ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page264.

5. Kūṭadantasutta [323] Evamme sutaṃ .pe. Magadhesūti kūṭadantasuttaṃ tatrāyamanupubbapadavaṇṇanā:- magadhesūti magadhā nāma janapadavāsino 1- rājakumārā, tesaṃ nivāso ekopi janapado ruḷhisaddena "magadhā"ti vuccati, tasmiṃ magadhesu janapade. Ito paraṃ purimasuttadvaye vuttanayameva. Ambalaṭṭhikā brahmajāle vuttasadisāva. Kuṭadantoti tassa brāhmaṇassa nāmaṃ. Upakkhaṭoti sajjito. Vacchatarasatānīti vacchasatāni. Urabbhāti taruṇameṇḍakā vuccanti. Ete tāva pāliyaṃ āgatāyeva. Pāliyaṃ pana anāgatānaṃpi anekesaṃ migapakkhīnaṃ sattasattasatāni sampiṇḍitānevāti veditabbāni. Sabbasattasatikayāgaṃ kiresa yajitukāmo hoti. Thūṇūpanītānīti bandhitvā ṭhapanatthāya yūpasaṅkhātaṃ thūṇaṃ upanītāni. [328] Tividhanti ettha vidhā vuccati paṭhanā, tiṭṭhapananti attho. Soḷasaparikkhāranti soḷasaparivāraṃ. [330] Paṭivasantīti yaññānubhavanatthāya paṭivasanti. Mahāvijitarājayaññakathāvaṇṇanā [336] Bhūtapubbanti idaṃ bhagavā paṭhavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ pubbacaritaṃ 2- dassento āha. Mahāvijitoti so kira sāgarapariyantaṃ mahantaṃ paṭhavīmaṇḍalaṃ vijini, iti mahantaṃ vijitamassāti "mahāvijito"tveva saṅkhyaṃ agamāsi. Aḍḍhoti ādīsu yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhyena dhanena samannāgato. Pañcakāmaguṇavasena mahantā oḷārā bhogā assāti mahābhogo. Piṇḍapiṇaḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatassa pahūtatāya pahūtajātarūparajato, anekakoṭisaṅkhyena jātarūparajatena samannāgatoti attho. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ, tuṭṭhikāraṇanti aththo. Pahūtaṃ nānāvidhālaṅkārasuvaṇṇarajatabhājanādibhedaṃ vittūpakaraṇamassāti @Footnote: 1 cha.Ma., i. janapadino. 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page265.

Pahūtavittūpakaraṇo. Sattaratanasaṅkhātassa nidahitvā ṭhapitadhanassa, sabbapubbannāparannasaṅgahitassa dhaññassa ca pahūtatāya pahūtadhanadhañño. Athavā idamassa devasikaṃ paribbayadānagahaṇādivasena pana parivattanadhanadhaññavasena vuttaṃ. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena paripuṇṇakoṭṭhāgāroti attho. Athavā catubbidho koso hatthī assā rathā pattīti. Koṭṭhāgāraṃ tividhaṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭaṭhāgāranti, taṃ sabbaṃpi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Udapādīti uppajji. Ayaṃ kira rājā ekadivasaṃ ratanavilokanacārikaṃ nāma nikkhanto. So bhaṇḍāgārikaṃ pucchi "tāta idaṃ evaṃ bahudhanaṃ kena saṃgharitan"ti? tumhākaṃ pitupitāmahādīhi yāva sattamā kulaparivaṭṭāti. Idaṃ pana dhanaṃ saṃgharitvā te kuhiṃ gatāti. Sabbeva te deva maraṇavasaṃ gatāti. 1- Attano dhanaṃ aggahetvāva gatāti. 2- Deva kiṃ vadetha, dhanaṃ nāmetaṃ pahāya gamanīyameva, no ādāya gamanīyanti. Atha rājā nivattitvā sirīgabbhe nisinno "adhigatā kho me"ti ādīni cintesi. Tena vuttaṃ evaṃ cetaso parivitakko udapādīti. [337-338] Brāhmaṇaṃ āmantetvāti kasmā āmantesi? ayaṃ Kira evaṃ cintesi "dānaṃ dentena nāma ekena paṇḍitena saddhiṃ mantayitvā dātuṃ vaṭṭati, anāmantetvā katakammaṃ hi pacchānutāpaṃ karotī"ti tasmā āmantesi. Atha brāhmaṇo cintesi "ayaṃ rājā mahādānaṃ dātukāmo, janapade cassa bahū corā, te avūpasametvā dānaṃ dentassa khīradadhitaṇḍulādike dānasambhāre āharantānaṃ nippurisāni gehāni corā vilumpissanti, janapado corabhayeneva ākulo 3- bhavissati, tato rañño dānaṃ na ciraṃ pavattissati, cittampissa ekaggaṃ na bhavissati, handa naṃ etamatthaṃ saññāpemī"ti. Tato tamatthaṃ saññāpento "bhoto kho rañño"tiādimāha. Tattha sakaṇṭakoti corakaṇṭakehi sakaṇṭko. Panthaduhanāti panthaduhā, panthaghātakāti attho. Akiccakārī assāti akattabbakārī adhammacārī bhaveyya. @Footnote: 1 cha.Ma. pattāti 2 cha.Ma., i. gatā tātāti 3 cha.Ma. kolāhalo

