhākaṃ purato vattabbataṃ arahatī"ti dīpento "tiṭṭhatesā bhante"ti
ādimāha. Tiṭṭhatesā  bhante"ti sace bhagavā sotukāmo bhavissati, pacchāpesā
kathā na dullabhā bhavissati amhākaṃ panimāya kathāya attho natthi. Bhagavato
panāgamanaṃ labhitvā mayaṃ aññadeva sukāraṇaṃ pucchāmāti dīpeti. Tato taṃ pucchanto
"purimāni bhante"ti ādimāha. Tattha kotūhalasālāyanti kotūhalasālā nāma
paccekasālā natthi. Yattha pana nānātitthiyā samaṇabrahmaṇā nānāvidhaṃ kathaṃ
pavattenti, sā bahūnaṃ "ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī"ti kotūhaluppattiṭṭhānato 3-
kotūhalasālāti vuccati. Abhisaññānirodheti ettha abhīti upasaggamattaṃ. Saññānirodheti
@Footnote: 1 Sī. uṭṭhāya pana        2 cha.Ma. demīti        3 Sī. kotūhalappavattiṭṭhānato
Cittanirodhe,  khaṇikanirodhe kathā uppannāti  attho. Idaṃ pana tassā uppattikāraṇaṃ.
Yadā kira  bhagavā  jātakaṃ vā katheti, sikkhāpadaṃ vā paññapeti, tadā sakalajambudīpe
bhagavato kittighoso pattharati, titthiyā taṃ sutvā "bhavaṃ kira gotamo pubbacariyaṃ
kathesi. Mayaṃ kiṃ na sakkoma tādisaṃ kiñci kathetun"ti bhagavato paṭibhāgakiriyaṃ
karontā ekaṃ bhavantarasamayaṃ kathenti "bhavaṃ gotamo sikkhāpadaṃ paññapesi,  mayaṃ kiṃ
na sakkoma paññapetun"ti attano sāvakānaṃ kiñcideva sikkhāpadaṃ paññapenti.
Tadā pana bhagavā aṭṭhavidhaparisamajjhe nisīditvā nirodhakathaṃ kathesi. Titthiyā taṃ
sutvā "bhavaṃ kira gotamo nirodhaṃ nāma kathesi, mayampi taṃ kathayissāmā"ti 1-
sannipatitvā kathayiṃsu. Tena vuttaṃ "abhisaññānirodhe kathā udapādī"ti.
      Tatrekacceti tesu ekacce. Purimo cettha yvāyaṃ bāhire titthāyatane
pabbajito cittappavattiyaṃ dosaṃ disvā "acittakabhāvo santo"ti samāpattiṃ
bhāvetvā ito cuto pañcakappasatāni asaññībhave ṭhatvā 2- puna idha uppajjati,
tassa saññuppāde ca nirodhe ca hetuṃ apassanto "ahetū apaccayā"ti āha.
      Dutiyo taṃ nisedhetvā migasiṅgatāpasassa asaññikabhāvaṃ gahetvā
"upetipi  apetipī"ti āha. Migasiṅgatāpaso kira tattatapo 3- ghoratapo
paramādhitindriyo 4- ahosi. Tassa sīlatejena sakkavimānaṃ uṇhamahosi. Sakko
devarājā "sakkaṭṭhānaṃ nu kho tāpaso patthetī"ti alambusaṃ nāma devakaññaṃ
"tāpasassa tapaṃ bhinditvā ehī"ti pesesi. Sā tattha gatā. Tāpaso paṭhamadivase
taṃ disvāva palāyitvā paṇṇasālaṃ pāvisi. Dutiyadivase kāmacchandanīvaraṇena laggo 5-
taṃ hattheva 6- aggahesi, so tena dibbaphassena phuṭṭho visaññī hutvā tiṇṇaṃ
saṃvaccharānaṃ accayena saññaṃ paṭilabhati. Taṃ disvā 7- so diṭṭhigatiko "tiṇṇaṃ
saṃvaccharānaṃ accayena nirodhā vuṭṭhito"ti maññamāno evamāha.
      Tatiyo taṃ nisedhetvā āthabbaṇapayogaṃ sandhāya "upakaḍḍhantipi
apakaḍḍhantipī"ti āha. Āthabbaṇikā kira āthabbaṇaṃ payojetvā sattaṃ sīsacchinnaṃ
@Footnote: 1 cha.Ma. kathessāmāti               2 Ma. uppajjitvā       3 cha.Ma. attantapo
@4 cha.Ma., Sī., i. parimāritindriyo    5 cha.Ma. bhaggo         6 cha.Ma. hatthe
@7 cha.Ma. ayaṃ pāṭho na dissati
Viya, hatthacchinnaṃ viya,  mataṃ vaya ca katvā dassenti. Tassa puna pākatikabhāvaṃ
disvā so diṭṭhigatiko "nirodhā vuṭṭhito ayan"ti maññamāno evamāha.
