ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Kaṇhajātakaṃ
     kaṇho vatāyaṃ purisoti idaṃ satthā kapilavatthuṃ upanissāya
nigrodhārāme viharanto sitapātukammaṃ ārabbha kathesi.
     Tadā kira satthā sāyaṇhasamaye nigrodhārāme bhikkhusaṅghaparivuto
jaṅghavihāraṃ anucaṅkamanto aññatarasmiṃ padese sitapātukammaṃ akāsi.
Ānandatthero ko nu kho hetu ko paccayo bhagavato sitapātukammāya
na ahetu tathāgatā sitaṃ pātukaronti pucchissāmīti
tāvāti añjaliṃ paggayha sitakāraṇaṃ pucchi. Athassa satthā
bhūtapubbaṃ ānanda kaṇho nāma isi ahosi so imasmiṃ bhūmippadese
vihāsi jhāyī jhānarato tassa sīlatejena sakkassa bhavanaṃ kampīti
sitakāraṇaṃ vatvā tassa vatthuno apākaṭattā therena yācito
atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ
ekena asītikoṭivibhavena aputtakena brāhmaṇena sīlaṃ samādayitvā
putte patthite bodhisatto tassa brāhmaṇiyā kucchismiṃ nibbatti.
Kāḷavaṇṇattā panassa nāmaggahaṇadivase kaṇhakumārotissa nāmaṃ
kariṃsu. So soḷasavassakāle maṇipaṭimā viya sobhaggappatto hutvā
pitarā sippuggahaṇatthāya pesito takkasilāyaṃ sabbasippāni uggahetvā
paccāgacchi. Atha naṃ pitā anurūpena dārena saṃyojesi. So
aparabhāge mātāpitūnaṃ accaye sabbaṃ issariyaṃ paṭipajji. Athekadivasaṃ
Ratanakoṭṭhāgārāni viloketvā varapallaṅkamajjhagato suvaṇṇapaṭaṃ
āharāpetvā ettakaṃ dhanaṃ asukenāpi uppāditaṃ ettakaṃ dhanaṃ
asukenāti pubbañātīhi suvaṇṇapaṭe likkhitāni akkharāni disvā
cintesi yehi imaṃ dhanaṃ uppāditaṃ te na paññāyanti dhanameva
paññāyati ekopi imaṃ dhanaṃ gahetvā gato nāma nāhosi
na kho pana sakkā dhanabhaṇḍikaṃ bandhitvā paralokaṃ netuṃ pañca-
sādhāraṇabhāvena hi asārakassa dhanassa dānaṃ sāro bahurogasādhāraṇa-
bhāvena asārakassa kāyassa sīlavantesu abhivādanādikammaṃ sāro
aniccatābhibhūtassa asārakassa jīvitassa aniccādivasena vipassanāyogo
sāro tasmā asārehi bhogehi sāraggahaṇatthaṃ dānaṃ dassāmīti
so āsanā vuṭṭhāya rañño santikaṃ gantavā rājānaṃ āpucchitvā
mahādānaṃ pavattesi. Yāva sattamā divasā dhanaṃ aparikkhiyamānaṃ
disvā kiṃ me dhanena yāva maṃ jarā nābhibhavati tāvadeva
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmaloka-
parāyano bhavissāmīti cintetvā gehe sabbadvārāni vivarāpetvā
dinnaṃ me harantūti asuciṃ viya jigucchanto vatthukāme pahāya tassa
mahājanassa rodantassa paridevantasseva nagarā nikkhamitvā himavantap-
padesaṃ pavisitvā isipabbajjaṃ pabbajitvā attano vasanatthāya
ramaṇīyaṃ bhūmibhāgaṃ oloketvā imaṃ ṭhānaṃ patvā idha vasissāmīti
ekaṃ indavāruṇirukkhaṃ gocaragāmaṃ katvā adhiṭṭhāya tasseva rukkhassa
mūle vihāsi gāmantasenāsanaṃ pahāya āraññiko ahosi paṇṇasālaṃ
Akatvā rukkhamūliko ahosi abbhokāsiko nesajjiko sace nipajjati
bhūmiyaṃyeva nipajjati dantamusaliko hutvā anaggipakkameva khādati
thusaparikkhittaṃ kiñci na khādati ekadivase ekavārameva khāditvā
ekāsaniko ahosi chamāyaṃ paṭhavīāpatejavāyusamo hutvā ete
ettake dhutaṅgaguṇe samādāya vasati. Imasmiṃ kira jātake
bodhisatto paramappiccho ahosi. So nacirasseva abhiññā
ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto tattheva vasati.