--------------------------------------------------------------------------------------------- page266.

Dassukhīlanti corakhīlaṃ. Vadhena vāti māraṇena vā koṭṭanena vā. Bandhanenāti addubandhanādinā. Jāniyāti hāniyā, "sataṃ gaṇhatha, sahassaṃ gaṇhathā"ti evaṃ pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakakaraṇaṃ 1- gomayasiñcanaṃ gīvāya kudaṇḍakabandhanti evamādīni katvā garahapāpanena. Pabbājanāyāti raṭṭhato nīharaṇena. Samūhanissāmīti sammā hetunā nayena kāraṇena ūhanissāmi. Hatāvasesakāti matāvasesakā. Ussahantīti ussāhaṃ karonti. Anuppadetūti dinne appahonte puna aññaṃpi bījañca bhattañca kasiupakaraṇabhaṇḍañca sabbaṃ detūti attho. Pābhataṃ anuppadetūti sakkhiṃ akatvā paṇṇe anāropetvā mūlacchejjavasena bhaṇḍamūlaṃ detūti attho. Bhaṇḍamūlassa hi pābhatanti nāmaṃ. Yathāha:- "appakena pi medhāvī pābhatena vicakkhaṇo. Samuṭṭhāpeti attānaṃ aṇuṃ aggiṃva sandhaman"ti. 2- Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca tassa tassa kulakammasūrabhāvānurūpena ṭhānantaragāmanigamādidānena saddhiṃ detūti attho. Sakammapasutāti kasivaṇijjādīsu sakesu kammesu uyyuttā byāvaṭā. Rāsikoti dhanadhaññānaṃ rāsiko. Khemaṭṭhitāti khemena ṭhitā abhayā. Akaṇṭakāti corakaṇṭakarahitā. Mudā modamānāti modā modamānā. Ayameva vā pāṭho, aññamaññaṃ pamuditacittāti adhippāyo. Apārutagharāti corānaṃ abhāvena dvārāni asaṃvaritvā vivaṭadvārāti attho. Etadavocāti janapadassa sabbākārena iddhaphītabhāvaṃ ñatvā etaṃ avoca. Catuparikkhāravaṇṇanā [339] Tenahi bhavaṃ rājāti brāhmaṇo kira cintesi "ayaṃ rājā mahādānaṃ dātuṃ ativiya ussāhajāto. Sace pana attano anuyantā 3- khattiyādayo anāmantetvā dassati, nāssa te attamanā bhavissanti, yathādāni 4- te attamanā honti, tathā karissāmī"ti. "tasmā tenahi bhavan"ti ādimāha. @Footnote: 1 cha.Ma.,Sī.,i....muṇḍakaraṇaṃ, Ma....muṇḍikakaraṇaṃ 2 khu.jātaka. 27/4/2 @ culalakaseṭṭhijātaka. 3 cha.Ma. ānuyante 4 cha.Ma., i. yathā dāne, Ma. yathā dānaṃ

--------------------------------------------------------------------------------------------- page267.

