ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Mahādhammapālajātakaṃ
     kinte vatanti idaṃ satthā paṭhamāgamanena kapilavatthunagaraṃ
gantvā nigrodhārāme viharanto pitu nivesane rañño asaddahanaṃ
ārabbha kathesi.
     Tadā hi suddhodanamahārājā vīsatisahassabhikkhuparivārassa bhagavato
attano nivesane yāgukhajjakaṃ datvā antarābhatte ca sammodanīyaṃ
karonto bhante tumhākaṃ padhānakāle devatā āgantvā ākāse
ṭhatvā putto te siddhatthakumāro appāhāratāya matoti mayhaṃ
ārocayiṃsūti āha satthārā ca saddahasi mahārājāti vutte na
saddahāmi bhante ākāse ṭhatvā kathentiyāpi devatāya mama
puttassa bodhitale buddhattaṃ apatvā parinibbānaṃ nāma natthīti
paṭikkhipinti āha. Kiṃ mahārāja idāneva saddahasi pubbepi
tvaṃ mahādhammapālakāle putto te mato imānissa aṭṭhīnīti
eḷakassa aṭṭhīni dassetvā vadantassāpi disāpāmokkhācariyassa
amhākaṃ kule taruṇakāle kālakiriyā nāma natthīti na saddahi idāni
pana kasmā saddahissasīti vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikaraṭṭhe
dhammapālagāmo nāma ahosi. So dhammapālakulassa vasanatāya evaṃ
nāmaṃ labhi. Tattha dasannaṃ kusalakammapathadhammānaṃ pālanato dhammapālo
Tveva paññāto brāhmaṇo paṭivasati. Tassa kule antamaso
dāsakammakarāpi dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti.
Tadā bodhisatto tasmiṃ kule nibbatti. Dhammapālakumāro tvevassa
nāmaṃ kariṃsu. Atha naṃ vayappattaṃ pitā sahassaṃ datvā sippug-
gahaṇatthāya takkasilaṃ pesesi. So dhammapālo tattha gantvā
disāpāmokkhācariyassa santike sippaṃ uggaṇhi. Pañcannaṃ māṇavakasatānaṃ
jeṭṭhantevāsiko ahosi. Tadā ācariyassa jeṭṭhaputto
kālamakāsi. Ācariyo māṇavakaparivuto ñātigaṇena saddhiṃ rodanto
kandanto susāne tassa sarīrakiccaṃ kāresi. Tattha ācariyo ca
ñātivaggo ca tassa antevāsiko ca rodanti paridevanti.
Dhammapāloyeveko na rodati na paridevati apica kho pana tesu
pañcasatesu māṇavesu susānā āgamma ācariyassa santike nasīditvā
aho evarūpo nāma ācārasampanno taruṇamāṇavo taruṇakāleyeva
mātāpitūhi vippayutto maraṇaṃ pattoti vadantesu samma tumhe
taruṇoti bhaṇatha atha kasmā taruṇakāleyeva maranti nanu ayuttaṃ
taruṇakāle maritunti āha. Atha naṃ te āhaṃsu kiṃ pana samma
tvaṃ imesaṃ sattānaṃ maraṇabhāvaṃ na jānāsīti. Jānāmi taruṇakāle
pana na maranti mahallakakāleyeva marantīti. Nanu aniccā sabbe
saṅkhārā hutvā abhāvinoti. Saccaṃ aniccā daharakāle pana
sattā na maranti mahallakakāle maranti aniccataṃ pāpuṇantīti.
Kiṃ samma dhammapāla tumhākaṃ gehe na keci marantīti. Daharakāle
Pana sattā na maranti mahallakakāleyeva marantīti. Kiṃ panesā
tumhākaṃ kulappaveṇīti. Āma kulappaveṇīti. Māṇavā taṃ tassa
kathaṃ sutvā ācariyassa ārocesuṃ. Atha naṃ so pakkosāpetvā
pucchi saccaṃ kira tāta dhammapāla tumhākaṃ kule daharakāle
na miyyantīti. Saccaṃ ācariyāti. So tassa vacanaṃ sutvā cintesi
ayaṃ ativiya acchariyaṃ vadati imassa pitu santikaṃ gantvā pucchitvā
sace etaṃ saccaṃ ahaṃpi tameva dhammaṃ paripūressāmīti. So puttassa
kattabbakiccaṃ katvā sattaṭṭhadivasaccayena dhammapālaṃ pakkosāpetvā
tāta ahaṃ vippavasissāmi tvaṃ yāva mamāgamanā ime māṇave
sippaṃ vācehīti vatvā ekassa eḷakassa aṭṭhīni gahetvā dhovitvā
pasibbake katvā ekaṃ cullupaṭṭhākaṃ ādāya takkasilato nikkhamitvā
anupubbena taṃ gāmaṃ patvā kataraṃ mahādhammapālassa gehanti pucchitvā
gantvā dvāre aṭṭhāsi. Brāhmaṇassa dāsamanussesu yo yo
paṭhamaṃ addasa so so ācariyassa hatthato chattaṃ gaṇhi upāhanaṃ
gaṇhi upaṭṭhākassapi hatthato pasibbakaṃ gaṇhi puttassa te
dhammapālakumārassa ācariyo dvāre ṭhitoti kumārassa pitu ārocethāti
vutte te sādhūti vatvā ārocayiṃsu. So vegena dvāramūlaṃ
gantvā ito ethāti taṃ gharaṃ ānetvā pallaṅke nisīdāpetvā
sabbaṃ pādadhovanādikiccaṃ akāsi. Ācariyo bhuttabhojano sukhakathāya
nisinnakāle brāhmaṇa putto te dhammapālakumāro paññavā tiṇṇaṃ
vedānaṃ aṭṭhārasannañca sippānaṃ nipphattiṃ patto apica kho
Panekena aphāsukena jīvitakkhayaṃ patto sabbe saṅkhārā aniccā mā
socitthāti āha. Brāhmaṇo pāṇiṃ paharitvā mahāhasitaṃ hasi.
