ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 4 : PALI ROMAN Di.A. (sumangala.1)

                          6. Mahalisutta
                        brahmanadutavatthuvannana
      [359] Evamme sutam .pe. Vesaliyanti mahalisuttam. Tatrayam
anupubbapadavannana. Vesaliyanti punappunam visalabhavupagamanato vesaliti laddha-
namake  nagare. Mahavaneti bahinagare himavantena saddhim ekabaddham hutva thitam
sayamjatavanam    atthi, yam mahantabhaveneva mahavananti vuccati, tasmim mahavane.
Kutagarasalayanti tasmim vanasande samgharamam patitthapesum, tattha kannikam
yojetva thambhanam upari  kutagarasalasankhepena devavimanasadisam pasadam akamsu, tam
upadaya sakalopi samgharamo "kutagarasala"ti panyayittha. Bhagava tam vesalim
upanissaya tasmim samgharame viharati. Tena vuttam "vesaliyam viharati mahavane
kutagarasalayan"ti.
@Footnote: 1 cha.Ma. yannavatam
      Kosalakati kosalaratthavasino. Magadhakati magadharatthavasino. Karaniyenati
avassam kattabbakammena. Yam hi akatumpi vattati, tam kiccanti vuccati. Yam avassam
katabbameva, tam karaniyam nama.
      [360]  Patisallino bhagavati nanarammanacarato patikkamma sallino
nilino,  ekibhavam upagamma ekattarammane jhanaratim anubhavatiti attho. Tatthevati
tasmimyeva vihare. Ekamantanti tasma thana apakkamma tasu tasu rukkhacchayasu
nisidimsu.
                       Otthaddhalicchavivatthuvannana
      [361]  Otthaddhoti addhotthataya evam laddhanamo. Mahatiya
licchaviparisayati purebhattam buddhappamukhassa bhikkhusamghassa danam datva bhagavato
santike uposathangani adhitthahitva gandhamaladini gahapetva ugghosanaya mahatim
licchavirajaparisam sannipatapetva taya nilapitadivannavatthabharanavilepanapatimanditaya
tavatimsaparisasappatibhagaya mahatiya licchaviparisaya saddhim upasankami. Akalo kho
mahaliti tassa otthaddhassa mahaliti mulanamam, tena mulanamamattena nam thero
mahaliti alapati. Ekamantam nisiditi patirupasu rukkhacchayasu taya licchaviparisaya
saddhim ratanattayassa vannam kathayanto nisidi.
      [362]  Siho samanuddesoti ayasmato nagitassa bhagineyyo
sattavassakale pabbajitva sasane yuttapayutto "siho"ti evamnamako samanero,
so kira tam mahaparisam disva "ayam parisa mahati sakalam viharam puretva nisinna,
addha bhagava ajja imissa parisaya mahantena ussahena dhammam desessati, yannunaham
upajjhayassacikkhitva bhagavato mahaparisaya sannipatitabhavam arocapeyyan"ti
cintetva yenayasma   nagito tenupasankami. Bhante kassapati theram gottena
alapati. Esa janatati  eso janasamuho.
      Tvanneva bhagavato arocehiti siho kira bhagavato vissasiko, ayam
hi thero thulasariro, tenassa 1- sariragarutaya utthananisajjadisu alasiyabhavo isakam
@Footnote: 1 ka. therassa
Appahino viya hoti. Athayam samanero bhagavato kalena kalam vattam karoti.
Tena nam thero "tvampi 1- dasabalassa vissasiko"ti vatva "gaccha,  tvanneva
arocehi"ti aha. Viharapacchayayanti viharacchayayam, kutagaramahagehacchayaya
pharitokaseti attho. Sa kira kutagarasala dakkhinuttarato digha pacinamukha,
tenassa purato mahati chaya patthata hoti, sihopi 2- tattha bhagavato asanam
pannapesi.
      [363] Athakho  bhagava dvarantarehi ceva vatapanantarehi ca
nikkhamitva vidhavantihi 3- vippharantihi chabbannahi buddharamsihi samsucitanikkhamano
valahakantarato punnacando viya kutagarasalato nikkhamitva pannattapavarabuddhasane
nisidi. Tena vuttam "athakho bhagava vihara nikkhamma viharapacchayaya pannatte
asane nisidi"ti.