Tattha negamāti nigamanivāsino. Jānapadāti janapadavāsino. Āmantayatanti āmantetu jānāpetu. Yaṃ mama assāti yaṃ tumhākaṃ anujānanaṃ mama bhaveyya dīgharattaṃ hitāya sukhāya. Amaccāti piyasahāyakā. Pārisajjāti sesā āṇattikārakā. Yajataṃ bhavaṃ rājāti yajatu bhavaṃ. Te kira "ayaṃ rājā `ahaṃ issaro'ti pasayha dānaṃ adatvā amhe āmantesi, aho tena 1- suṭṭhu katanti attamanā evamāhaṃsu, anāmantite panassa yaññaṭṭhānaṃ dassanāyapi na gaccheyyuṃ. yaññakālo mahārājāti deyyadhammasmiṃ hi asati mahallakakāle ca evarūpaṃ dānaṃ dātuṃ na sakkā, tvaṃ pana mahaddhano 2- ceva taruṇo ca, tena 3- te yaññakāloti dassentā vadanti. Anumatipakkhāti anumatiyā pakkhā, anumatidāyakāti attho. Parikkhārā bhavantīti parivārā bhavanti. "ratho sīlaparikkhāro, jhānakkho cakkavīriyo"ti 4- ettha pana alaṅkāro parikkhāroti vutto. Aṭṭhaparikkhāravaṇṇanā [340] Aṭṭhahaṅgehīti ubhato sujātādīhi aṭṭhahi aṅgehi. Yasasāti āṇāṭhapanasamatthatāya. Saddhoti dānassa phalaṃ atthīti saddahati. Dāyakoti dānasūro. Na saddhāmattakameva tiṭṭhati, pariccajituṃpi sakkotīti attho. Dānapatīti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa, deyyadhammassa dāso hutvā deti. Yo pana yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmiko hutvā deti, ayaṃ tādisoti attho. Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti ettha samitapāpā samaṇā. Bāhitapāpā brāhmaṇā. Kapaṇāti duggatā daliddamanussā. Addhikāti pathāvino. Vaṇibbakāti ye "iṭṭhaṃ dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmalokan"tiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye "pasatamattaṃ detha, sarāvamattaṃ @Footnote: 1 cha.Ma. ahonena 2 cha.Ma. mahādhano 3 cha.Ma. etena 4 cha.Ma. saṃ. mahā. 19/4/5

--------------------------------------------------------------------------------------------- page268.

Dethā"tiādīni vatvā yācamānā vicaranti. Opānabhūtoti udapānabhūto, sabbesaṃ sādhāraṇaparibhogo, cātummahāpathe khatapokkharaṇī viya hutvāti attho. Sutajātassāti ettha sutameva sutajātaṃ. atītānāgatapaccuppanne atthe cintetunti ettha "atīte puññassa katattāyeva me ayaṃ sampattī"ti evaṃ cintento atītamatthaṃ cintetuṃ paṭibalo nāma hoti. "idāni puññaṃ katvāva anāgate sakkā sampattiṃ pāpuṇitun"ti cintento anāgatamatthaṃ cintetuṃ paṭibalo nāma hoti. "idaṃ puññakammaṃ nāma sappurisānaṃ āciṇṇaṃ, mayhañca bhogāpi saṃvijjanti, dāyakacittaṃpi atthi, handāhaṃ puññāni karomī"ti cintento paccuppannamatthaṃ cintetuṃ paṭibalo nāma hotīti veditabbo. Iti imānīti evaṃ yathāvuttāni etāni. Etehi kira aṭṭhahi aṅgehi samannāgatassa dānaṃ sabbadisāhi mahājano upasaṅkamati. "ayaṃ dujjāto kittakaṃ kālaṃ dassati, idāneva vippaṭisārī hutvā upacchindissatī"tievamādīni cintetvā na koci upasaṅkamitabbaṃ maññati. Tasmā etāni aṭṭhaṅgāni parikkhārā bhavantīti vuttāni. Catuparikkhārādivaṇṇanā [341] Sukhaṃ paggaṇhantānanti mahāyāgapaṭiggaṇhaṇaṭṭhāne dānakaṭacchuṃ paggaṇhantānaṃ. Imehi catūhīti etehi sujātatādīhi. Etesu hi asati "evaṃ dujjātassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī"tiādīni vatvā upasaṅkamitāro na honti. Garahitabbābhāvato pana upasaṅkamantiyeva. Tasmā imānipi parikkhārā bhavantīti vuttāni. [342] Tisso vidhā desesīti tīṇi ṭhapanāni desesi. So kira cintesi "dānaṃ dadamānā nāma tiṇṇaṃ ṭhānānaṃ aññatarasmiṃ calanti, handāhaṃ imaṃ rājānaṃ tesu ṭhānesu paṭhamataraññeva niccalaṃ karomī"ti. Tenassa tisso vidhā desesīti. So bhoto raññoti idaṃ karaṇatthe sāmivacanaṃ. Bhotā raññāti vā pāṭho. Vippaṭisāro na karaṇīyoti "bhogānaṃ vigamahetuko pacchānutāpo na kātabbo, pubbacetanā pana acalā patiṭṭhapetabbā, evaṃ hi dānaṃ mahapphalaṃ

--------------------------------------------------------------------------------------------- page269.

