ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                   Dasakanipātajātakaṭṭhakathā
                      -----------
                      catudvārajātakaṃ
     catudvāramidaṃ nagaranti idaṃ satthā jetavane viharanto ekaṃ
dubbacabhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ pana navanipāte
paṭhamajātake vitthāritameva.
     Idha pana satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu dubbacosīti
pucchitvā saccaṃ bhanteti vutte pubbepi tvaṃ bhikkhu dubbacatāya
paṇḍitānaṃ vacanaṃ akatvā khuracakkaṃ āsādesīti vatvā atītaṃ āhari
     atīte kassapassa dasabalassa kāle bārāṇasiyaṃ asītikoṭivibhavassa
seṭṭhino eko putto mittavinduko nāma ahosi. Tassa
mātāpitaro sotāpannā ahesuṃ. So pana dussīlova asaddho
ahosi. Atha naṃ aparabhāge pitari kālakate mātā kuṭumbaṃ vicārentī
ekadivasaṃ āha tāta tayā dullabhaṃ manussattaṃ laddhaṃ dānaṃ
dehi sīlaṃ rakkhāhi uposathakammaṃ karohi dhammaṃ suṇāhīti. Amma
na mayhaṃ dānādīhi attho mā maṃ kiñci avacuttha ahaṃ yathākammaṃ
gamissāmīti. Evaṃ vadantepi naṃ ekadivasaṃ puṇṇamīuposathadivase
mātā āha tāta ajja abhilakkhito mahāuposathadivaso ajja
uposathaṃ samādayitvā vihāraṃ gantvā sabbarattiṃ dhammaṃ sutvā ehi
Ahaṃ te sahassaṃ dassāmīti. So sādhūti dhanalobhena uposathaṃ
samādayitvā bhuttapātarāso vihāraṃ gantvā divasaṃ vītināmetvā
rattiṃ yathā ekaṃpi dhammapadaṃ kaṇṇe na paharati tathā ekasmiṃ
padese nipajjitvā niddaṃ okkamitvā punadivase pātova mukhaṃ
dhovitvā gehaṃ gantvā nisīdi. Mātā panassa ajja me putto
dhammaṃ sutvā pātova dhammakathikattheraṃ ādāya āgamissatīti yāguādīni
paṭiyādetvā āsanaṃ paññapetvā tassāgamanaṃ paṭimānentī taṃ
ekakaṃ āgataṃ disvā tāta dhammakathiko te na ānītoti vatvā
na mayhaṃ dhammakathikena atthoti vutte tenahi yāguṃ pivāti āha.
So tumhehi mayhaṃ sahassaṃ paṭissutaṃ taṃ tāva me detha pacchā
pivissāmīti āha. Piva tāta pacchā dassāmīti. Gahetvāva
pivissāmīti. Athassa mātā sahassabhaṇḍikaṃ purato ṭhapesi.
So yāguṃ pivitvā sahassabhaṇḍikaṃ gahetvā vohāraṃ karonto na
cirasseva vīsasatasahassaṃ appādesi. Athassa etadahosi nāvaṃ
upaṭṭhapetvā vohāraṃ karissāmīti. So nāvaṃ upaṭṭhapetvā
amma ahaṃ nāvāya vohāraṃ karissāmīti āha. Atha naṃ mātā
tāta tvaṃ ekaputtako imasmiṃ ghare dhanaṃpi bahuṃ samuddo
anekādīnavo mā gamīti nivāresi. So ahaṃ gamissāmeva na
sakkā maṃ nivāretunti vatvā ahantaṃ tāta nivāressāmīti mātarā
hatthe gahitepi hatthaṃ vissajjāpetvā mātaraṃ paharitvā pātetvā
antaraṃ katvā gantvā nāvāya samuddaṃ pakkhandi. Nāvā sattame
Divase mittavindukaṃ nissāya samuddapiṭṭhe niccalāva aṭṭhāsi.