       Catuttho taṃ nisedhetvā yakkhadāsīnaṃ madaniddaṃ sandhāya "santi hi
bho devatā"tiādimāha. Yakkhadāsiyo kira sabbarattiṃ devatūpahāraṃ kurumānā
naccitvā gāyitvā aruṇodaye  ekaṃ surāpātiṃ pivitvā parivattitvā supitvā divā
vuṭṭhahanti. Taṃ disvā so diṭṭhigatiko "suttakāle nirodhaṃ samāpannā, pabuddhakāle
nirodhā vuṭṭhitā"ti maññamāno evamāha.
      Ayaṃ pana poṭṭhapādo paribbājako paṇḍitajātiko. Tenassa taṃ kathaṃ
sutvā vippaṭisāro uppajji. "imesaṃ kathā eḷamūgakathā viya, cattāro hi nirodhe
ete paññapenti, iminā ca nirodhena nāma ekena  bhavitabbaṃ, na bahunā.
Tenāpi ekena aññeneva  bhavitabbaṃ, so pana aññena ñātuṃ na sakkā
aññatra sabbaññunā. Sace bhagavā idha  abhavissa, `ayaṃ nirodho ayaṃ na 1-
nirodho'ti dīpasahassaṃ viya ujjāletvā ajjameva 2- pākaṭaṃ akarissā"ti dasabalaññeva
anussari. "tassa mayhaṃ bhante"tiādimāha.
      Tattha aho nūnāti anussaraṇatthe napātadvayaṃ, tena tassa bhagavantaṃ
anussarantassa etadahosi "aho nūna bhagavā, aho nūna sugato"ti. Yo imesanti
yo etesaṃ nirodhadhammānaṃ sukusalo nipuṇo cheko, so bhagavā aho nūna katheyya,
so sugato aho nūna katheyyāti ayametthādhippāyo. Pakataññūti ciṇṇavasitāya
pakatiṃ sabhāvaṃ jānātīti pakataññū. Kathaṃ nu khoti idaṃ paribbājako "mayaṃ bhagavā
na jānāma, tumhe  jānātha, kathetha no"ti āyācanto vadati.
                    Ahetukasaññuppādanirodhakathāvaṇṇanā
      [412] Atha bhagavā kathento "tatra poṭṭhapādā"tiādimāha. Tattha
tatrāti tesu samaṇabrāhmaṇesu. Āditova tesaṃ aparaddhanti tesaṃ ādimhiyeva
viraddhaṃ, gharamajjheyeva pakkhalitāti dīpeti. Sahetū sappaccayāti ettha hetupi
@Footnote: 1 cha.Ma. na-saddo na dissati           2 Sī. ajja me
Paccayopi kāraṇasseva nāmaṃ, sakāraṇāti attho. Taṃ pana kāraṇaṃ dassento
"sikkhā ekā"ti āha. Tattha sikkhā ekā saññā uppajjantīti sikkhāya
ekaccā saññā jāyantīti attho.
      [413] Kā ca sikkhāti bhagavāti avocāti katamā ca sā sikkhāti
bhagavā vitthāretukamyatāpucchāvasena avoca. Atha yasmā adhisīlasikkhā adhicittasikkhā
adhipaññāsikkhāti tisso sikkhā honti. Tasmā tā dassento bhagavā saññāya
sahetukaṃ uppādanirodhaṃ dīpetuṃ buddhuppādato pabhūti tantidhammaṃ ṭhapento "idha
poṭṭhapāda tathāgato loke"tiādimāha. Tattha adhisīlasikkhā adhicittasikkhāti
dveeva sikkhā sarūpena āgatā, tatiyā pana "ayaṃ dukkhanirodhagāminīpaṭipadāti kho
poṭṭhapāda mayā ekaṃsiko dhammo desito"ti ettha sammādiṭṭhisammāsaṅkappavasena
pariyāpannattā āgatāti veditabbā. Kāmasaññāti pañcakāmaguṇikarāgopi
asamuppannakāmarāgopi, 1-  tattha pañcakāmaguṇikarāgo anāgāmimaggena samugghātaṃ
gacchati, asamuppannakāmarāgo pana imasmiṃ ṭhāne vaṭṭati. Tasmā tassa yā
purimā kāmasaññāti tassa paṭhamajjhānasamaṅgino yā pubbe uppannapubbāya
kāmasaññāya sadisattā purimā kāmasaññāti vucceyya, sā nirujjhati, anuppannāva
nuppajjatīti attho.
      Vivekajapītisukhasukhumasaccasaññīyeva  tasmiṃ samaye hotīti tasmiṃ
paṭhamajjhānasamaye vivekajapītisukhasaṅkhātā sukhumasaññā saccā hoti, bhūtā hotīti
attho.  athavā kāmacchandādioḷārikaṅgappahānavasena sukhumā ca sā bhūtatāya saccā
ca saññāti sukhumasaccasaññā, vivekajehi pītisukhehi sampayuttā sukhumasaccasaññāti
vivekajapītisukhasukhumasaccasaññā, sā assa atthīti vivekajapītisukhasukhumasaccasaññīti
evamettha attho daṭṭhabbo. Esa nayo sabbattha.