      [364] Purimani bhante divasani purimataraniti ettha hiyyodivasam
purimam nama, tato param purimataram, tato patthaya pana sabbani purimani ceva
purimatarani ca honti. Yadaggeti muladivasato patthaya yam divasam aggam parakotim
katva viharamiti attho, yava vihasinti vuttam hoti. Idani tassa parimanam
dassento "na ciram tini vassani"ti aha. Athava, yadaggeti yam divasam aggam
katva na ciram tini vassani viharamiti attho, yam divasam adim katva na ciram
vihasim, tiniyeva vassaniti vuttam hoti. Ayam kira bhagavato pattacivaram ganhanto tini
samvaccharani bhagavantam upatthasi, tam sandhaya evam vadati. Piyarupaniti piyajatikani
satajatikani. Kamupasanhitaniti kamassadayuttani. Rajaniyaniti ragajanakani.
      No ca kho dibbani saddaniti kasma sunakkhatto tani na
sunati, so kira bhagavantam upasankamitva dibabacakkhuparikammam yaci, tassa bhagava
acikkhi, so yathanusittham patipanno dibbacakkhum uppadetva devatanam rupani
disva cintesi "imasmim sarirasanthane saddena madhurena bhavitabbam, kathannukho nam
suneyyan"ti bhagavantam upasankamitva dibbasotaparikammam pucchi. Ayanca atite ekam
@Footnote: 1 Ma. tvam pana    2 Ma. siho ca, cha.Ma., i. siho      3 cha.Ma., i. vidhavantahi
Silavantam bhikkhum kannasankhaliyam 1- paharitva badhiramakasi. Tasma parikammam karontopi
abhabbo dibbasotadhigamassa. 2- Tenassa bhagava parikammam na kathesi. So ettavata
bhagavati aghatam bandhitva cintesi "addha samanassa gotamassa evam hoti
`ahampi khattiyo, ayampi khattiyo, sacassa nanam vaddhissati, ayampi sabbannu
bhavissati'ti usuyaya mayham na kathesi"ti. So anukkamena gihibhavam patva tamattham
mahalilicchavino kathento evamaha.
                        Ekamsabhavitasamadhivannana
      [366-371] Ekamsabhavitoti ekamsaya ekakotthasaya bhavito,
dibbanam va rupanam dassanatthaya, dibbanam va saddanam savanatthaya bhavitoti
attho. Tiriyanti anudisaya. Ubhayamsabhavitoti ubhayamsaya ubhayakotthasaya bhavitoti
attho. Ayam kho mahali hetuti ayam dibbanamyeva rupanam dassanaya ekamsabhavito
samadhi hetu.
      [372] Imamattham sutva so licchavi cintesi "idam dibbasotena
saddasunanam 3- imasmim sasane uttamatthabhutam manne, imassa nuna atthaya ete
bhikkhu pannasampi satthipi vassani apannakam brahmacariyam caranti, yannunaham
dasabalam etamattham puccheyyan"ti. Tato tamattham pucchanto "etasam nuna bhanbhe"ti
adimaha. Samadhibhavanananti ettha samadhiyeva samadhibhavana, ubhayamsabhavitanam
samadhinanti attho. Atha yasma sasanato bahira eta samadhibhavana, na
ajjhattika. Tasma ta patikkhipitva yadattham bhikkhu brahmacariyam caranti, te
dassento bhagava "na kho mahali"ti adimaha.
                          Catuariyaphalavannana
      [373] Tinnam samyojanananti sakkayaditthiadinam tinnam bandhananam.
Tani hi vattadukkhamaye 4- rathe satte samyojenti, tasma samyojananiti vuccanti.
@Footnote: 1 cha.Ma., i. kannasakkhaliyam           2 cha.Ma., i. dibbasotadhigamaya
@3 ka. saddam sunati                 4 cha.Ma. vattadukkhabhaye
Sotapanno hotiti maggasotam apanno hoti. Avinipatadhammoti catusu apayesu
apatanadhammo. Niyatoti dhammaniyamena niyato. Sambodhiparayanoti uparimaggattayasankhata
sambodhi param ayanam assa, anena va pattabbati sambodhiparayano.
