ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Kukkuṭajātakaṃ
     nāsmase katapāpamhīti idaṃ satthā veḷuvane viharanto vadhāya
parisakkanaṃ ārabbha kathesi.
     Dhammasabhāyamhi bhikkhū devadattassa aguṇakathaṃ samuṭṭhāpesuṃ āvuso
devadatto dhanuggahādipayojanena dasabalassa vadhatthameva upāyaṃ karotīti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
mayhaṃ vadhāya parisakkatiyevāti vatvā atītaṃ āhari
     atīte kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi.
Tadā bodhisatto ekasmiṃ veḷuvane kukkuṭayoniyaṃ nibbattitvā
Anekasatakukkuṭaparivāro araññe vasati. Tassāvidūre eko seno
vasati. So upāyena ekekaṃ kukkuṭaṃ gahetvā khādanto ṭhapetvā
bodhisattaṃ sese khādi. Bodhisatto ekakova ahosi. So
appamatto  velāya gocaraṃ gahetvā veḷuggahanaṃ pavisitvā vasati.
So seno taṃ gaṇhituṃ asakkonto ekena naṃ upāyena upalāpetvā
gaṇhissāmīti cintetvā tassāvidūre sākhāya nilīyitvā
samma kukkuṭarāja tvaṃ mayhaṃ kasmā bhāyasi ahaṃ tayā saddhiṃ
vissāsaṃ kātukāmo asuko nāma padeso sampannagocaro tattha
ubhopi gocaraṃ gahetvā aññamaññaṃ piyasaṃvāsaṃ vasissāmāti āha.
Atha naṃ bodhisatto āha samma mayhaṃ tayā saddhiṃ vissāso nāma
natthi gaccha tvanti. Samma tvaṃ mayhaṃ pubbe katapāpatāya na
saddahasi ito paṭṭhāya evarūpaṃ na karissāmīti. Na ca mayhaṃ tādisena
sahāyena attho gaccheva tvanti. Iti naṃ yāvatatiyaṃ paṭikkhipitvā
ettakehi aṅgehi samannāgatena puggalena saddhiṃ vissāso nāma
kātuṃ na vaṭṭatīti vanaghaṭaṃ unnādento devatāsu sādhukāraṃ dadamānāsu
dhammakathaṃ samuṭaṭhapento imā gāthāyo ajjhabhāsi
        nāsmase katapāpamhi       nāsmase alikavādine
        nāsmase attatthapaññamhi    atisantepi nāsmase.
        Bhavanti heke purisā       gopipāsakajātikā
        ghasanti maññe mittāni      vācāya na ca kammunā.
        Sukkhañjalipaggahītā         vācāya paliguṇṭhitā
        manussapheggū nāside       yasmiṃ natthi kataññutā.
        Na hi aññaññacittānaṃ       itthīnaṃ purisāna vā
        nānā vikatvā saṃsaggaṃ      tādisaṃpi hi nāsmase.
        Anariyakammaṃ okkantaṃ       aṭhitaṃ sabbaghātinaṃ
        nisitaṃva paṭicchannaṃ          tādisaṃpi hi nāsmase.
        Mittarūpe idhekacce       sākhalyena acetasā
        vividhehi upāyehi         tādisaṃpi hi nāsmase.
        Āmisaṃ vā dhanaṃ vāpi       yattha passati tādiso
        dubbhiṃ karoti dummedho      tañca hitvāna gacchatīti.
     Tattha nāsmaseti nassase. Ayameva vā pāṭho. Na vissaseti
vuttaṃ hoti. Katapāpamhīti paṭhamaṃ katapāpe puggale. Alikavādineti
musāvādimhipi na vissase. Tassa hi akattabbaṃ nāma pāpaṃ
natthi. Nāsmase attatthapaññamhīti attano atthāyaeva
yassa paññā snehavasena na bhajati dhanatthikova bhajati tasmiṃ attattha-
paññepi na vissase. Atisanteti anto upasame avijjamāneyeva
ca bahi upasamadassanena atisante viya paṭicchannakammantepi
bilapaṭicchannaāsīvisasadise kuhakapuggale. Gopipāsakajātikāti gunnaṃ
pipāsakajātikā viya pipāsitagosadisāti vuttaṃ hoti. Yathā
pipāsitagāvo titthaṃ otaritvā mukhapūraṃ udakaṃ pivanti na pana udakassa
kattabbayuttakaṃ karonti evameva ekacce idañcidañca karissāmāti
Madhuravacanena mittāni ghasanti piyavacanānucchavikaṃ pana na karonti
tādisesu vissāso mahato anatthāya hotīti dīpeti.