Phalāphalatthaṃpi aññattha na gacchati. Rukkhassa phalitakāle phalaṃ khādati
pupphitakāle pupphaṃ khādati sapattakāle pattaṃ khādati nippattakāle
papaṭikaṃ khādati. Evaṃ paramasantuṭṭho hutvā imasmiṃ ṭhāne ciraṃ
vasi. So ekadivasaṃ pubbaṇhasamaye tassa rukkhassa pakkāni
phalāni gaṇhi. Gaṇhanto pana loluppacārena uṭṭhāya aññasmiṃ
padese na gaṇhati yathānisinnova hatthaṃ pasāretvā hatthapāsaṭhāne
ṭhitāni phalāni saṃharati. Tesupi manāpāmanāpaṃ avicinitvā sampatta-
sampattameva gaṇhati. Evaṃ paramasantuṭṭhassa tassa sīlatejena
sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Taṃ kira sakkassa
āyukkhayena vā uṇhaṃ hoti puññakkhayena vā aññasmiṃ vā
mahānubhāve satte taṃ ṭhānaṃ patthente dhammikānaṃ vā mahiddhikānaṃ
samaṇabrāhmaṇānaṃ sīlatejena uṇhaṃ ahosi. Sakko ko nu
kho maṃ ṭhānā cāvetukāmoti āvajjitvā imasmiṃ padese vasantaṃ
kaṇhaṃ isiṃ rukkhaphalāni uccinantaṃ disavā cintesi ayaṃ isi
Ghoratapo paramajitindriyo imaṃ dhammakathāya sīhanādaṃ nadāpetvā
sukāraṇaṃ sutvā varena santappetvā imassa rukkhaṃ dhuvaphalaṃ katvā
āgamissāmīti so mahantena ānubhāvena sīghaṃ otaritvā tasmiṃ
rukkhamūle tassa piṭṭhipasse ṭhatvā attano avaṇṇe kathite
kujjhissati nu kho noti vīmaṃsanto paṭhamaṃ gāthamāha
        kaṇho vatāyaṃ puriso      kaṇhaṃ bhuñjati bhojanaṃ
        kaṇhe bhūmippadesasmiṃ      na mayhaṃ manaso piyoti.
     Tattha kaṇhanti kāḷavaṇṇaṃ. Bhojananti rukkhaphalabhojanaṃ.
     Kaṇho isi sakkassa vacanaṃ sutvā ko nu kho mayā saddhiṃ
kathetīti dibbacakkhunā upadhārento sakkoti ñatvā anivattitvā
anoloketvāva dutiyaṃ gāthamāha
        na kaṇho tapasā hoti     antosāro hi brāhmaṇo
        yasmiṃ pāpāni kammāni     sa ve kaṇho sujampatīti.
     Tattha tapasāti tapena kaṇho nāma na hotīti attho. Anto-
sāroti abbhantare sīlasamādhipaññāvimuttivimuttiñāṇadassanasārehi
samannāgato evarūpo hi bāhitapāpattā brāhmaṇo nāma hoti.
Sa veti yasmiṃ pana pāpāni kammāni atthi so yatthakatthaci kule
jātopi yenakenaci sarīravaṇṇena samannāgatopi kāḷakoyeva.
     Evañca pana vatvā imesaṃ sattānaṃ kaṇhabhāvakarāni pāpakammāni
ekavidhādibhedehi vitthāretvā sabbānipi tāni garahitvā sīlādayo
guṇe pasaṃsitvā ākāse candaṃ uṭṭhāpento viya sakkassa
Dhammaṃ desesi. Sakko tassa dhammakathaṃ sutvā pamudito somanassajāto
mahāsattaṃ varena nimantento tatiyaṃ gāthamāha
        etasmiṃ te sulapite      paṭirūpe subhāsite
        varaṃ brāhmaṇa te dammi    yaṃkiñci manasicchasīti.
     Tattha etasminti yaṃ idaṃ tayā sabbaññūbuddhena viya sulapitaṃ
tasmiṃ sulapite tumhākaṃ anucchavikattā paṭirūpe subhāsite yaṃkiñci manasā
icchasi sabbaṃ te yaṃ varaṃ icchitaṃ patthitaṃ taṃ dammīti attho.