      Tanuttati pariyutthanamandataya ca kadaci karahaci uppattiya ca
tanubhava. Orambhagiyananti hetthabhagiyanam, yehi baddho uparisuddhavasabhumiyam
nibbattitum na sakkoti. Opapatikoti sesayonipatikkhepavacanametam. Tattha parinibbayiti
tasmim uparibhaveyeva parinibbanadhammo. Anavattidhammoti tato brahmaloka puna
patisandhivasena anavattanadhammo.
      Cetovimuttinti cittavisuddhim, sabbakilesabandhanavimuttassa
arahattaphalacittassetam adhivacanam. Pannavimuttinti etthapi
sabbakilesabandhanavimutta arahattaphalapannava pannavimuttiti veditabba. Dittheva
dhammeti imasmimyeva attabhave. Sayanti samam. Abhinnati abhijanitva.
Sacchikatvati paccakkham katva. Athava, abhinna sacchikatvati abhinnaya abhivisitthena
nanena sacchikaritvatipi attho. Upasampajjati patva patilabhitva.
                        Ariyaatthangikamaggavannana
      [374-375] Idam sutva licchaviraja 1- cintesi "ayam varadhammo 2-
na sakunena viya uppatitva napi godhaya viya urena gantva sakka pativijjhitum,
addha pana imam pativijjhantassa pubbabhagapatipadaya bhavitabbam, pucchami tava
nan"ti. Tato bhagavantam pucchanto "atthi pana bhante"ti adimaha. Atthangikoti
pancangikam turiyam viya, atthangiko gamo viya ca atthangamattoyeva hutva
atthangiko, na angato anno maggo nama atthi. Tenevaha "seyyathidam?
"sammaditthi .pe. Sammasamadhi"ti. Tattha sammadassanalakkhana sammaditthi.
Sammaabhiniropanalakkhano sammasankapPo. Sammapariggahanalakkhana sammavaca.
Sammasamutthapanalakkhano sammakammanto. Sammavodapanalakkhano  sammaajivo.
@Footnote: 1 Si. licchavi         2 cha.Ma., i. pana dhammo
Sammapaggahanalakkhano sammavayamo. Sammaupatthanalakkhana sammasati.
Sammasamadhanalakkhano sammasamadhi. Etesu ekekassa tini tini kiccani
honti. Seyyathidam, sammaditthi tava annehipi attano paccanikakilesehi saddhim
micchaditthim pajahati, nirodham arammanam karoti, sampayuttadhamme ca vipassati
tappaticchadakamohavidhamanavasena asammohato. Sammasankappadayopi tatheva
micchasankappadini pajahanti, nirodham ca arammanam karonti, visesato panettha
sammasankappo sahajatadhamme abhiniropeti. Sammavaca samma parigganhati.
Sammakammanto samma samutthapeti sammaajivo samma vodapeti. Sammavayamo
samma pagganhati. Sammasati samma upatthapeti. Sammasamadhi samma padahati.
      Api cesa sammaditthi nama pubbabhage nanakhana nanarammana
hoti, maggakkhane ekakkhana ekarammana. Kiccato pana "dukkhe nanan"ti 1-
adini cattari namani labhati. Sammasankappadayopi pubbabhage nanakhana
nanarammana honti, maggakkhane ekakkhana ekarammana. Tesu sammasankappo
kiccato nekkhammasankappo"tiadini tini namani labhati. Sammavacadayo tisso
viratiyopi honti, cetanadayopi, maggakkhane pana viratiyeva. Sammavayamo
sammasatiti idampi dvayam kiccato sammappadhanasatipatthanavasena cattari namani
labhati. Sammasamadhi pana pubbabhagepi maggakkhanepi sammasamadhiyeva.
      Iti imesu atthasu dhammesu bhagavata nibbanadhigamaya patipannassa
yogino bahupakaratta 2- pathamam sammaditthi desita. Ayam hi "panna
pannapajjoto pannasatthan"ti 3- ca vutta. Tasma etaya  pubbabhage
vipassanananasankhataya sammaditthiya  avijjandhakaram vidhamitva kilesacore ghatento
khemena yogavacaro nibbanam papunati. Tena vuttam "nibbanadhigamaya patipannassa
yogino bahupakaratta pathamam sammaditthi desita"ti.
