ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                           7. Jāliyasutta
                        dvepabbajitavatthuvaṇṇanā
      [378]  Evamme sutaṃ .pe. Kosambiyanti jāliyasuttaṃ. Tatrāya-
manupubbapadavaṇṇanā:- ghositārāmeti ghositena seṭṭhinā kate ārāme.
      Pubbe kira damiḷaraṭṭhaṃ 2- nāma ahosi. Tato kotūhaliko nāma
daliddo chātakabhayena saputtadāro avantīraṭṭhaṃ 3- gacchanto puttaṃ vahituṃ asakkonto
@Footnote: 1 cha.Ma. uttari   2 cha.Ma. allakapparaṭṭhaṃ, Sī. ajitaraṭṭhaṃ, i addillaraṭṭhaṃ
@3 Sī. anantararaṭṭhaṃ
Puttaṃ chaḍḍetvā agamāsi, mātā nivattitvā taṃ gahetvā gatā, te ekaṃ
gopālakagāmaṃ pavisiṃsu. Gopālakena 1- ca tadā bahupāyāso paṭiyatto hoti, te
tato pāyāsaṃ labhitvā bhuñjiṃsu. Atha so puriso balavapāyāsaṃ bhutto jīrāpetuṃ
asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā
kukkuro jāto, so gopālakassa piyo ahosi. Gopālako ca paccekabuddhaṃ
upaṭṭhāsi 2- paccekabuddhopi bhattakiccakāle 3- kukkurassa ekekaṃ piṇḍaṃ deti, so
paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālaṃpi gacchati. So
gopālake asannihite bhattavelāyaṃ sayameva gantvā velārocanatthaṃ paṇṇasāladvāre
bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe
mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrassa "ghosakadevaputto"
tveva nāmaṃ ahosi.
      So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghere nibbatti. Taṃ
aputtako seṭṭhī tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha so
attano putte jāte sattakkhattuṃ  ghātāpetuṃ upakkami. So puññavantatāya
sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena
laddhajīvito. 4- Aparabhāge pitu accayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhī nāma
jāto. Aññepi ca kosambiyaṃ kukkuṭseṭṭhī pāvārikaseṭṭhīti dve seṭṭhino atthi,
iminā saddhiṃ tayo ahesuṃ.
      Tena ca samayena himavantato pañcasatā tāpasā sarīrasantappanatthaṃ
antarantarā kosambiṃ āgacchanti, 5- tesaṃ ete tayo seṭṭhī attano attano
uyyānesu paṇṇakuṭiyo katvā upaṭṭhānaṃ karonti. Athekadivasaṃ te tāpasā
himavantato āgacchantā mahākantāre tasitā kilantā ekaṃ mahantaṃ vaṭarukkhaṃ
patvā 6- tattha adhivaṭṭhāya devatāya santikā saṅgahaṃ paccāsiṃsantā nisīdiṃsu. Devatā
sabbālaṅkāravibhūsitaṃ hatthaṃ pasāretvā tesaṃ  pānīyapānakādīni 7- datvā kilamathaṃ
@Footnote: 1 Sī. gopālakānaṃ       2 Sī. upaṭṭhahati         3 cha.Ma., i....pariyosāne
@4 cha.Ma. laddhavījiko       5 ka. gacchanti          6 Ma. pattā
@7 Sī. pānīyanahānodakāni
Paṭivinodesi. Ete devatānubhāvena vimhitā pucchiṃsu "kinnukho devate kammaṃ
katvā tayā ayaṃ sampatti laddhā"ti. Devatā āha "loke buddho nāma bhagavā
uppanno, so etarahi sāvatthiyaṃ viharati, anāthapiṇḍiko gahapati taṃ upaṭṭhahati.
So uposathadivasesu attano bhatakānaṃ pakatibhattavetanameva datvā uposathaṃ
kārāpesi. Athāhaṃ ekadivasaṃ majjhantike 1- pātarāsatthāya āgato kañci bhatakakammaṃ
akarontaṃ disvā `ajja manussā     kasmā kammaṃ na karontī'ti pucchiṃ. Tassa me
tamatthaṃ ārocesuṃ. Athāhaṃ etadavocaṃ `idāni  upaḍḍhadivaso gato sakkā nukho
upaḍḍhuposathaṃ kātun'ti? tato seṭṭhissa paṭivedetvā `sakkā kātun'ti āha.
Svāhaṃ upaḍḍhadivasaṃ upaḍḍhuposathaṃ samādiyitvā tadaheva kālaṃ katvā imaṃ sampattiṃ
paṭilabhin"ti.