Hotī"ti dasseti. Itaresupi dvīsu ṭhānesu eseva nayo. Muñcanacetanāpi 1- hi pacchāsamanussaraṇacetanāpi 2- niccalāva kātabbā. Tathā akarontassa dānaṃ na mahapphalaṃ hoti, nāpi uḷāresu bhogesu cittaṃ namati, mahāroruvaṃ upapannassa seṭṭhigahapatino 3- viya. [343] Dasahākārehīti dasahi kāraṇehi. Tassa kira evaṃ ahosi "sacāyaṃ rājā dussīle disvā `nassati vata me dānaṃ, yassa me evarūpā dussīlā bhuñjantī'ti sīlavantesupi vippaṭisāraṃ uppādessati, dānaṃ na mahapphalaṃ bhavissati. Vippaṭisāro ca nāma dāyakānaṃ paṭiggāhakatova uppajjati, handassa paṭhamameva taṃ vippaṭisāraṃ vinodemī"ti. Tasmā dasahākārehi uppajjituṃ 4- yuttaṃ paṭiggāhakesupi vippaṭisāraṃ vinodesīti. Tesaṃyeva tenāti tesaṃyeva tena pāpena aniṭṭho vipāko bhavissati, na aññesanti dasseti. Yajataṃ bhavanti detu bhavaṃ. Sajjatanti vissajjatu. Antaranti abbhantaraṃ. [344] Soḷasahakārehi cittaṃ sandassesīti idha brāhmaṇo rañño mahādānaṃ anumodanaṃ nāma āraddho. Tattha sandassesīti "idaṃ dānaṃ dātā evarūpaṃ sampattiṃ labhissatī"ti 5- dassetvā dassetvā kathesi. 6- Samādapesīti tadatthaṃ samādapetvā samādapetvā kathesi. Samuttejesīti vippaṭisāravinodanenassa cittaṃ vodāpesi. Sampahaṃsesīti "sundaraṃ te kataṃ mahārāja dānaṃ dadamānenā"ti thutiṃ katvā kathesi. Vattā dhammato natthīti dhammena samena kāraṇena vattā natthi. [345] Na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu parihiṃsatthāyāti 7- ye yūpanāmake mahāthambhe ussāpetvā "asukarājā asukāmacco asukabrāhmaṇo evarūpaṃ nāma mahāyāgaṃ yajatī"ti nāmaṃ likhitvā ṭhapenti. Yāni ca dabbhatiṇāni lāyitvā vanamālāsaṅkhepena yaññasālaṃ parikkhipanti, bhūmiyaṃ vā pattharanti, tepi na rukkhā chijjiṃsu na dabbhā lūyiṃsu. Kiṃ pana bhāvo vā ajādayo vā haññissantīti dasseti. Dāsāti antogehajātadāsādayo. Pessāti @Footnote: 1 cha.Ma. muñcacetanāpi 2 cha.Ma....cetanā ca @3 cha.Ma. saṃ. sagā. 15/130-131 4 ka. upacchijjituṃ @5 cha.Ma., Sī., i. labhatīti 6 cha.Ma. katheti 7 cha.Ma. barihisatthāyāti

--------------------------------------------------------------------------------------------- page270.

