ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page404.

Pūtimaṃsajātakaṃ na kho me ruccatīti idaṃ satthā jetavane viharanto indriyaasaṃvaraṃ ārabbha kathesi. Ekasmiṃ hi samaye bahū bhikkhū indriyesu aguttadvārā ahesuṃ. Satthā ime bhikkhū ovadituṃ vaṭṭatīti ānandattherassa vatvā aniyamavasena bhikkhusaṅghaṃ sannipātāpetvā alaṅkatapallaṅkavaramajjhagato bahū bhikkhū āmantetvā bhikkhave bhikkhunā nāma rūpādīsu subhanimitta- vasena nimittaṃ gahetuṃ na vaṭṭati sace hi tasmiṃ samaye kālaṃ karoti nirayādīsu nibbatti tasmā rūpādīsu subhanimittaṃ mā gaṇhatha bhikkhunā nāma rūpādigocarena na bhavitabbaṃ rūpādigocarā hi diṭṭheyeva dhamme mahāvināsaṃ pāpuṇanti tasmā varantiha bhikkhave tattāya ayosalākāya cakkhundriyaṃ sampalimaṭṭhanti vitthāretvā tumhākaṃ rūpaṃ olokanakālopi atthi anolokanakālopi olokanakāle subhavasena anoloketvā asubhavaseneva olokeyyātha evaṃ attano gocarā na parihāyissatha ko pana tumhākaṃ gocaro cattāro satipaṭṭhānā ariyo aṭṭhaṅgiko maggo nava lokuttaradhammā etasmiṃ hi vo gocare gocarataṃ na lacchati māro otāraṃ sace pana kilesavasikā hutvā subhanimittavasena olokissatha pūtimaṃsasigālo viya attano gocarā parihāyissathāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantappadese

--------------------------------------------------------------------------------------------- page405.

Araññāyatane pabbataguhāyaṃ anekasatā eḷakā vasanti. Tesaṃ vasanaṭṭhānato avidūre ekissā guhāyaṃ pūtimaṃso nāma sigālo veṇiyā nāma bhariyāya saddhiṃ vasati. So ekadivasaṃ bhariyāya saddhiṃ vicaranto te eḷake disvā ekenupāyena imesaṃ maṃsaṃ khādituṃ vaṭṭatīti cintetvā upāyena ekekaṃ eḷakaṃ māresi. Te ubho eḷakamaṃsaṃ khādantā thāmasampannā thūlasarīrā ahesuṃ. Anupubbena eḷakā parikkhayaṃ agamaṃsu. Tesaṃ antare meṇḍikamātā nāma ekā eḷikā byattā ahosi upāyakusalā. Sigālo taṃ māretuṃ asakkonto ekadivasaṃ bhariyāya saddhiṃ sammantento bhadde eḷakā khīṇā imaṃ eḷikaṃ ekenupāyena khādituṃ vaṭṭati ayaṃ panettha upāyo tvaṃ ekikāva gantvā etāya saddhiṃ sakhī hohi atha te tayā saddhiṃ vissāse uppanne ahaṃ matālayaṃ karitvā nipajjissāmi tvaṃ etaṃ upasaṅkamitvā eḷike sāmiyo me mato ahañca anāthā ṭhapetvā taṃ me añño ñātako natthi ehi roditvā kanditvā tassa sarīrakiccaṃ karissāmāti vatvā taṃ gaṇhitvā āgaccheyyāsi atha naṃ ahaṃ uppatitvā gīvāyaṃ ḍaṃsitvā māressāmīti. Sā sādhūti sampaṭicchitvā tāya saddhiṃ sakhībhāvaṃ katvā vissāse uppanne eḷikaṃ tathā avoca. Āḷi alaṃ tava sāmikena sabbe mama ñātakā khāditā bhāyāmi na sakkomi gantunti āha. Āḷi mā bhāyi matako kiṃ karissatīti. Kharamanto te sāmiko bhāyāmivāhanti sā evaṃ vatvāpi tāya punappunaṃ yāciyamānā addhā mato bhavissatīti sampaṭicchitvā tāya

--------------------------------------------------------------------------------------------- page406.