      Atha te tāpasā "buddho kira uppanno"ti sañjātapītipāmojjā
tatova sāvatthiṃ gantukāmā hutvāpi "bahūpakārā no upaṭṭhākaseṭṭhino  tesaṃpi
imamatthaṃ ārocessāmā"ti kosambiṃ gantvā seṭṭhīhi katasakkārabahumānā "tadaheva
mayaṃ gacchāmā"ti āhaṃsu. "kiṃ bhante turitāttha, nanu tumhe pubbe cattāro
pañca māse vasitvā gacchathā"ti ca vuttā 2- taṃ pavattiṃ ārocesuṃ. "tenahi
bhante saheva gacchāmā"ti ca vutte "gacchāma mayaṃ, tumhe saṇikaṃ āgacchathā"ti
sāvatthiṃ gantvā bhagavato santike pabbajitvā arahattaṃ pāpuṇiṃsu. Tepi
seṭṭhino pañcasatapañcasatasakaṭaparivārā sāvatthiṃ gantvā dānādīni datvā
kosambiṃ āgamanatthāya bhagavantaṃ yācitvā paccāgamma tayo vihāre kāresuṃ. Tesu
kukkuṭaseṭṭhinā kato kukkuṭārāmo nāma, pāvārikaseṭṭhinā kato pāvārikambavanaṃ
nāma, ghositaseṭṭhinā kato ghositārāmo nāma ahosi. Taṃ sandhāya  vuttaṃ
"kosambiyaṃ viharati ghositārāme"ti.
      Maṇḍiyoti 3- idaṃ tassa nāmaṃ. Jāliyoti idaṃpi itarassa 4- nāmameva.
Yasmā panassa upajjhāyo dārumayena pattena piṇḍāya carati, tasmā dārupattikantevāsīti
vuccati. Etadavocunti upārambhādhippāyena vādaṃ āropetukāmā
@Footnote: 1 cha.Ma. majjhanhike  2 cha.Ma., i. vutte 3 cha.Ma. muṇḍiyoti, i maṇḍiso 4 Ma. tassa
Hutvā etaṃ avocuṃ. Iti kira nesaṃ ahosi:- sace samaṇo gotamo "taṃ jīvaṃ taṃ
sarīran"ti vakkhati, athassa mayaṃ etaṃ vādaṃ āropessāma "bho gotama tumhākaṃ
laddhiyā idheva satto bhijjati, tena vo vādo ucchedavādo hotī"ti. Sace
pana "aññaṃ jīvaṃ aññaṃ sarīran"ti vakkhati, athasseva 1- vādaṃ āropessāma
"tumhākaṃ vāde rūpaṃ bhijjati, na satto bhijjati. Tena vo vāde satto
sassato āpajjatī"ti.
      [379-380] Atha bhagavā "ime vādāropanatthāya pañhaṃ pucchanti,
mama sāsane pana ime dve ante anupagamma majjhimā  paṭipadā atthī"ti na
jānanti, hande nesaṃ pañhaṃ avissajjetvā tassāyeva paṭipadāya āvibhāvatthaṃ
dhammaṃ desemī"ti cintetvā "tenahāvuso"ti ādimāha.
      Tattha kallaṃ nu kho tassetaṃ vacanāyāti tassetaṃ saddhāpabbajitassa
tividhaṃ sīlaṃ paripūretvā paṭhamajjhānaṃ pattassa yuttaṃ 2- nu kho etaṃ vattunti 2-
attho. Taṃ sutvā paribbājakā "puthujjano nāma yasmā nibbicikiccho na hoti,
tasmā kadāci evaṃ vadeyyā"ti maññamānā "kallaṃ tassetaṃ vacanāyā"ti āhaṃsu.
Atha ca panāhaṃ na vadāmīti ahaṃ evametaṃ 3- jānāmi, no ca evaṃ vadāmi, atha
kho kasiṇaparikammaṃ katvā bhāventassa paññābalena uppannaṃ mahaggatacittametanti
saññaṃ ṭhapesiṃ. Na kallaṃ tassetanti idaṃ te paribbājakā "yasmā khīṇāsavo
vigatasammoho tiṇṇavicikiccho, tasmā na yuttantassetaṃ vattun"ti maññamānā
vadanti. Sesamettha 4- uttānatthamevāti.
                   Iti sumaṅgalavilāsiniyā dīghanikāṭṭhakathāya
                       jāliyasuttavaṇṇanā niṭṭhitā.
                              Sattamaṃ
                        -----------------
@Footnote: 1 cha.Ma. athassetaṃ, i. athassa evaṃ    2-2 ka. yuttaṃ nu kho etaṃ vacanāya
@  vattuṃ yuttanti, Sī....etaṃ vacanāya etaṃ vattuṃ yuttanti
@3 cha.Ma. etamevaṃ                 4 Sī. sesaṃ sabbattha



             The Pali Atthakatha in Roman Book 4 page 284-287. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7465              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7465              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4961              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4034              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]