Ye pubbameva dhanaṃ gahetvā kammaṃ karonti. Kammakarāti ye bhattavetanaṃ gahetvā karonti. Daṇḍatajjitā nāma daṇḍayaṭṭhimuggarādīni gahetvā "kammaṃ karotha karothā"ti evaṃ tajjitā. Bhayatajjitā nāma sace kammaṃ karosi, iccetaṃ 1- kusalaṃ. No ce karosi, chindissāma vā bandhissāma vā māressāma vāti evaṃ bhayena tajjitā. Ete pana na daṇḍatajjitā, na bhayatajjitā, na assumukhā rodamānā parikammāni akaṃsu. Athakho piyasamudācāreneva samudācariyamānā akaṃsu. Na hi tattha dāsaṃ vā "dāsā"ti pessaṃ vā "pessā"ti kammakaraṃ vā "kammakarā"ti ālapanti. Yathānāmavaseneva 2- pana piyasamudācārena ālapitvā itthīpurisabalavantadubbalānamanurūpa- meva kammaṃ dassetvā "idañcidañca karothā"ti vadanti. Tepi attano rucivaseneva karonti. Tena vuttaṃ "ye icchiṃsu, te akaṃsu. Ye na icachiṃsu, na te akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu. Yaṃ na icchiṃsu, na taṃ akaṃsū"ti. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsīti rājā kira bahinagarassa catūsu dvāresu antonagarassa ca majjheti pañcasu ṭhānesu mahādānasālāyo kārāpetvā ekekissāya sālāya satasahassaṃ satasahassaṃ katvā divase divase pañcasatasahassāni vissajjetvā suriyuggamanato paṭṭhāya tassa tassa kālassa anurūpehi sahatthena suvaṇṇakaṭacchuṃ gahetvā paṇītehi sappitelādisammisseheva yāgukhajjakabhattabyañjanapānakādīhi mahājanaṃ santappesi. Bhājanāni pūretvā gaṇhitukāmānaṃ tatheva dāpesi. Sāyaṇhasamaye pana vatthagandhamālādīhi sampūjesi. Sappiādīnaṃ pana mahācāṭiyo pūrāpetvā 3- "yo yaṃ paribhuñjitukāmo, so taṃ paribhuñjatū"ti anekasatesu ṭhānesu ṭhapāpesi. Taṃ sandhāya vuttaṃ "sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsī"ti. [346] Pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā. Te kira cintesuṃ "ayaṃ rājā sappitelādīni janapadato anāharāpetvā attano santakameva nīharitvā mahādānaṃ deti. Amhe hi pana `rājā na kiñci āharāpetī'ti na yuttaṃ tuṇhībhavituṃ. Na hi rañño ghare dhanaṃ akkhayadhammameva, amhesu ca @Footnote: 1 cha.Ma.,i. iccetanti pāṭho na dissati 2 ka. yathārucivaseneva 3 ka. pūretvā

--------------------------------------------------------------------------------------------- page271.

Adentesu ko añño rañño dasasati, handassa dhanaṃ upasaṃharāma"ti te gāmabhāgena ca nigamabhāgena ca nagarabhāgena ca sāpateyyaṃ saṃharitvā 1- sakaṭāni pūretvā rañño upahariṃsu. Taṃ sandhāya "pahūtaṃ sāpateyyan"tiādimāha. [347] Puratthimena yaññāvāṭassāti 2- puratthimadisato 3- nagaradvāre dānasālāya puratthimabhāge. Yathā puratthimadisato āgacchantā khattiyānaṃ dānasālāya yāguṃ pivitvā rañño dānasālāya bhuñjitvā nagaraṃ pavisanti, evarūpe ṭhāne paṭṭhapesuṃ. Dakkhiṇena yaññāvāṭassāti 2- dakkhiṇato nagaradvāre dānasālāya vuttanayeneva dakkhiṇabhāge paṭṭhapesuṃ 4- pacchimuttaresupi eseva nayo. [348] Aho yañño aho yaññasampadāti brāhmaṇā sappiādīhi niṭṭhānagamanaṃ sutvā "yaṃ loke madhuraṃ, tadeva samaṇo gotamo katheti, handassa yaññaṃ pasaṃsāmā"ti tuṭṭhacittā pasaṃsamānā evamāhaṃsu. Tuṇhībhūtova nisinno hotīti upari vattabbamatthaṃ cintayamāno nissaddova nisinno hoti. Abhijānāti pana bhavaṃ gotamoti idaṃ brāhmaṇo parihārena pucchanto āha. Itarathā hi "kiṃ pana tvaṃ bho gotama tadā rājā ahosi udāhu purohito brāhmaṇo"ti evaṃ ujukameva pucchayamāno agāravo viya hoti. Niccadānaanukulayaññavaṇṇanā [349] Atthi pana bho gotamāti idaṃ brāhmaṇo "sakalajambudīpavāsīnaṃ uṭṭhāya samuṭṭhāya dānaṃ nāma dātuṃ garukaṃ sakalajanapado ca attano kammāni akaronto nassissati, atthi nu kho amhākaṃpi immahā yaññā añño yañño appasamārambhataro ceva mahapphalataro cā"ti etamatthaṃ pucchanto āha. Niccadānānīti dhuvadānāni niccabhattāni. Anukulayaññānīti "amhākaṃ pitupitāmahādīhi pavattitānī"ti katvā pacchā duggatapurisehipi 5- vaṃsaparamparāya pavattetabbāni yāgāni, 6- evarūpāni kira sīlavante uddissa nibaddhadānāni tasmiṃ kule daliddāpi na upacchindanti. @Footnote: 1 Sī. saṃgharitvā 2-2 cha.Ma. yaññavāṭassāti 3 cha.Ma. puratthimato @4 i. ṭhapesuṃ 5 Ma. pacchānugatapurisehipi 6 ka. yāni tāni

--------------------------------------------------------------------------------------------- page272.