Kāḷakaṇṇisalākā viciniyamānā mittavindukasseva hatthe tikkhattuṃ
pati. Athassa ulumpaṃ datvā imaṃ ekaṃ nissāya bahū mā
vinassantīti taṃ samudde khipiṃsu. Tāvadeva nāvā javena mahāsamuddaṃ
pakkhandi. Sopi ulumpe nipajjitvā ekaṃ dīpakaṃ pāpuṇi.
Tattha phalikavimāne catasso janiyo addasa. Tā sattāhaṃ dukkhaṃ
anubhavanti sattāhaṃ sukhaṃ. So tāhi saddhiṃ sattāhaṃ dibbasampattiṃ
anubhavi. Atha naṃ tā dukkhānubhavanatthāya gacchamānā sāmi mayaṃ
sattame divase āgamissāma yāva mayaṃ āgacchāma tāva anukkaṇṭha-
māno idheva vasāti vatvā agamaṃsu. So taṇhāvasiko hutvā
tasmiṃyeva phalake nipajjitvā puna samuddapiṭṭhena gacchanto aparaṃpi dīpakaṃ
patvā tattha rajatavimāne aṭṭha petiyo disvā eteneva upāyena
aparasmiṃ dīpake maṇivimāne soḷasa aparasmiṃ kanakavimāne dvattiṃsa
petiyo disvā tāhi saddhiṃ dibbasampattiṃ anubhavitvā tāsampi
dukkhaṃ anubhavituṃ gatakāle puna samuddapiṭaṭhena gacchanto ekaṃ pākāra-
parikkhittaṃ catudvāraṃ nagaraṃ addasa. Ussadanirayo kiresa bahūnaṃ
nerayikasattānaṃ kammakaraṇānubhavanaṭṭhānaṃ. Mittavindukassa pana alaṅkata-
paṭiyattaṃ nagaraṃ viya hutvā upaṭṭhāsi. So imaṃ nagaraṃ pavisitvā
rājā bhavissāmīti cintetvā pavisitvā khuracakkaṃ ukkhipitvā sīse
paccamānaṃ nerayikasattaṃ addasa. Athassa taṃ tassa sīse khuracakkaṃ
padumaṃ viya hutvā upaṭṭhāsi. Ure pañcaṅgikabandhanaṃ uracchadapasādhanaṃ
Viya hutvā sīsato paggharantalohitaṃ lohitacandanavilepanaṃ viya hutvā
paridevanasaddo madhurasaro gītasaddo viya hutvā upaṭṭhāsi. So
tassa santikaṃ gantvā bho purisa ciraṃ tayā padumaṃ dhāritaṃ dehi
me etanti āha. Samma na idaṃ padumaṃ khuracakkametanti.
Tvaṃ mayhaṃ adātukāmatāya evaṃ vadasīti. Nerayikasatto cintesi
mayhaṃ pāpaṃ khīṇaṃ bhavissati imināpi mayā viya mātaraṃ paharitvā
āgatena bhavitabbaṃ dassāmissa khuracakkanti. Atha naṃ ehi
bho gaṇha imaṃ padumanti vatvā khuracakkaṃ tassa sīse khipi.
Tantassa matthakaṃ piṃsamānaṃ bhassi. Tasmiṃ khaṇe mittavinduko
tassa khuracakkabhāvaṃ ñatvā tava khuracakkaṃ gaṇha tava khuracakkaṃ
gaṇhāti vedanāpatto paridevi. Itaro antaradhāyi. Tadā
bodhisatto rukkhadevatā mahantena parivārena ussadacārikañcaramāno
taṃ ṭhānaṃ pāpuṇi. Mittavinduko taṃ oloketvā sāmi devarāja
idaṃ cakkaṃ saṇhakaraṇīyaṃ viya tilāni piṃsamānaṃ otarati kinnu
kho mayā pāpaṃ katanti pucchanto dve gāthā abhāsi
        catudvāramidaṃ nagaraṃ       ayasaṃ daḷhapākāraṃ
        oruddhapaṭiruddhosmi      kiṃ pāpaṃ pakataṃ mayā.