      Evaṃpi sikkhāti ettha yasmā paṭhamajjhānaṃ samāpajjanto ca
adhiṭṭhahanto ca vuṭṭhahanto ca sikkhati, tasmā taṃ evaṃ sikkhitabbato sikkhāti
vuccati. Tenapi sikkhāsaṅkhātena paṭhamajjhānena evaṃ ekā vivekajapītisukhasukhumasaccasaññā
@Footnote: 1 cha.Ma....kāmacāropi, evamuparipi
Uppajjati. Evaṃ  ekā kāmasaññā nirujjhatīti attho. Ayaṃ sikkhāti bhagavā
avocāti ayaṃ paṭhamajjhānasaṅkhātā ekā sikkhāti bhagavā āha. Etenupāyena
sabbattha  attho daṭṭhabbo.
      [414] Yasmā pana aṭṭhamāya samāpattiyā 1- aṅgato sammasanaṃ
buddhānaṃyeva hoti, sāvakesu sāriputtasadisānaṃ natthi, kalāpato sammasanaṃyeva pana
sāvakānaṃ hoti, idañca "saññā saññā"ti evaṃ aṅgato sammasanaṃ uddhaṭaṃ, tasmā
ākiñcaññāyatanaparamaṃyeva saññaṃ dassetvā puna tadeva saññagganti dassetuṃ
"yato kho poṭṭhapāda bhikkhu .pe. Saññaggaṃ phusatī"ti āha.
      Tattha yato kho poṭṭhapāda bhikkhūti yo nāma poṭṭhapāda bhikkhu.
Idha sasaññī hotīti idha sāsane sakasaññī hoti, ayameva vā  pāṭho, attano
paṭhamajjhānasaññāya saññavā hotīti attho. So tato amutra tato amutrāti
so bhikkhu tato paṭhamajjhānato amutra dutiyajjhāne, tatopi amutra tatiyajjhāneti
evaṃ tāya tāya jhānasaññāya sakasaññī sakasaññī hutvā anupubbena saññaggaṃ phusati.
Saññagganti ākiñcaññāyatanaṃ vuccati. Kasmā? lokiyānaṃ kiccakārikasamāpattīnaṃ 2-
Aggattā. Ākiñcaññāyatanasamāpattiyaṃ hi ṭhatvā nevasaññānāsaññāyatanaṃpi nirodhaṃpi
samāpajjanti. Iti sā lokiyānaṃ kiccakārikasamāpattīnaṃ 2- aggattā saññagganti
vuccati, taṃ phusati pāpuṇātīti attho.
      Idāni abhisaññānirodhaṃ dassetuṃ "tassa saññagge ṭhitassā"tiādimāha.
Tattha ceteyyaṃ abhisaṅkhareyyanti padadvaye ca jhānaṃ samāpajjanto ceteti nāma,
punappunaṃ kappetīti attho. Uparisamāpattiatthāya nikkantiṃ kurumāno abhisaṅkharoti
nāma. Imā ca me saññā nirujjheyyunti imā ākiñcaññāyatanasaññā nirujjheyyuṃ.
Aññā ca oḷārikāti aññā ca oḷārikā bhavaṅgasaññā uppajjeyyuṃ. So na ceva
ceteti na ca abhisaṅkharotīti ettha kāmañcesa cetentova na ceteti,
abhisaṅkharontova nābhisaṅkharoti. Imassa bhikkhuno ākiñcaññāyatanato vuṭṭhāya
nevasaññānāsaññāyatanaṃ samāpajjitvā "ekaṃ dve cittavāre
@Footnote: 1 cha.Ma.,Sī. aṭṭhamasamāpattiyā  2 cha.Ma. kiccakārakasamāpattīnaṃ, Sī. kiccakarasamāpattīnaṃ
Ṭhassāmī"ti ābhogasamannāhāro natthi, uparinirodhasamāpattitthāyaeva pana
ābhogasamannāhāro atthi, svāyamattho puttagharācikkhaṇena dīpetabbo:-
     pitugharamajjhena kira gantvā pacchābhāge puttassa gharaṃ hoti, tato
paṇītaṃ bhojanaṃ ādāya āsanasālaṃ āgataṃ daharaṃ thero "manāpo piṇḍapāto kuto
ābhato"ti pucchi. So "asukassa gharato"ti laddhagharameva ācikkhi. Yena panassa
pitugharamajjhena gatopi āgatopi tattha ābhogopi natthi. Tattha āsanasālā viya
ākiñcaññāyatanasamāpatti daṭṭhabbā, pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti,
puttagehaṃ viya nirodhasamāpatti, āsanasālāya ṭhatvā pitugharaṃ amanasikaritvā
puttagharācikkhaṇaṃ viya ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ
samāpajjitvā "ekaṃ dve cittavāre ṭhassāmī"ti pitugharaṃ amanasikaritvāva
uparinirodhasamāpattitthāyaeva manasikāro, evamesa cetentova na ceteti,
abhisaṅkharontova nābhisaṅkharoti. Tā ceva saññāti tā jhānasaññā nirujjhanti. Aññā
cāti aññā ca oḷārikā bhavaṅgasaññā na uppajjanti. So nirodhaṃ phusatīti
so evaṃ paṭipanno bhikkhu saññāvedayitanirodhaṃ phusati vindati paṭilabhati.