Tatridaṃ vatthuṃ. Anāthapiṇḍikassa kira ghare pañca niccabhattasatāni dīyiṃsu. Dantamayasalākāni pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ, ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā setavāhanarajjaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākabhattasatāni pavattesi. Daṇḍappahārāti "paṭipāṭiyā tiṭṭhatha tiṭṭhathā"ti "ujukaṃ 1- gantvā gaṇhatha gaṇhathā"ti ca ādīni vatvā dīyamānā daṇḍappahārāpi galaggāhāpi dissanti. Ayaṃ kho brāhmaṇa hetu .pe. Mahānisaṃsatarañcāti ettha yasmā mahāyaññe viya imasmiṃ salākabhatte na bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho atthi, tasmā etaṃ appatthataraṃ. 2- Yasmā cettha na bahunnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho atthi, tasmā appasamārambhataraṃ. Yasmā cetaṃ saṃghassa yiṭṭhaṃ pariccattaṃ, tasmā yaññanti vuttaṃ, yasmā pana chaḷaṅgasamannāgatāya dakkhiṇāya mahāsamudde udakasseva na sukaraṃ puññābhisandassa pamāṇaṃ kātuṃ, idañca tathāvidhaṃ. Tasmā taṃ mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. [350] Idaṃ sutvā brāhmaṇo cintesi:- idaṃpi niccabhattaṃ uṭṭhāya samuṭṭhāya dadato divase divase ekassa kammaṃ nassati, navanavo ussāhova 3- janetabbo hoti, atthi nu kho itopi añño yañño appatthataro ca appasamārambhataro cāti. Tasmā "atthi pana bho gotamā"tiādimāha. Tattha yasmā salākabhatte kiccapariyosānaṃ natthi, ekena uṭṭhāya samuṭṭhāya aññaṃ kammaṃ akatvā saṃvidhātabbameva. Vihāradāne pana kiccapariyosānaṃ atthi. Paṇṇasālaṃ vā hi kāretuṃ koṭidhanaṃ vissajjetvā mahāvihāraṃ vā kāretuṃ ekavāraṃ dhanapariccāgaṃ katvā kāritaṃ sattaṭṭhavassānipi vassasataṃpi vassasahassaṃpi gacchatiyeva, kevalaṃ jiṇṇapatitaṭṭhāne paṭisaṅkharaṇamattameva kātabbaṃ hoti. Tasmā idaṃ vihāradānaṃ salākabhattato appatthatarañca appasamārambhatarañca hoti. Yasmā panettha @Footnote: 1 cha.Ma. ujuṃ 2 cha.Ma. appaṭṭhataraṃ evamuparipi 3 cha.Ma. ussāho ca

--------------------------------------------------------------------------------------------- page273.

Suttantapariyāyena "yāvadeva sītassa paṭighātāyā"ti 1- ādayo navānisaṃsā vuttā, khandhakapariyāyena:- "sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca siriṃsape ca makase sisire cāpi vuṭṭhiyo, tato vātātapo ghoro sañjāto paṭihaññati. Leṇatthañca sukhatthañca jhāyituṃ ca vipassituṃ vihāradānaṃ saṃghassa aggaṃ buddhehi vaṇṇitaṃ. Tasmā hi paṇḍito poso sampassaṃ atthamattano vihāre kāraye ramme vāsayettha bahussute. Tesaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ yaṃ so dhammaṃ idhaññāya parinibbātyanāsavo"ti. 2- Sattarasānisaṃsā vuttā. Tasmā etaṃ salākabhattato mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Saṃghassa pana pariccattattāva "yañño"ti vuccati. [351] Idaṃpi sutvā brāhmaṇo cintesi "dhanapariccāgaṃ katvā vihāradānaṃ nāma dukkaraṃ, attano santakā hi kākaṇikāpi 3- parassa duppariccajjā, handāhaṃ itopi appatthatarañca appasamārambhatarañca yaññaṃ pucchāmī"ti. Tato taṃ 4- pucchanto "atthi pana bho"ti ādimāha. Tattha yasmā sakiṃ pariccattepi vihāre punappunaṃ chādanakhaṇḍaphulla- paṭisaṅkharaṇādivasena kiccaṃ atthiyeva, saraṇaṃ pana ekabhikkhussa vā santike saṃghassa vā gaṇassa vā sakiṃ gahitaṃ gahitameva hoti, natthi tattha punappunaṃ kattabbatā, tasmā taṃ vihāradānato appatthatarañca apapasamārambhatarañca hoti. Yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puñañakammaṃ 5- sabbasampattiṃ 6- @Footnote: 1 Ma.mū. 12/23/14, aṅ. chakka. 22/329/434 (sayā) 2 vi. cūḷa. 7/295/61 @3 Sī. santakakākaṇikāpi 4 Ma. tato paraṃ 5 cha.Ma. puññaṃ 6 cha.Ma. saggasampattiṃ

--------------------------------------------------------------------------------------------- page274.

Deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Tiṇṇaṃ pana ratanānaṃ jīvitapariccāgavasena "yañño"ti vuccati. [352] Idaṃ sutvā brāhmaṇo cintesi "attano jīvitaṃ nāma parassa 1- pariccajituṃ dukkaraṃ, atthi nu kho itopi appatthataro (ca appasamārambhataro ca 2-) yaññoti, tato taṃ pucchanto puna "atthi pana bho gotamā"ti ādimāha. Tattha pāṇātipātā veramaṇīti ādīsu veramaṇī nāma virati. Sā tividhā hoti sampattavirati samādānavirati setughātaviratīti. Tattha yo sikkhāpadāni aggahetvāpi kevalaṃ attano jātigottakulappadesādīni 3- anussaritvā "na me idaṃ paṭirūpan"ti pāṇātipātādīni na karoti, sampattavatthuṃ pariharati, tato ārakā viramati. Tassa sā virati sampattaviratīti veditabbā. "ajjatagge jīvitahetupi pāṇaṃ na hanāmī"ti vā "pāṇātipātā viramāmī"ti vā "veramaṇiṃ samādiyāmī"ti vā evaṃ sikkhāpadāni gaṇhantassa pana virati samādānaviratīti veditabbā. Ariyasāvakānaṃ pana maggasampayuttā virati setughātavirati nāma. Tattha purimā dve viratiyo yaṃ voropanādivasena vītikkamitabbaṃ jīvitindrīyādivatthu, taṃ ārammaṇaṃ katvā pavattanti, pacchimā nibbānārammaṇāva. Ettha ca yo pañca sikkhāpadāni ekato gaṇhāti, tassa ekasmiṃ bhinne sabbānipi bhinnāni honti. Yo ekekaṃ gaṇhāti, so yaṃ vītikkamati, tadeva bhijjati. Setughātaviratiyā pana bhedo nāma natthi, bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na suRā. Yathā kiṃ? yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ceva 4- idaṃ dhammatāsiddhanti ca veditabbaṃ. Yasmā pana saraṇagamane diṭṭhiujukaraṇaṃ nāma bhāriyaṃ sikkhāpadasamādāne pana viratimattakameva. Tasmā etaṃ yathā vā tathā vā gaṇhantassāpi sādhukaṃ gaṇhantassāpi appatthatarañca appasamārambhatarañca. Pañcasīlasadisassa pana dānassa abhāvato ettha mahapphalatā mahānisaṃsatā ca veditabbā. Vuttaṃ hetaṃ:- @Footnote: 1 ka. tiṇṇaṃ ratanānaṃ 2 etthantare pāṭho cha.Ma. potthakesu na dissati @3 cha.Ma....kulāpadesādīni 4 cha.Ma. ce?

--------------------------------------------------------------------------------------------- page275.

"pañcimāni bhikkhave dānāni mahādānādi aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? idha bhikkhave ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato bhikkhave ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti, abyāpajjaṃ deti aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Idaṃ bhikkhave paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkiyati na saṅkiyissati appaṭikkuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Puna ca paraṃ bhikkhave ariyasāvako adinnādānaṃ pahāya .pe. Kāmesu micchācāraṃ pahāya .pe. Musāvādaṃ pahāya .pe. Surāmerayamajjapamādaṭṭhānaṃ pahāya .pe. Imāni kho bhikkhave pañca dānāni mahādānāni aggaññāni .pe. Viññūhīti. 1- Idañca pana sīlapañcakaṃ "attasinehañca jīvitasinehañca pariccajitvā rakkhissāmī"ti samādinnatāya "yañño"ti vuccati. Tattha kiñcāpi pañcasīlato saraṇagamanameva jeṭṭhakaṃ, idaṃ pana saraṇagamaneyeva patiṭṭhāya rakkhitasīlavasena mahapphalanti vuttaṃ. [353] Idaṃpi sutvā brāhmaṇo cintesi "pañcasīlaṃ nāma rakkhituṃ garukaṃ, atthi nukho aññaṃ kiñci īdisameva hutvā ito appatthatarañca mahapphalatarañcā"ti. Tato taṃ pucchanto punapi "atthi pana bho gotamā"tiādimāha. Athassa bhagavā tividhasīlapāripūriyaṃ ṭhitassa paṭhamajjhānādīnaṃ yaññānaṃ appatthataratañca 2- mahapphalatarañca 2- dassetukāmo buddhuppādato paṭṭhāya desanaṃ ārabhanto "idha brāhmaṇā"ti ādimāha. Tattha yasmā heṭṭhāvuttehi guṇehi samannāgato paṭhamaṃ jhānaṃ, paṭhamajjhānādīsu ṭhito dutiyādīni nibbattento na kilamati, tasmā tāni @Footnote: 1 aṅ. aṭṭhaka. 23/129/250 (sayā), abhi. kathā. 37/1142/369 (sayā) @2-2 cha.Ma. appaṭṭhatarañca mahapphalatarañca evamuparipi