        Sabbe apihitā dvārā   oruddhosmi yathā dijo
        kimādikaraṇaṃ yakkha        cakkābhinihato ahanti.
     Tattha daḷhapākāranti thirapākāraṃ. Daḷhatoraṇantipi pāṭho.
Thiradvāranti attho. Oruddhapaṭiruddhosmīti anto katvā samantā
Pākārena ruddho palāyanaṭhānaṃ na paññāyati. Kiṃ pāpaṃ pakatanti
kinnu kho mayā pāpakammaṃ pakataṃ. Apihitāti thakitā. Yathā dijoti
pañjarapakkhitto sakuṇo viya. Kimādikaraṇanti kiṃ adhikaraṇaṃ kiṃ
kāraṇaṃ. Cakkābhinihatoti cakkena abhinihato.
     Athassa devarājā kāraṇaṃ kathetuṃ cha gāthā abhāsi
        laddhā satasahassāni      atirekāni vīsati
        anukampakānaṃ ñātīnaṃ      vacanaṃ samma nākari.
        Laṅghiṃ samuddaṃ pakkhandi     sāgaraṃ appasiddhikaṃ
        catubbhi aṭṭhajjhagamā      aṭṭhābhipi ca soḷasa.
        Soḷasābhi ca battiṃsa      aticchaṃ cakkamāsado
        icchāhatassa posassa     cakkaṃ bhamati matthake.
        Uparivisālā duppūrā     icchāvipattigāminī
        ye ca taṃ anugijjhanti     te honti cakkadhārino.
        Bahubhaṇḍañca ohāya      maggaṃ appaṭivekkhiya
        yesaṃ cetaṃ asaṅkhātaṃ     te honti cakkadhārino.
                Kammaṃ samekkheyya vipulañca bhogaṃ
                icchaṃ na seveyya anatthasaṇhitaṃ
                kareyya vākyaṃ anukampakānaṃ
                taṃ tādisaṃ nātivateyya cakkanti.
     Tattha laddhā satasahassāni atirekāni visatīti tvaṃ uposathaṃ
karitvā mātu santikā sahassaṃ gahetvā vohāraṃ karonto sahassañca
Satasahassāni ca atirekāni vīsatisahassāni labhitvā. Nākarīti tena
dhanena asantuṭṭho nāvāya samuddaṃ pavisanto samudde ādīnavaṃ
kathetvā mātarā vāriyamānopi anukampakānaṃ ñātīnaṃ sammāvacanaṃ
nākari sotāpannaṃ mātaraṃ paharitvā antaraṃ katvā nikkhantoyevāsīti
dīpeti. Laṅghinti nāvaṃ ullaṅghanasamatthaṃ. Pakkhandīti pakkhantosi.