      Anupubbābhisaññānirodhasampajānasamāpattīti 1- ettha abhīti
upasaggamattaṃ, sampajānapadaṃ nirodhapadena antarikaṃ katvā vuttaṃ.
Anupaṭipāṭiyā sampajānasaññānirodhasamāpattīti ayaṃ panetthattho. Tatrāpi
sampajānasaññānirodhasamāpattīti sampajānantassa ante saññānirodhasamāpatti
sampajānantassa vā paṇḍitassa bhikkhuno saññānirodhasamāpattīti ayaṃ visesattho.
      Idāni idha ṭhatvā nirodhasamāpattikathā kathetabbā. Sā panesā
sabbākārena  visuddhimagge paññābhāvanānisaṃsādhikāre kathitā, tasmā tattha
kathitatova gahetabbā.
      Evaṃ bhagavā poṭṭhapādassa paribbājakassa nirodhakathaṃ kathetvā atha naṃ
tādisāya kathāya aññattha abhāvaṃ paṭijānāpetuṃ "taṃ kiṃ maññasī"tiādimāha.
Paribbājakopi "bhagavā ajja tumhākaṃ kathaṃ ṭhapetvā na mayā evarūpā   kathā
@Footnote: 1 cha.Ma....samāpattinti
Sutapubbā"ti paṭijānanto "no hetaṃ bhante"ti vatvā puna sakkaccaṃ bhagavato
kathāya uggahitabhāvaṃ dassento "evaṃ kho ahaṃ bhante"tiādimāha. Athassa
bhagavā "suuggahitaṃ tayā"ti anujānanto "evaṃ poṭṭhapādā"ti āha.
      [415] Atha paribbājako "bhagavatā `ākiñcaññāyatanaṃ saññaggan'ti
vuttaṃ, etadeva nukho saññaggaṃ, udāhu avasesasamāpattīsupi saññaggaṃ atthī"ti
cintetvā tamatthaṃ pucchanto "ekaññeva nukho"tiādimāha. Bhagavāpi tassa
vissajjesi. Tattha puthūpīti bahūnipi. Yathā yathā kho poṭṭhapāda nirodhaṃ phusatīti
paṭhavīkasiṇādīsu yena yena kasiṇena, paṭhamajjhānādīnaṃ vā yena yena jhānena. Idaṃ
vuttaṃ hoti:- sace hi paṭhavīkasiṇena kāraṇabhūtena 1- paṭhavīkasiṇasamāpattiṃ ekavāraṃ
samāpajjanto purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ, atha dve vāre, tayo
vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto purimasaññānirodhaṃ
phusati, satasahassaṃ saññaggāni. Eseva nayo sesakasiṇesu. Jhānesupi sace
paṭhamajjhānena  kāraṇabhūtena 1- ekavāraṃ purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ. Atha
dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto 2-
purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Esa nayo sesajhānasamāpattīsupi.
Iti ekavāraṃ samāpajjanavasena vā sabbampi sañjānanalakkhaṇena saṅgahetvā vā
ekaṃ saññaggaṃ hoti, aparāparaṃ samāpajjanavasena bahūni.
      [416] Saññā nukho bhanteti bhante nirodhasamāpajjanakassa bhikkhuno
saññā nukho paṭhamaṃ uppajjatīti pucchati. Tassabhagavā "saññā kho poṭṭhapādā"ti
byākāsi. Tattha saññāti jhānasaññā. Ñāṇanti vipassanāñāṇaṃ. Aparo nayo,
saññāti vipassanā. 3- Ñāṇanti maggañāṇaṃ. Aparo nayo, saññāti maggasaññā.
Ñāṇanti phalañāṇaṃ.
      Tipiṭakamahāsivatthero panāha:- kiṃ ime bhikkhū bhaṇanti, poṭṭhapādo
heṭṭhā bhagavantaṃ nirodhaṃ pucchi. Idāni nirodhā vuṭṭhānaṃ pucchanto "bhagavā nirodhā
vuṭṭhahantassa kiṃ paṭhamaṃ arahattaphalasaññā uppajjati, udāhu paccavekkhaṇañāṇan"ti
@Footnote: 1 cha.Ma. karaṇabhūtena      2 cha.Ma. ayaṃ pāṭho na dissati        3 cha.Ma. vipassanā saññā
Vadati. Athassa bhagavā yasmā phalasaññā paṭhamaṃ uppajjati, pacchā paccavekkhaṇañāṇaṃ.
Tasmā "saññā kho poṭṭhapādā"tiādimāha. Tattha saññuppādāti arahatta-
phalasaññāya uppādā, pacchā "idaṃ arahattaphalan"ti evaṃ paccavekkhaṇañāṇuppādo
hoti. Idappaccayā kira meti phalasamādhisaññāpaccayā kira mayhaṃ paccavekkhaṇañāṇaṃ
uppannanti.