     Taṃ sutvā mahāsatto cintesi ayaṃ kinnu kho attano
avaṇṇe kathite kujjhissati noti maṃ vīmaṃsanto mayhaṃ chavivaṇṇañca
bhojanañca vasanaṭṭhānañca garahitvā idāni mayhaṃ akujjhanabhāvaṃ
ñatvā pasannacitto varaṃ deti maṃ kho panesa sakkissariyabrahmis-
sariyānamatthāya brahmacariyaṃ caratīti maññeyya tatrassa nikkaṅkhabhāvatthaṃ
mayhaṃ paresu kodho vā doso vā mā uppajjatu parasampattiyaṃ
lobho vā paresu sineho vā mā uppajjatu majjhattova bhaveyyanti
ime mayā cattāro vare gahetuṃ vaṭaṭatīti so tassa nikkaṅkhabhāvatthāya
cattāro vare gaṇhanto catutthaṃ gāthamāha
        varañca me ado sakka       sabbabhūtānamissara
        sunikkodhaṃ suniddosaṃ         nillobhaṃ vuttimattano
        nisnehamabhikaṅkhāmi          ete me caturo vareti.
     Tattha varañca me ado sakkāti sace tvaṃ mayhaṃ varaṃ
adāsi. Sunikkodhanti akujjhanavasena suṭṭhu nikkodhaṃ. Suniddosanti
Adussanavasena suṭṭhu niddosaṃ. Nillobhanti parasampattīsu nillobhaṃ.
Vuttimattanoti evarūpaṃ attano pavuttiṃ. Nisnehanti puttadhītāsu
vā saviññāṇakesu dhanadhaññādīsu vā aviññāṇakesu attano
santakesupi nisnehaṃ apagatalobhaṃ. Abhikaṅkhāmīti evarūpaṃ imehi
catūhaṅgehi samannāgataṃ attano vuttiṃ abhikaṅkhāmi. Ete me
caturo vareti ete nikkodhādike caturo vare mayhaṃ dehīti vadati.
Kiṃ panesa na jānāti yathā na sakkā sakkassa santike varaṃ
gahetvā varena kodhādayo haritunti no na jānāti sakke
kho pana varaṃ dadante na gaṇhāmīti vacanaṃ na yuttanti ca tassa ca
nikkaṅkhabhāvatthāya gaṇhīti.
     Tato sakko cintesi kaṇhapaṇḍito varaṃ gaṇhanto ativiya
anavajje vare gaṇhi etesu varesu guṇadosaṃ etameva pucchissāmīti.
Atha naṃ pucchanto pañcamaṃ gāthamāha
        kiṃ nu kho kodhe vā dose vā   lobhe sneheva brāhmaṇa
        ādīnavaṃ sampassasi             taṃ me akkhāhi pucchitoti.
     Tassattho brāhmaṇa kinnu kho tvaṃ kodhe vā dose vā
lobhe vā snehe vā ādīnavaṃ sampassasi tvaṃ tāva me pucchito
akkhāhi na hi mayaṃ ettha ādīnavaṃ jānāmāti.
     Atha naṃ mahāsatto tenahi suṇāhīti vatvā catasso gāthā
abhāsi
        Appo hutvā bahu hoti         vaḍḍhate so akhantijo
        āsaṅgi bahupāyāso           tasmā kodhaṃ na rocaye.
        Duṭṭhassa pharusā vācā          parāmāso anantarā
        tato pāṇi tato daṇḍo         satthassa paramā gati
        doso kodhasamuṭṭhāno          tasmā dosaṃ na rocaye.
        Alobhasahasākārā             nikati vañcanāni ca
        dissanti lobhadhammesu           tasmā lobhaṃ na rocaye.
        Snehasaṅganthitā ganthā         senti manomayā puthū
        te bhusaṃ upatāpenti           tasmā snehaṃ na rocayeti.
     Tattha akhantijoti so anadhivāsakajātikassa akhantito jāto
kodho paṭhamaṃ paritto hutvā pacchā bahu hoti aparāparaṃ vaḍḍhati.
Tassa vaḍḍhanabhāvo khantivādijātakena ceva culladhammapālajātakena ca
vaṇṇetabbo. Apica tissāmaccassa cettha bhariyaṃ ādiṃ katvā
sabbaṃ janaṃ saparijanaṃ māretvā pacchā attano māritavatthuṃ kathetabbaṃ.