Appasiddhikanti mandasiddhiṃ vināsabahulaṃ. Catubbhi aṭṭhāti atha taṃ
nissāya ekadivasaṃ katassa uposathakammassa nissandena phalikavimāne
catasso itthiyo labhitvā tato rajatavimāne aṭṭha maṇivimāne
soḷasa kanakavimāne dvattiṃsa adhigatosīti. Aticchaṃ cakkamāsadoti
atha tvaṃ yathā laddhena asantuṭṭho atra uttaritaraṃ labhissāmīti evaṃ
laddhaṃ laddhaṃ atikkamanalolasaṅkhātāya aticchāya samannāgatattā aticcho
pāpapuggalo tassa uposathakammassa khīṇattā dvattiṃsa itthiyo
atikkamitvā imaṃ petanagaraṃ āgantvā tassa mātuppahāradānaakusalassa
nissandena idaṃ cakkaṃ sampattosi. Atricchantipi pāṭho. Atra
atra icchamānoti attho. Atricchātipi pāṭho. Atricchāyāti
attho. Bhamatīti tassa te icchāhatassa posassa idaṃ cakkaṃ matthakaṃ
piṃsamānaṃ idāni kumbhakāracakkaṃ viya matthake bhamatīti attho. Ye
ca taṃ anugijjhantīti taṇhā nāmesā gacchantī uparupari visālā
hoti samuddo viya duppūrā rūpādīsu tassa tassa icchanaicchāya
vipattigāminī taṃ evarūpaṃ taṇhaṃ ye anugijjhanti giddhā gadhitā hutvā
Punappunaṃ allīyanti. Te honti cakkadhārinoti te evaṃ gacchantā
khuracakkaṃ dhārenti. Bahubhaṇḍanti mātāpitūnaṃ santakaṃ bahudhanaṃ ohāya.
Magganti gantabbaṃ appasiddhikaṃ samuddamaggaṃ apaccavekkhitvā yathā
tvaṃ paṭipanno evameva aññesaṃpi yesaṃ etaṃ asaṅkhātaṃ avīmaṃsitaṃ
te yathā tvaṃ tatheva taṇhāvasikā hutvā dhanaṃ ohāya gamanamaggaṃ
anapekkhitvā paṭipannā cakkadhārino honti. Kammaṃ samekkheyyāti
tasmā paṇḍito puriso attanā kattabbaṃ kammaṃ sadosaṃ nu kho
niddosanti samekkheyya paccavekkheyya. Vipulañca bhoganti attano
dhammaladdhadhanarāsiṃpi samekkheyya. Nātivateyyāti taṃ tādisaṃ puggalaṃ
idaṃ cakkaṃ na ativatteyya na avatthareyya. Nātivattetītipi pāṭho.
Nāvattharatīti attho.
     Taṃ sutvā mittavinduko iminā devaputtena mayā katakammaṃ
tattato ñātaṃ ayaṃ mayhaṃ paccanappamāṇaṃpi jānissati pucchāmi
nanti cintetvā navamaṃ gāthamāha
        kīva ciraṃ nu me yakkha    cakkaṃ sirasi ṭhassati
        kati vassasahassāni      taṃ me akkhāhi pucchitoti.
     Athassa kathento mahāsatto dasamaṃ gāthamāha
        atisaro accasaro      mittavindu suṇohi me
        cakkante sirasmimāviddhaṃ  na tvaṃ jīvaṃ pamokkhasīti.
     Tattha atisaroti atisarītipi atisaro atisarissatītipi atisaro.
Accasaroti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti ambho mittavinduka
suṇohi me vacanaṃ tvaṃ hi atidāruṇassa kammassa katattā atisaro
tassa pana na sakkā vassaggaṇanāya vipākaṃ saññāpetunti aparimāṇaṃ
atimahantaṃ vipākadukkhaṃ sarissasi paṭipajjissasīti ca atisaro.
Tena te ettakāni vassasahassāni vassasatasahassānīti vattuṃ na
sakkomi. Sirasmimāviddhanti yaṃ pana te idaṃ cakkaṃ sirasmiṃ āviddhaṃ
kumbhakāracakkamiva bhamati. Na tvaṃ jīvaṃ pamokkhasīti taṃ tvaṃ yāva
te kammavipākaṃ na khīyati tāva jīvamāno na mokkhasi kammavipāke
pana khīṇe idaṃ cakkaṃ pahāya yathākammaṃ gamissasīti.
     Idaṃ vatvā devaputto attanodevavimānameva gato. Itaropi
mahādukkhaṃ paṭipajji.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mittavinduko ayaṃ dubbacabhikkhu ahosi devarājā pana ahamevāti.
                   Catudvārajātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 419-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8452              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8452              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5454              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5513              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]