                        Saññāattakathāvaṇṇanā
      [417] Idāni paribbājako yathā nāma gāmasūkaro gandhodakena
nhāpetvā gandhehi anulimpitvā mālādāmaṃ pilandhitvā sirisayane āropitopi
sukhaṃ na vindati, vegena gūthaṭṭhānameva gantvā sukhaṃ vindati. Evameva bhagavatā
saṇhasukhumatilakkhaṇabbhāhatāya desanāya nhāpitavilittamaṇḍitopi nirodhakathāsirisayanaṃ
āropitopi tattha sukhaṃ avindanto 1- gūthaṭṭhānasadisaṃ attano laddhiṃ gahetvā
tameva pucchanto "saññā nu kho bhante purisassa attā"tiādimāha.
Athassānumatiṃ gahetvā byākātukāmo bhagavā "kiṃ pana tvan"tiādimāha. Tato
so "arūpī attā"ti evaṃladdhiko samānopi "bhagavā desanāya sukusalo, so me
āditova laddhiṃ mā viddhaṃsetū"ti cintetvā attano laddhiṃ pariharanto "oḷārikaṃ
kho"tiādimāha. Athassa bhagavā tattha dosaṃ dassento "oḷāriko ca hi te"tiādimāha.
Tattha evaṃ santanti evaṃ sante. Bhummatthe hi etaṃ upayogavacanaṃ. Evaṃ
santaṃ attānaṃ paccāgacchato teti 2- ayaṃ vā ettha attho. Catunnañca
khandhānaṃ ekuppādekanirodhattā kiñcāpi yā saññā uppajjati, sāva nirujjhati.
Aparāparaṃ upādāya pana "aññā ca saññā uppajjanti, aññā ca saññā
nirujjhantī"ti vuttaṃ.
       [418-420] Idāni aññaṃ laddhiṃ dassento "manomayaṃ kho ahaṃ
bhante"tiādīni 3- vatvā tatrāpi dose dinne yathā nāma ummattako yāvassa
saññā nappatiṭṭhāti, tāva aññaṃ gahetvā aññaṃ vissajjeti, saññāpatiṭṭhānakāle
pana vattabbameva vadati, evameva aññaṃ gahetvā aññaṃ vissajjetvā idāni
@Footnote: 1 cha.Ma. na vindanto        2 cha.Ma. tavāti        3 cha.Ma....ādiṃ
Attano laddhiṃyeva vadanto "arūpī kho"tiādimāha. Tatrāpi yasmā so saññāya
uppādanirodhaṃ  icchati, attānaṃ pana sassataṃ maññati. Tasmā tathevassa dosaṃ
dassento bhagavā "evaṃ santampī"tiādimāha. Tato paribbājako micchādassanena
abhibhūtattā bhagavatā vuccamānaṃpi taṃ nānattaṃ ajānanto "sakkā panetaṃ bhante
mayā"tiādimāha. Athassa bhagavā yasmā so saññāya uppādanirodhaṃ passantopi
saññāmayaṃ attānaṃ niccameva maññati. Tasmā "dujjānaṃ kho"tiādimāha.
     Tatthāyaṃ saṅkhepattho:- tava aññā diṭṭhi, aññā khanti, aññā
ruciyo, 1- aññathāyeva te dassanaṃ pavattaṃ, aññadeva  ca te khamati ceva ruccati
ca, aññatra ca te āyogo, aññissāyeva paṭipattiyā, yuttapayuttatā, aññattha
ca te  ācariyakaṃ, aññasmiṃ titthāyatane ācariyabhāvo. Tena tayā evaṃ
aññadiṭṭhikena aññakhantikena aññarucikena aññatraāyogena aññatrācariyakena dujjānaṃ
etanti. Atha paribbājako "saññā vā purisassa attā hotu, añño vā
saññato, taṃ sassatādibhāvamassa pucchissan"ti puna "kiṃ pana bhante"tiādimāha.
     Tattha lokoti attānaṃ sandhāya vadati. Na hetaṃ poṭṭhapāda
atthasañhitanti poṭṭhapāda etaṃ diṭṭhigataṃ na idhalokaparalokaatthanissitaṃ, na
attatthaparatthanissitaṃ. Na dhammasañhitanti na navalokuttaradhammanissitaṃ. Na
ādibrahmacariyakanti  sikkhattayasaṅkhātassa sāsanabrahmacariyakassa na ādimattaṃ,
adhisīlasikkhāmattaṃpi na hoti. Na nibbidāyāti saṃsāravaṭṭe nibbindanatthāya na
saṃvattati. Na virāgāyāti vaṭṭavirāgatthāya na saṃvattati. Na nirodhāyāti vaṭṭassa
nirodhakaraṇatthāya na saṃvattati. Na upasamāyāti vaṭṭassa vūpasamanatthāya na saṃvattati.