--------------------------------------------------------------------------------------------- page276.

Appatthāni appasamārambhāni. Yasmā panettha paṭhamaṃ jhānaṃ ekaṃ kappaṃ brahmaloke āyuṃ deti. Dutiyaṃ aṭṭha kappe. Tatiyaṃ catusaṭṭhi kappe. Catutthaṃ pañcakappasatāni. Tadevākāsānañcāyatanādisamāpattivasena bhāvitaṃ vīsati cattālīsaṃ saṭṭhi caturāsīti ca kappasahassāni āyuṃ deti. Tasmā mahapphalatarañca mahānisaṃsatarañca. Nīvaraṇādīnaṃ pana paccanīkadhammānaṃ 1- pariccattattā taṃ "yañño"ti 2- veditabbaṃ. Vipassanāñāṇaṃpi yasmā catutthajjhānapariyosānesu guṇesu patiṭṭhāya nibbattento na kilamati, tasmā appatthaṃ appasamārambhaṃ, vipassanāsukhasadisassa pana sukhassa abhāvā mahapphalaṃ. Paccanīkakilesapariccāgato yaññoti. Manomayiddhipi yasmā vipassanāñāṇe patiṭṭhāya nibbattento na kilamati, tasmā appatthā appasamārambhā attano sadisarūpanimmānasamatthatāya mahapphalā, attano paccanīkakilesapariccāgato yañño. Iddhividhañāṇādīnipi yasmā manomayañāṇādīsu patiṭṭhāya nibbattento na kilamati, tasmā appatthāni appasamārambhāni, attano attano paccanīkakilesappahānato yañño. Iddhividhaṃ panettha nānāvidhavikubbanadassanasamatthatāya, dibbasotaṃ devamanussānaṃ saddasavanasamatthatāya, cetopariyañāṇaṃ paresaṃ soḷasavidhacittajānanasamatthatāya, pubbenivāsānussatiñāṇaṃ icchiticchitaṭṭhānasamanussaraṇasamatthatāya, dibbacakkhu icchiticchitarūpadassanasamatthatāya, āsavakkhayañāṇaṃ atipaṇītalokuttaramaggasukhanipphādana- samatthatāya mahapphalanti veditabbaṃ. Yasmā pana arahattato visiṭṭhataro añño yañño nāma natthi, tasmā arahattanikūṭeneva desanaṃ samādapento "ayaṃ kho brāhmaṇā"ti ādimāha. Kūṭadantaupāsakattapaṭivedanākathāvaṇṇanā [354-358] Evaṃ vutteti evaṃ bhagavatā vutte desanāya pasīditvā saraṇaṃ gantukāmo kūṭadanto brāhmaṇo etaṃ "abhikkantaṃ bho gotamā"ti ādikaṃ vacanamavoca. Upavāyatūti upagantvā sarīradarathaṃ nibbāpento @Footnote: 1 cha.Ma. paccanīkānaṃ dhammānaṃ 2 cha.Ma. yaññanti

--------------------------------------------------------------------------------------------- page277.

Tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi "gaccha tāta yaññāvāṭaṃ 1- pavisitvā sabbe te pāṇayo bandhanā mocehī"ti. So "sādhū"ti paṭisuṇitvā tathā katvā āgantvā "muttā bho te pāṇayo"ti ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi. Kasmā? "brāhmaṇassa citte ākulabhāvo atthī"ti sutvā panassa "bahū vata Me pāṇā mocitā"ti cittavāro vippasīdati. Bhagavā tassa vippasannamanataṃ ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya "athakho bhagavā"ti ādi vuttaṃ. Puna "kallacittan"ti ādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ kūṭadantasuttavaṇṇanā niṭaṭhitā. Pañcamaṃ. -------------


             The Pali Atthakatha in Roman Book 4 page 264-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6929&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6929&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=3478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3227              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3227              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]