ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Kukkuṭajātakaṃ
     sucittapattacchādanāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ satthā kasmā ukkaṇṭhitosīti pucchitvā ekaṃ
alaṅkatapaṭiyattaṃ itthiṃ disvā kilesavasena bhanteti vutte bhikkhu
itthiyo nāma vañcetvā upalāpetvā attano vasaṃ gatakāle vināsaṃ
pāpenti lolavilārī viya hontīti vatvā tuṇhī ahosi tena
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahamdatte rajjaṃ kārente bodhisatto
araññe kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe
vasati. Tassāvidūre ekā vilārikāpi vasati. Sā ṭhapetvā
bodhisattaṃ sesakukkuṭe upāyena vañcetvā khādi. Bodhisatto tassā
gahaṇaṃ na gacchati. Sā cintesi ayaṃ kukkuṭo ativiya satho
amhākañca sathabhāvaṃ upāyakusalabhāvañca na jānāti imaṃ mayā
bhariyā te bhavissāmīti upalāpetvā attano vasaṃ āgatakāle khādituṃ
vaṭṭatīti. Sā tena nisinnarukkhamūlaṃ gantvā vaṇṇabhāsitapubbaṅgamāya
vācāya taṃ yācamānā paṭhamaṃ gāthamāha
        sucittapattacchādana       lambacūlavihaṅgama
        oroha dumasākhāya      mudhā bhariyā bhavāmi teti.
     Tattha sucittapattacchādanāti sucittehi pattehi katacchādana.
Mudhāti vinā mūlena na kiñci gahetvā ahaṃ bhariyā bhavāmi.
     Taṃ sutvā bodhisatto imāya mama sabbe ñātakā khāditā
idāni maṃ upalobhetvā khāditukāmā uyyojessāmi nanti cintetvā
dutiyaṃ gāthamāha
        catuppadi tvaṃ kalyāṇi     dvipadāhaṃ manorame
        migī pakkhī asaṃyuttā      aññaṃ pariyesa sāmikanti.
     Tattha migīti vilāriṃ sandhāyāha. Asaṃyuttāti jāyapatikā bhavituṃ
asaṃyuttā asambandhā natthi tesaṃ īdiso sambandhoti dīpeti.
     Taṃ sutvā tato sā ayaṃ ativiya satho yenakenaci upāyena
vañcetvā naṃ khādissāmīti cintetvā tatiyaṃ gāthamāha
        komārikā te hessāmi  mañjukā piyabhāṇinī
        vinda maṃ ariyena vedena  kalyāṇiṃ brahmacārininti.
     Tattha komārikāti ahaṃ ettakaṃ kālaṃ aññaṃ purisaṃ na jānāmi
tava komārikā bhariyā bhavissāmīti vadati. Mañjukā piyabhāṇinīti
tava madhurakathā piyabhāṇinīyeva bhavissāmi. Vinda manti paṭilabha maṃ.
Ariyena vedenāti sundarena paṭilābhena ahampi hi ito pubbe
purisasamphassaṃ na jānāmi tvaṃpi itthīsamphassaṃ na jānāsi iti
pakatiyā brahmacāriniṃ maṃ niddosena lābhena labhasi maṃ icchasi atha
me vacanaṃ na saddahasi dvādasayojanāya bārāṇasiyā
Bheriñcārāpetvā ayaṃ mama dāsīti sāva maṃ attano dāsiṃ katvā gaṇhāti
vadati.
     Taṃ sutvā tato bodhisatto imaṃ tajjetvā palāpetuṃ vaṭṭatīti
cintetvā catutthaṃ gāthamāha
        kuṇapādi lohitape      cori kukkuṭapothini
        na tvaṃ ariyena vedena  mamaṃ bhattāramicchasīti.
     Tattha na tvaṃ ariyenāti tvaṃ ariyena brahmacariyavāsena lābhena
na maṃ bhattāraṃ icchasi vañcetvā pana khāditukāmāsi nassa
pāpeti taṃ palāpesi.
     Sā pana palāyitvā gantvā puna oloketumpi na visahīti.
Imā abhisambuddhagāthā abhāsi
        evampi caturā nārī    disvāna pavaraṃ naraṃ
        nenti saṇhāhi vācāhi  vilārī viya kukkuṭaṃ.
        Yo ca uppatitaṃ atthaṃ    na khippamanubujjhati
        amittavasamanveti       pacchā ca manutappati.
        Yo ca uppatitaṃ atthaṃ    khippameva nibodhati
        muccate sattusambādhā   kukkuṭova vilāriyāti.
Imā abhisambuddhagāthā.
     Tattha caturāti cāturiyena samannāgatā. Nārīti itthiyo.
Nentīti attano vasaṃ upanenti. Vilārī viyāti yathā sā vilārī
taṃ kukkuṭaṃ netaṃ vāyami evaṃ aññā nāriyo nentiyeva. Uppatitaṃ
Atthanti uppannaṃ kiñcideva atthaṃ. Na bujjhatīti yathāsabhāvena na
jānāti pacchā ca anutappati. Kukkuṭovāti yathā so ñāṇasampanno
kukkuṭo vilārito mutto evaṃ sattusambādhato muccatīti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi
tadā kukkuṭarājā pana ahameva ahosīti.
                    Kukkuṭajātakaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=992              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=992              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=886              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3978              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3978              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]