Na abhiññāyāti vaṭṭābhijānanāya paccakkhakiriyāya na saṃvattati. Na sambodhāyāti
vaṭṭasambujjhanatthāya na saṃvattati. Na nibbānāyāti amatamahānibbānassa 2-
paccakkhakiriyāya na saṃvattati.
      Idaṃ dukkhantiādīsu taṇhaṃ ṭhapetvā tebhūmikā pañcakkhandhā dukkhanti,
tasseva dukkhassa pabhavanato 3- sappaccayā taṇhā dukkhasamdayoti, ubhinnaṃ
@Footnote: 1 cha.Ma. ruci        2 Ma. amatamahānibbānāya       3 cha.Ma. pabhāvanato
Appavatti dukkhanirodhoti, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminīpaṭipadāti
mayā byākatanti attho. Evañca pana vatvā bhagavā "imassa paribbājakassa
maggapātubhāvo vā phalasacchikiriyā vā natthi, mayhaṃ ca bhikkhācāravelā"ti cintetvā
tuṇhī ahosi. Paribbājakopi taṃ ākāraṃ ñatvā bhagavato gamanakālaṃ ārocento
viya "evametan"ti ādimāha.
      [421] Vācāya sannipatodakenāti 1- vacanapatodena. Sañjambharimakaṃsūti
sañjambharitaṃ 2- nirantaraṃ phuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Bhūtanti
sabhāvato vijjamānaṃ. Tacchaṃ tathanti tasseva vevacanaṃ. Dhammaṭṭhitatanti
navalokuttaradhammesu ṭhitasabhāvaṃ. Dhammaniyāmatanti lokuttaradhammaniyāmaniyataṃ. Buddhānaṃ
hi catusaccavinimuttā kathā nāma natthi. Tasmā sā edisā hoti.
                   Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā
      [422] Citto ca hatthisāriputtoti so kira sāvatthiyaṃ hatthiācariyassa
putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu
atthantaresu kusalo ahosi,  pubbe katapāpakammavasena pana satta vāre
vibbhamitvā gihī jāto. Kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ,
aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ
uppādetvā itarassārocesi. So gihibhāve ādīnavaṃ pabbajjāya ca ānisaṃsaṃ
dassetvā taṃ ovadi. So taṃ sutvā abhiramitvā punekadivasaṃ tādise citte
uppanne taṃ etadavoca "mayhaṃ āvuso  evarūpaṃ cittaṃ uppajjati `imāhaṃ
pattacīvaraṃ tuyhaṃ dassāmī"ti. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ
dassetvā pabbajjāyevādīnavaṃ kathesi. Athassa taṃ sutvāva gihibhāvato cittaṃ
virajjitvā 3- pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve
ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattame vāre pabbajito,
mahāmoggallānassa mahākoṭṭhitattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā
@Footnote: 1 cha.Ma. vācāsannitodakenāti        2 Sī. saṃbharitaṃ       3 Ma. nivattetvā
Kathaṃ opāteti. Atha naṃ mahākoṭṭhitatthero apasādeti. So mahāsāvakassa kathite
patiṭṭhātuṃ asakkonto vibbhamitvā gihī jāto. Poṭṭhapādassa panāyaṃ gihisahāyako
hoti. Tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ
so disvā "samma kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apakkantopi, 1-
ehi, pabbajituṃ idāni te vaṭṭatī"ti taṃ gahetvā bhagavato santikaṃ agamāsi.
Tena vuttaṃ "citto ca hatthisāriputto poṭṭhapādo ca paribbājabho"ti.
      [423] Andhāti paññācakkhuno natthitāya andhā, tasseva abhāvena
acakkhukā. Tvañceva nesaṃ eko cakkhumāti subhāsitadubbhāsitajānanabhāvamattena
paññācakkhunā cakkhumā. Ekaṃsikāti ekakoṭṭhāsā. Paññattāti ṭhapitā. Anekaṃsikāti
na ekakoṭṭhāsā, ekeneva koṭṭhāsena sassatāti vā asassatāti vā na vuttāti
attho.
                          Ekaṃsikadhammavaṇṇanā
      [425] Santi poṭṭhapādāti idaṃ bhagavā kasmā ārabhi, bāhirakehi
paññāpitaniṭṭhāya aniyyānikabhāvadassanatthaṃ. Sabbehi titthiyā yathā bhagavā amataṃ
nibbānaṃ, evaṃ attano attano samaye lokathūpikādivasena niṭṭhaṃ paññapenti,
sā ca na niyyānikā. Yathā paññattā hutvā na niyyāti na gacchati,
aññadatthuṃ 2- paṇḍitehi paṭikkhittā nivattati, taṃ dassetuṃ bhagavā evamāha. Tattha
ekantasukhaṃ lokaṃ jānaṃ passanti puratthimāya disāya ekantasukho loko,
pacchimādīnaṃ vā aññatarāyāti evaṃ jānantā evaṃ passantā viharatha,
diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti. Appāṭihirīkatanti 3-
appāṭihirakataṃ 4- paṭiharaṇavirahitaṃ, aniyyānikanti vuttaṃ hoti.