Kinnu kho brāhmaṇa hasīti ca vutte mayhaṃ putto na marati
añño koci mato bhavissatīti āha. Brāhmaṇa puttasseva te
aṭṭhīni disvā saddahāti aṭṭhīni nīharitvā imāni te puttassa
aṭṭhīnīti āha. Etāni eḷakassa vā sunakhassa vā bhavissanti mayhaṃ
pana putto na marati amhākaṃ hi kule yāva sattamā kulaparivaṭṭā
taruṇakāle matapubbo nāma natthi tvaṃ musā bhaṇasīti. Tasmiṃ
khaṇe sabbepi pāṇiṃ paharitvā mahāhasitaṃ hasiṃsu. Ācariyo taṃ
acchariyaṃ disvā somanassappatto hutvā brāhmaṇa tumhākaṃ
kulappaveṇiyaṃ daharānaṃ amaraṇena na sakkā ahetukena bhavituṃ kena
kāraṇena daharā na miyyantīti pucchanto paṭhamaṃ gāthamāha
                kinte vataṃ kiṃ pana brahmacariyaṃ
                kissa suciṇṇassa ayaṃ vipāko
                akkhāhi me brāhmaṇa etamatthaṃ
                kasmā nu tumhaṃ daharā na miyyareti.
     Tattha vatanti vattasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ.
Kissa suciṇṇassāti tumhākaṃ kule daharānaṃ amaraṇaṃ nāma katarasucaritassa
vipākoti.
     Taṃ sutvā brāhmaṇo yesaṃ guṇānaṃ ānubhāvena tasmiṃ kule
daharā na miyyanti te vaṇṇayanto
                Dhammaṃ carāma na musā bhaṇāma
                pāpāni kammāni parivajjayāma
                anariyaṃ parivajjema sabbaṃ
                tasmā hi amhaṃ daharā na miyyare.
                Suṇoma dhammaṃ asataṃ satañca
                na cāpi dhammaṃ asataṃ rocayāma
                hitvā asante na jahāma sante
                tasmā hi amhaṃ daharā na miyyare.
                Pubbe padhānā sumanā bhavāma
                dadaṃpi ve attamanā bhavāma
                datvāpi ve nānutappāma pacchā
                tasmā hi amhaṃ daharā na miyyare.
                Samaṇe mayaṃ brāhmaṇe addhike ca
                vaṇibbake yācanake dalidde
                annena pānena abhitappayāma
                tasmā hi amhaṃ daharā na miyyare.
                Mayañca bhariyaṃ nātikkamāma
                amhe ca bhariyā nātikkamanti
                aññatra tāhi brahmacariyaṃ carāma
                tasmā hi amhaṃ daharā na miyyare.
                Pāṇātipātā viramāma sabbe
                loke adinnaṃ parivajjayāma
                amajjapāṇepi musā bhaṇāma
                tasmā hi amhaṃ daharā na miyyare.
                Etāsu ve jāyare suttamāsu
                medhāvino honti bahuttapaññā
                bahussutā vedagunā ca honti
                tasmā hi amhaṃ daharā na miyyare.
                Mātā pitā bhaginī bhātaro ca
                puttā ca dārā ca mayañca sabbe
                dhammaṃ carāma paralokahetu
                tasmā hi amhaṃ daharā na miyyare.
                Dāsā ca dāsī anujīvino ca
                paricārikā kammakarā ca sabbe
                dhammaṃ caranti paralokahetu
                tasmā hi amhaṃ daharā na miyyareti
imā gāthā āha.