Āsaṅgīti āsaṅgakaraṇo yassa uppajjati taṃ āsattaṃ laggitaṃ karoti
tañca vatthuṃ vissajjetvā gantuṃ na deti nivattetvā akkosanādīni
kāreti. Bahupāyāsoti bahunā kāyikacetasikadukkhasaṅkhātena upāyāsena
kilamathena samannāgato. Kodhaṃ nissāya hi kodhavasena ariyādīsu
katavītikkamā diṭṭhadhamme ceva samparāye ca vadhabandhanavippaṭisārādīni
ceva pañcavidhabandhanakammakaraṇādīni ca bahūni dukkhāni anubhavantīti
Kodho bahupāyāso nāma. Tasmāti yasmā esa evaṃ anekādīnavo
tasmā kodhaṃ na rocemi. Duṭṭhassāti kujjhanalakkhaṇena kodhena
kujjhitvā aparabhāge dussanalakkhaṇena dosena duṭṭhassa paṭhamaṃ tāva
pharusavācā nicchāreti. Vācāya anantarā ākaḍḍhanavikaḍḍhanavasena
hatthaparāmāso. Tato anantarā upakkamanavasena pāṇi pavattati.
Tato daṇḍappahāro. Atikkamitvā pana ekatodhāraubhatodhārassa
satthassa paramā gati sabbapariyantā satthanipphatti hoti. Yadā hi
satthena parampi jīvitā voropetvā pacchā teneva satthena attānaṃ
jīvitā voropeti tadā doso matthakaṃ patto hoti. Doso
kodhasamuṭṭhānoti yathā anambilaṃ takkaṃ vā kañjikaṃ vā pariṇāmavasena
parivattitvā ambilaṃ hoti taṃ ekajātikampi samānaṃ ambilaṃ
anambilanti nānā vuccati tathā pubbakāle kodho pariṇāmetvā
aparabhāge doso hoti so akusalamūlattena ekajātikopi samāno
kodho dosoti nānā vuccati. Yathā ca anambilato ambilaṃ evaṃ sopi
kodhato samuṭṭhātīti kodhasamuṭṭhāno. Tasmāti yasmā evaṃ
anekādīnavo doso tasmā dosampi na rocemi. Alobhasahasākārāti
divādivasena gāmaṃ paharitvā vilumpanāni ca āvudhaṃ sarīre ṭhapetvā idaṃ
nāma me dehīti sahasākārā ca. Nikati vañcanāni cāti paṭirūpakaṃ
dassetvā parassa haraṇaṃ nikati nāma. Sā asuvaṇṇameva suvaṇṇanti
kūṭakahāpaṇañca kahāpaṇoti datvā parasantakaggahaṇe daṭṭhabbā.
Paṭibhāṇavasena pana upāyakusalatāya parasantakaggahaṇaṃ vañcanaṃ nāma.
Tassevaṃ pavatti daṭṭhabbā eko kira ujujātiko gāmikapuriso
araññato sasakaṃ ānetvā nadītīre ṭhapetvā nahāyituṃ otari.
Atheko dhutto taṃ sasakaṃ sīse katvā nahāyituṃ otiṇṇo. Itaro
uttaritvā sasakaṃ apassanto itocīto ca olokesi. Tamenaṃ
dhutto kiṃ bho olokesīti vatvā imasmiṃ me ṭhāne sasako
ṭhapito taṃ na passāmīti vutte andhabāla tvaṃ na jānāsi sasakā
nāma nadītīre ṭhapitā palāyantīti passa ahaṃ attano sasakaṃ sīse ṭhapetvāva
nahāyāmīti. So appaṭibhāṇatāya evaṃ bhavissatīti pakkāmi. Eka-
kahāpaṇena migapotakaṃ gahetvā puna taṃ datvā dvikahāpaṇagghanakassa
migassa gahitavatthumpettha kathetabbaṃ. Dissati lobhadhammesūti sakka
ime lobhādayo pāpadhammā lobhasabhāvesu lobhābhibhūtesu sattesu
dissanti na hi aluddhā evarūpāni kammāni karonti evaṃ
lobho anekādīnavo tasmā lobhampi na rocemi. Snehasaṅganthitā
ganthāti ārammaṇesu allīyanalakkhaṇena snehena saṅganthitā punappunaṃ
uppādanavasena ghaṭitā suttena pupphāni viya ganthāni nānappakāresu
ārammaṇesu pavattamānā abhijjhākāyaganthā. Senti manomayā puthūti
tesu ārammaṇesu uppannā suvaṇṇādīhi nibbattāni suvaṇṇādimayāni
ābharaṇādīni viya manena nibbattattā manomayā abhijjhākāyaganthā
tesu ārammaṇesu senti. Te bhusaṃ upatāpentīti te bhusaṃ anussayitā
balavantā sañjānantā bhusaṃ upatāpenti atikilamenti. Tesaṃ pana
bhusaṃ upatāpane sallaviddhova ruppatīti gāthāya vatthu piyajātikā
Kho gahapati sokaparidevadukkhadomanassupāyāsā piyappabhūtikā piyato
jāyate soko pemato jāyate sokoti ādīni suttāni ca
āharitabbāni. Apica sumaṅgalabodhisattassa dārake datvā balavasokena
hadayaṃ phali. Vessantarabodhisattassa mahantaṃ domanassaṃ udapādi.