      [426] Janapadakalyāṇīti janapade aññāhi itthīhi vaṇṇasaṇṭhānavilāsākappādīhi
asadisā.
@Footnote: 1 cha.Ma. apasakkantopi       2 cha.Ma. aññadatthu
@3 cha.Ma. appāṭihīrakatanti      4 cha.Ma.  appāṭihīrakaṃ taṃ
                        Tayoattapaṭilābhavaṇṇanā
      [428] Evaṃ bhagavā paresaṃ niṭṭhāya aniyyānikattaṃ dassetvā
attano niṭṭhāya niyyānikabhāvaṃ dassetuṃ "tayo kho me poṭṭhapādā"ti
ādimāha. Tattha attapaṭilābhoti attabhāvapaṭilābho, ettha ca bhagavā tīhi
attabhāvapaṭilābhehi tayo bhave dassesi. Oḷārikattabhāvapaṭilābhena avīcito paṭṭhāya
paranimmitavasavattipariyosānaṃ kāmabhavaṃ dassesi. Manomayaattabhāvapaṭilābhena paṭhamajjhānabhūmito
paṭṭhāya akaniṭṭhabrahmalokapariyosānaṃ rūpabhavaṃ dassesi. Arūpaattabhāvapaṭilābhena
ākāsānañcāyatanabrahmalokato paṭṭhāya nevasaññānāsaññāyatanabrahmalokapariyosānaṃ
arūpabhavaṃ dassesi.
      [429] Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā. Vodāniyā
dhammā nāma samathavipassanā. Paññāpāripūriṃ vepullattanti maggapaññāphalapaññānaṃ
pāripūriñceva vipulabhāvañca. Pāmujjanti taruṇapīti. Pītīti balavatuṭṭhi.
Kiṃ vuttaṃ hoti? yaṃ avocumhā "sayaṃ abhiññā sacchikatvā upasampajja
Viharissatī"ti, tattha tassa evaṃ viharato taṃ pāmojjañceva bhavissati, pīti ca
nāmakāyapassaddhi ca sati ca supaṭṭhitā uttamañāṇañca sukho ca vihāro.
Sabbavihāresu ca ayameva vihāro "sukho"ti vattuṃ yutto "upasanto paramamadhuro"ti.
Tattha paṭhamajjhāne pāmujjādayo chapi dhammā labbhanti, dutiyajjhāne dubbalapītisaṅkhātaṃ
pāmojjaṃ nivattati, sesā pañca labbhanti. Tatiye pīti nivattati, sesā
cattāro labbhanti. Tathā catutthe imesu ca catūsu jhānesu sampasādanasutte 1-
suddhavipassanāpādakajjhānameva kathitaṃ. Pāsādikasutte 2- catūhi maggehi saddhiṃ
vipassanā kathitā. Dasuttarasutte 3- catutthajjhānikaphalasamāpatti kathitā. Imasmiṃ
poṭṭhapādasutte pāmojjaṃ pītivevacanameva katvā dutiyajjhānikaphalasamāpatti nāma kathitāti
veditabbā.
      [432-437] Ayaṃ vā soti ettha vāsaddo vibhāvanattho hoti.
Ayaṃ soti evaṃ vibhāvetvā pakāsetvā byākareyyāma. Yathā pare "ekantasukhaṃ
attānaṃ sañjānāthā"ti  puṭṭhā "no"ti vadanti, na naṃ evaṃ vadāmāti attho.
@Footnote: 1 dī. pāṭi. 11/141/85      2 dī. pāṭi. 11/164/101      3 dī. pāṭi. 11/350/241
Sappāṭihirīkatanti 1- sappaṭiharaṇaṃ, niyyānikanti attho. Mogho hotīti tuccho hoti,
natthi so tasmiṃ samayeti adhippāyo. Sacco hotīti bhūto hoti, sveva tasmiṃ
samaye sacco hotīti attho. Ettha panāyaṃ citto attano asabbaññutāya tayo
attapaṭilābhe kathetvā attapaṭilābho nāma paññattimattaṃ etanti uddharituṃ
nāsakkhi, attapaṭilābhotveva niyyātesi. Athassa bhagavā rūpādayo cettha dhammā,
attapaṭilābhoti pana nāmamattametaṃ, tesu tesu rūpādīsu sati evarūpā vohārā
hontīti dassetukāmo tasseva kathaṃ gahetvā nāmapaññattivasena niyyātanatthaṃ
"yasmiṃ citta samaye"ti ādimāha.
      [438] Evañca pana vatvā paṭipucchitvā vinayanatthaṃ puna "sace
taṃ cittaṃ evaṃ puccheyyun"ti ādimāha. Tattha yo me ahosīti 2- atīto
attapaṭilābho, sveva me attapaṭilābho, tasmiṃ samaye sacco ahosi, mogho
anāgato mogho paccuppannoti  ettha tāva imamatthaṃ dasseti:- yasmā ye te
atītā dhammā, te etarahi natthi, ahesunti pana saṅkhyaṃ  gatā, tasmā sopi me
attapaṭilābho tasmiṃyeva samaye sacco ahosi. Anāgatapaccuppannānaṃ pana dhammānaṃ
tadābhāvā tasmiṃ samaye "mogho anāgato, mogho paccuppanno"ti, evaṃ atthato
nāmamattameva attapaṭilābhaṃ paṭijānāti. Anāgatapaccuppannesupi eseva nayo.