     Tattha dhammañcarāmāti dasakusalakammapathadhammaṃ carāma. Attano
jīvitahetu antamaso kunthakipillikampi jīvitā na voropema parabhaṇḍañca
lobhacittena na olokemāti sabbaṃ vitthāretabbaṃ. Musāvādo
cettha musāvādissa akaraṇaṃ pāpaṃ nāma natthīti ussannavasena pana
Vutto. Te kira hassādhippāyenapi musā na bhaṇanti. Pāpānīti
sabbānipi nirayagāmini lāmakakammāni. Anariyanti ariyavirahitaṃ sabbaṃ
asundaraṃ aparisuddhaṃ kammaṃ parivajjayāma. Tasmā hi amhanti ettha
hikāro nipātamatto. Iminā kāraṇena amhākaṃ daharā na miyyanti
antarā ca akālamaraṇaṃ nāma no natthīti attho. Tasmā hi
amhantipi pāṭho. Suṇomāti mayaṃ kira yathā nāma sappurisānaṃ
kusaladīpanaṃpi asappurisānaṃ akusaladīpanaṃ dhammaṃ suṇoma. So pana
no sutamattakova hoti taṃ na rocayāma tehi pana no saddhiṃ
viggaho vā vivādo vā mā hotu dhammaṃ suṇoma sutvāpi
labhitvā sante vattāma ekampi khaṇaṃ na jahāma asante
pāpamitte pahāya kalyāṇamittasevinova homāti. Samaṇe mayaṃ
brāhmaṇeti brāhmaṇa mayaṃ samitapāpabāhitapāpe paccekabuddhasamaṇa-
brāhmaṇepi avasesadhammikasamaṇabrāhmaṇepi addhikādayo sesajanepi
annena pānena abhitappemāti attho. Pāliyaṃ pana ayaṃ gāthā
pubbeva dānāti gāthāya pacchato āgacchati. Nātikkamāmāti attano
bhariyaṃ atikkamitvā bahi aññamicchācāraṃ na karoma. Aññatra
tāhīti attano bhariyaṃ ṭhapetvā sesaitthīsu brahmacariyañca carāma.
Amhākaṃ bhariyāpi sesapurisesu evameva pavattanti. Jāyareti
jāyanti. Suttamāsūti susīlāsu uttamitthīsu. Idaṃ vuttaṃ hoti
ye etāsu sampannasīlāsu puttamitthīsu amhākaṃ puttā jāyanti
te medhāvinoti evaṃpakārā honti kuto tesaṃ antarā maraṇaṃ
Tasmāpi amhākaṃ kule daharā na miyyantīti. Dhammañcarāmāti
paralokatthāya tividhaṃ sucaritadhammaṃ carāma. Dāsīti dāsiyo.
     Avasāne
                dhammo have rakkhati dhammacāriṃ
                dhammo suciṇṇo sukhamāvahāti
                esānisaṃso dhamme suciṇṇe
                na duggatiṃ gacchati dhammacārī.
                Dhammo have rakkhati dhammacāriṃ
                chattaṃ mahantaṃ viya vassakāle
                dhammena gutto mama dhammapālo
                aññassa aṭṭhīni sukhī kumāroti
imāhi dvīhi gāthāhi dhammacārīnaṃ guṇaṃ kathesi.
     Tattha rakkhatīti dhammo nāmesa rakkhito attano rakkhitaṃ paṭirakkhati.
Sukhamāvahātīti devamanussesu sukhañceva nibbānasukhañca āvahāti.
Na duggatinti nirayādibhedaṃ duggatiṃ na gacchati. Evaṃ brāhmaṇa
mayaṃ dhammaṃ rakkhāma dhammopi amhe rakkhatīti dasseti. Dhammena
guttoti mahāchattasadisena attanā gopitadhammena gutto. Aññassa
aṭṭhīnīti tayā ānītāni pana aṭṭhīni aññassa eḷakassa vā sunakhassa
vā aṭṭhīni bhavissanti chaḍḍehi tāni mama putto sukhī kumāroti.
     Taṃ sutvā ācariyo āha mayhaṃ āgamanaṃ suāgamanaṃ saphalaṃ
no nipphalanti sañjātasomanasso dhammapālassa pitaraṃ khamāpetvā
Mayā āgacchantena tumhākaṃ vīmaṃsanatthāya imāni eḷakaṭṭhīni ābhatāni
putto te arogoyeva tumhākaṃ rakkhitadhamme mayhaṃpi dethāti paṇṇe
likhitvā katipāhaṃ tattha vasitvā takkasilaṃ gantvā dhammapālassa
sabbasippāni sikkhāpetvā mahantena parivārena pesesi.
     Satthā suddhodanamahārājassa imaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne rājā anāgāmiphale
patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ ācariyo
sārīputto parisā buddhaparisā ahesuṃ dhammapālakumāro pana
ahamevāti.
                  Mahādhammapālajātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 486-494. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9819              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9819              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1410              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5866              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5866              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]