Evaṃ pūritapāramīnaṃ mahāsattānaṃ pemaṃ upatāpanaṃ karotiyeva ayaṃ
snehe ādīnavo yasmā hoti tasmā snehaṃpi na rocemīti.
     Sakko pañhāvisajjanaṃ sutvā kaṇhapaṇḍita tayā ime
pañhā buddhalīlāya viya sādhukaṃ kathitā ativiya tuṭṭhosmi tena
aparampi varaṃ gaṇhāhīti vatvā dasamaṃ gāthamāha
        etasmiṃ te sulapite      paṭirūpe subhāsite
        varaṃ brāhmaṇa te dammi    yaṃkiñci manasicchasīti.
     Tato bodhisatto anantaraṃ gāthamāha
        varañce me ado sakka    sabbabhūtānamissara
        araññe me viharato      niccaṃ ekavihārino
        ābādhā mā uppajjeyyuṃ  antarāyakarā bhusāti.
     Tattha antarāyakarā bhusāti imassa me tapokammassa antarāyakarā.
     Taṃ sutvā sakko kaṇhapaṇḍito varaṃ gaṇhanto na āmisasannissitaṃ
varaṃ gaṇhati tapokammanissitameva gaṇhatīti cintetvā bhiyyosomattāya
pasanno aparaṃpi varaṃ dadamāno itaraṃ gāthamāha
        Etasmiṃ te sulapite      paṭirūpe subhāsite
        varaṃ brāhmaṇa te dammi    yaṃkiñci manasicchasīti.
     Bodhisattopi varaṃgahaṇāpadesena tassa dhammaṃ desento osānagāthamāha
        varañce me ado sakka    sabbabhūtānamissara
        na mano vā sarīraṃ vā     maṅkute sakka kassaci
        kadāci upahaññetha        etaṃ sakka varaṃ dehīti.
     Tattha mano vāti manodvāraṃ vā. Sarīraṃ vāti kāyadvāraṃ
vā. Vacīdvārampi etesaṃ gahaṇena gahitamevāti veditabbaṃ.
Maṅkuteti mama kāraṇā. Upahaññethāti upaghāteyya parisuddhaṃ
assa. Idaṃ vuttaṃ hoti sakka devarāja mama kāraṇā maṃ
nissāya mama anatthakāmatāya kassaci sakkassa kismiñci kāle
idaṃ tividhampi kammadvāraṃ na upahaññetha pāṇātipātādīhi dasahi
akusalakammapathehi vimuttaṃ parisuddhameva bhaveyyāti.
     Iti mahāsatto chasupi ṭhānesu varaṃ gaṇhanto nekkhammanissitameva
gaṇhi. Jānāti cesa sarīraṃ nāma byādhidhammaṃ na taṃ sakkā
sakkena abyādhidhammaṃ kātuṃ sattānañca tīsu dvāresu parisuddhatta-
bhāvo na sakkā sakkena attāyattova evaṃ santepi tassa
dhammadesanatthaṃ ime vare gaṇhi. Sakkopi taṃ rukkhaṃ madhuraṃva phalaṃ
katvā mahāsattaṃ vanditvā sirasi añjaliṃ patiṭṭhapetvā arogā
idheva vasathāti vatvā sakaṭṭhānameva gato. Bodhisattopi
Aparihīnajjhāno brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā ānanda pubbe mayā
nivuṭṭhabhūmippadesoti vatvā jātakaṃ samodhānesi tadā sakko anuruddho
ahosi kaṇhapaṇḍito pana ahamevāti.
                     Kaṇhajātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 427-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8609              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8609              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5484              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5541              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]