      [439-443] Atha bhagavā tassa byākaraṇena saddhiṃ attano
byākaraṇaṃ saṃsandituṃ "evameva kho cittā"ti ādīni vatvā puna opammato tamatthaṃ
dassento "seyyathāpi citta gavā khīran"ti ādimāha. Tatrāyaṃ saṅkhepattho:-
yathā gavā khīraṃ, khīrādīhi ca dadhiādīni bhavanti, tattha yasmiṃ samaye khīraṃ hoti, na
tasmiṃ samaye dadhīti vā navanītādīsu vā aññataranti saṅkhyaṃ niruttiṃ nāmaṃ vohāraṃ
gacchati. Kasmā? ye dhamme upādāya dadhītiādivohāro hoti, 3- tesaṃ abhāvā. Atha
kho khīrantveva tasmiṃ samaye saṅkhyaṃ gacchati. Kasmā? ye dhamme upādāya khīranti
saṅkhyā nirutti nāmaṃ vohāro hoti, tesaṃ bhāvāti. Esa nayo sabbattha. Imā
kho cittāti oḷāriko attapaṭilābho iti ca manomayo attapaṭilābho iti ca
@Footnote: 1 cha.Ma. sappāṭihīrakatanti   2 cha.Ma. iti saddo na dissati   3 cha.Ma. vohārā honti
Arūpo attapaṭilābho iti ca imā kho citta lokasamaññā loke samaññāmattakāni
samanujānanamattakāni etāni. Tathā lokaniruttimattakāni vacanapathamattakāni
vohāramattakāni nāmapaṇṇattimattakāni etānīti. Evaṃ bhagavā heṭṭhā tayo attapaṭilābhe
kathetvā idāni sabbametaṃ vohāramattakanti vadati. Kasmā? yasmā paramatthato
satto nāma natthi, suñño tuccho esa loko.
      Buddhānaṃ pana dve kathā sammatikathā ca paramatthakathā ca. Tattha
"satto poso devo brahmā"ti ādikā sammatikathā nāma. "aniccaṃ
dukakhamanattā khandhā dhātuyo āyanāni satipaṭṭhānā sammappadhānā"ti ādikā
paramatthakathā nāma. Tattha yo sammatidesanāya "satto"ti vā "poso"ti vā
"devo"ti vā "brahmā"ti vā vutte vijānituṃ paṭivijjhituṃ niyyātuṃ 1-
arahattajayaggāhaṃ 2- gahetuṃ sakkoti, tassa bhagavā āditova "satto"ti vā "poso"ti
vā "devo"ti vā "brahmā"ti vā katheti, yo paramatthadesanāya "aniccan"ti
vā "dukkhan"ti vāti ādīsu aññataraṃ sutvā vijānituṃ paṭivijjhituṃ niyyātuṃ 1-
arahattajayaggāhaṃ 2- gahetuṃ sakkoti, tassa "aniccan"ti vā "dukkhan"ti vāti
ādīsu aññatarameva katheti. Tathā sammatikathāya bujjhanakasattassāpi na paṭhamaṃ
paramatthakathaṃ katheti. Sammatikathāya pana bodhetvā pacchā paramatthakathaṃ katheti.
Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammatikathaṃ katheti. Paramatthakathāya pana
bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva paramatthakathaṃ kathentassa
desanā lūkhākārā hoti. Tasmā buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā
paramatthakaṃ kathenti. Sammatikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti.
Paramatthakaṃ kathentāpi saccameva sabhāvameva amusāva kathenti.
          Duve saccāni akkhāsi,       sambuddho vadataṃ varo.
          Sammatiṃ paramatthañca,          tatiyaṃ nūpalabbhati.
          Saṅketavacanaṃ saccaṃ,          lokasammatikāraṇaṃ. 3-
          Paramatthavacanaṃ saccaṃ,          dhammānaṃ bhūtalakkhaṇan"ti. 4-
@Footnote: 1-1 Ma. niyyānituṃ                        2-2 ka. arahattaddhajaggāhaṃ
@3 cha.Ma. lokasammutikāraṇaṃ, Ma....kāraṇā     4 Ma. bhūtakāraṇā
      Yāhi tathāgato voharati aparāmasantoti yāhi lokasamaññāhi
lokaniruttīhi tathāgato taṇhāmānadiṭṭhiparāmāsānaṃ abhāvā aparāmasanto voharatīti
desanaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Sesaṃ sabbattha
uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     poṭṭhapādasuttavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                       ------------------



             The Pali Atthakatha in Roman Book 4 page 301-318. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=6029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4425              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]