Sukhañjalipaggahītāti paggahītarittatucchaañjalino. Vācāya paliguṇṭhitāti
idaṃ dassāma karissāmāti vacanena paṭicchāditā. Manussapheggūti
evarūpā asārakā manussā manussapheggū nāma . Nāsideti nāside
evarūpe na upagaccheyya. Yasmiṃ natthīti yasmiṃ ca puggale
kataññutā natthi taṃpi nāsideti attho. Aññaññacittānanti
aññaññena cittena samannāgatānaṃ lahucittānanti attho.
Evarūpānaṃ itthīnaṃ purisānaṃ vā na vissaseti dīpeti. Nānā vikatvā
saṃsagganti yopi na sakkā anupagantvā etassa anantarāyaṃ kātunti
antarāyakaraṇatthaṃ nānākaraṇehi saṃsaggaṃ āvīkatvā daḷhaṃ karitvā
pacchā antarāyaṃ karoti tādisaṃpi puggalaṃ nāsmase na vissāseyyāti
dasseti. Anariyakammaṃ okkantanti anariyānaṃ dussīlānaṃ
kammaṃ otaritvā ṭhitaṃ. Aṭhitanti athiraṃ appatiṭṭhitavacanaṃ.
Sabbaghātinanti okāsaṃ labhitvā sabbesaṃ upaghātakaraṃ. Nisitaṃva
paṭicchannanti kosiyā vā pilotikāya vā paṭicchannaṃ nisitaṃ khaggamiva.
Tādisaṃpīti evarūpaṃpi amittaṃ mittapaṭirūpakaṃ na vissāseyya. Sākhalyenāti
maṭṭhavacanena. Acetasāti acittakena. Vacanameva hi nesaṃ
maṭṭhaṃ cittaṃ pana thaddhaṃ pharusaṃ. Vividhehi upāyehi otārāpekkhā
upagacchanti. Tādisaṃpīti yo etehi amittehi mittapaṭirūpakehi
Sadiso hoti taṃpi na vissāseyyāti attho. Āmisanti khādanīya-
bhojanīyaṃ. Dhananti mañcapaṭipādakaṃ ādiṃ katvā avasesaṃ. Yattha
passatīti sahāyagehe yasmiṃ ṭhāne passati. Dubbhiṃ karotīti
dubbhicittaṃ uppādeti taṃ dhanaṃ harati. Tañca hitvānāti tañca
sahāyakaṃpi hitvā gacchati. Iti imā satta gāthā kukkuṭarājā
kathesi.
        Mittarūpena bahavo      channā sevanti sattavo
        jahe kāpurise hete   kukkuṭo viya senakaṃ.
        Yo ca uppatitaṃ atthaṃ    na khippamanubujjhati
        amittavasamanveti       pacchā ca manutappati.
        Yo ca uppatitaṃ atthaṃ    khippameva nibodhati
        muccate sattusambādhā   kukkuṭo viya senakā.
                Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane
                adhammikaṃ niccavidhaṃsakārinaṃ
                ārā vivajjeyya naro vicakkhaṇo
                senaṃ yathā kukkuṭo vaṃsakānaneti
iti imā catasso dhammarājena bhāsitā abhisambuddhagāthā.
     Tattha jahe kāpurise heteti bhikkhave ete kāpurise paṇḍito
jaheyya. Hakāro panettha nipātamattaṃ. Pacchā ca manutappatīti
pacchā ca anutappati. Kūṭamivoḍḍitanti vane migānaṃ bandhanatthāya
kūṭapāsaṃ viya oḍḍitaṃ. Niccavidhaṃsakārinanti niccaṃ viddhaṃsanakārakaṃ.
Vaṃsakānaneti vaṃsavane. Yathā vaṃsavane kukkuṭo senaṃ vivajjeti
evaṃ vicakkhaṇo viddhaṃsakare pāpamitte vivajjeyya.
     So hi gāthā vatvā senaṃ āmantetvā sace imasmiṃ ṭhāne
vasissasi jānissāmi te kattabbanti tajjesi. Senopi tato
palāyitvā aññattha gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto
pubbepi mayhaṃ vadhāya parisakkatīti vatvā jātakaṃ samodhānesi tadā
seno devadatto ahosi kukkuṭo pana ahamevāti.
                  Kukkuṭajātakaṃ dasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 494-499. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9994              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9994              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5920              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5920              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]