      Sammasankappo pana tassa bahupakaro, tasma tadanantaram vutto.
Yatha hi heranniko hatthena parivattetva parivattetva cakkhuna kahapanam
@Footnote: 1 abhi vibhanga. 35/487/283 2 Si., i. bahukaratta      3 abhi. sam. 34/20/24
Olokento "ayam chekoti ayam kuto"ti janati. Evam yogavacaropi pubbabhage
vitakkena vitakketva vitakketva vipassanapannaya olokayamano "ime dhamma
kamavacara ime dhamma rupavacaradayo"ti pajanati. Yatha va pana purisena
kotiyam gahetva parivattetva parivattetva dinnam maharukkham tacchako vasiya
tacchetva kamme upaneti, evam vitakkena vitakketva vitakketava dinne dhamme
yogavacaro pannaya "ime kamavacara, ime rupavacara"ti adina nayena
paricchinditva kamme upaneti. Tena vuttam "sammasankappo pana tassa
bahupakaro, tasma tadanantaram vutto"ti. Svayam yatha sammaditthiya evam samma-
vacayapi upakarako. Yathaha `pubbe kho gahapati 1- vitakketva vicaretva paccha
vacam bhindati"ti 2- tasma tadanantaram sammavaca vutta.
      Yasma pana "idancidanca karissamati pathamam vacaya samvidahitva
loke kammante payojenti, tasma vaca kayakammassa upakarikati sammavacaya
anantaram sammakammanto vutto. Catubbidham pana vaciduccaritam tividhanca kayaduccaritam
pahaya ubhayam  sucaritam purentasseva yasma ajivatthamakam silam purati, na itarassa
tasma tadubhayanantaram sammaajivo vutto. Evam visuddhajivena pana "parisuddho
me ajivo"ti ettavata ca paritosam katva 3- suttappamattena viharitum na
yuttam, athakho "sabbiriyapathesu idam viriyam samarabhitabban"ti dassetum tadanantaram
sammavayamo vutto. Tato "araddhaviriyenapi kayadisu catusu vatthusu sati
supatitthita 4- katabba"ti dassanattham tadanantaram sammasati desita yasma panevam
supatitthita 4- sati samadhissupakaranupakaranam dhammanam gatiyo samannesitva
pahoti ekattarammane cittam samadhatum, tasma sammasatiya anantaram sammasamadhi
desitoti veditabbo. Etesam dhammanam sacchikiriyayati etesam sotapattiphaladinam
paccakkhakiriyatthaya.
@Footnote: 1 cha.Ma. avuso visakha           2 Ma.mu. 12/463,/413,
@3 cha.Ma. akatva                4-4 cha.Ma. supatthita
                        Dvepabbajitavatthuvannana
      [376-377] Ekamidahanti idam kasma araddham? ayam kira raja
"rupam     atta"ti evamladdhiko, tenassa desanaya cittam nadhimuccati. Atha bhagavata
tassa laddhiya avikaranattham ekam karanam aharitum idamaraddham. Tatrayam
sankhepattho:- aham  ekam samayam ghositarame viharami, tatra vasantam mam te dve
pabbajita evam pucchimsu. Athaham tesam buddhuppadam dassetva tantidhammam nama
kathento idamavocam "avuso saddhasampanno nama kulaputto evarupassa
satthusasane pabbajito evam tividham silam puretva pathamajjhanadini patva thito
tam jivan'ti adini vadeyya, yuttam nu kho etamassa"ti. Tato tehi "yuttanti
vutte "aham kho panetam avuso evam janami, evam passami atha ca panaham
na vadami"ti tam vadam patikkhipitva uttarim 1- khinasavam dassetva "imassa evam
vattum na  yuttan"ti avocam. Te mama vacanam sutva attamana ahesunti. Evam
vutte sopi attamano ahosi. Tenaha "idamavoca bhagava. Attamano otthaddho
licchavi bhagavato bhasitam abhinandi"ti.
                  Iti sumangalavilasiniya dighanikayatthakathaya
                       mahalisuttavannana nitthita.
                              Chattham.
                       ------------------



             The Pali Atthakatha in Roman Book 4 page 277-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4399              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3820              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]