Saddhiṃ pāyāsi. Gacchantī pana ko jānāti kiṃ bhavissatīti tasmiṃ āsaṅkāya sigāliṃ purato katvā sigālaṃ pariggaṇhantīyeva gacchati. Sigālo tāsaṃ padasaddaṃ sutvā āgatā nu kho eḷikāti sīsaṃ ukkhipitvā akkhīni parivattetvā olokesi. Eḷikā taṃ tathā karontaṃ disvā ayaṃ pāpadhammo maṃ vañcetvā māretukāmo matālayaṃ dassetvā nipannoti nivattitvā sigāliyā kasmā palāyasīti vutte kāraṇaṃ kathentī paṭhamaṃ gāthamāha na kho ruccati me āḷi pūtimaṃsassa pekkhanā etādisā sakhārasmā ārakā parivajjayeti. Tattha āḷīti ālapanaṃ. Sakhe sahāyiketi attho. Etādisā sakhārasmāti evarūpā sahāyakā apakkamitvā taṃ sahāyakaṃ ārakā parivajjethāti attho. Evañca pana vatvā sā nivattitvā attano vasanaṭṭhānameva gatā. Sigālīpi taṃ nivattetuṃ asakkontī tassā kujjhitvā attano sāmikasseva santikaṃ gantvā pajjhāyamānā nisīdi. Atha naṃ sigālo garahanto dutiyaṃ gāthamāha ummattikā ayaṃ veṇi vaṇṇeti patino sakhiṃ pajjhāyati paṭigacchati āgataṃ meṇḍimātaranti. Tattha veṇīti tassā nāmaṃ. Vaṇṇeti patino sakhinti paṭhamameva attano sakhiṃ eḷikaṃ mayi sinehāvissāsikā āgacchissati patino santikaṃ matālayaṃ karohīti patino santike vaṇṇeti atha naṃ idāni

--------------------------------------------------------------------------------------------- page407.

Āgataṃ mama santikaṃ anāgantvāva paṭigacchati meṇḍimātaraṃ pajjhāyati anusocatīti. Taṃ sutvā sigālī tatiyaṃ gāthamāha tvaṃ khosi samma ummatto dummedho avicakkhaṇo so tvaṃ matālayaṃ katvā akālena vipekkhasīti. Tattha avicakkhaṇoti vicāraṇapaññārahito. Akālena vipekkhasīti eḷikāya attano santikaṃ anāgataṃyeva olokesīti attho. Ayaṃ abhisambuddhagāthā ahosi na akāle vipekkheyya kāle pekkheyya paṇḍito pūtimaṃsova pajjhāti yo akāle vipekkhatīti. Tattha akāleti kāmaguṇe ārabbha subhavasena cittuppādakāle. Ayaṃ hi bhikkhuno rūpaṃ oloketuṃ akālo nāma. Kāleti asubhavasena anussativasena vā kasiṇavasena vā rūpaggahaṇakāle. Ayaṃ hi bhikkhuno rūpaṃ oloketuṃ kālo nāma. Tattha akāleti sārattakāle rūpaṃ olokentā mahāvināsaṃ pāpuṇantīti haritacajātakalomasakassapajātakādīhi dīpetabbaṃ. Kāleti asubhavasena olokento arahatte patiṭṭhahatīti asubhakammikatissattheravatthunā kathetabbaṃ. Pūtimaṃsova pajjhātīti bhikkhave yathā pūtimaṃsasigālo akāle eḷikaṃ olokento attano gocarā parihīno pajjhāyati evaṃ bhikkhu akāle subhavasena rūpaṃ oloketvā satipaṭṭhānādigocarā parihīno diṭṭhadhammepi samparāyepi pajjhāyati kilamati.

--------------------------------------------------------------------------------------------- page408.

Veṇīpi kho sigālī pūtimaṃsaṃ assāsetvā sāmi mā cintesi ahaṃ taṃ punapi upāyena ānessāmi tvaṃ āgatakāle appamatto gaṇheyyāsīti vatvā tassā santikaṃ gantvā āḷi tava āgatabhāvoyeva no atthāya jāto tava āgatakālasmiṃyeva hi sāmiko satiṃ paṭilabhi idāni jīvati ehi tena saddhiṃ paṭisanthāraṃ karohīti vatvā pañcamaṃ gāthamāha piyaṃ kho āḷi me hotu puṇṇapattaṃ dadāhi me pati sañjīvito mayhaṃ eyyāsi piyapucchitāti. Tattha puṇṇapattaṃ dadāhi meti piyakānaṃ āgatassa mayhaṃ tuṭṭhidānaṃ dehi. Pati sañjīvitoti mayhaṃ sāmiko sañjīvito uṭṭhito arogoti attho. Eyyāsīti mayā saddhiññeva āgaccha. Eḷikā ayaṃ pāpadhammā maṃ vañcetukāmā ayuttaṃ kho paṭi- pakkhakaraṇaṃ upāyeneva naṃ vañcessāmīti cintetvā chaṭṭhamaṃ gāthamāha piyaṃ kho āḷi te hotu puṇṇapattaṃ dadāmi te mahatā parivārena essaṃ kayirātha bhojananti. Tattha essanti āgamissāmi āgacchamānā ca attano rakkhaṃ katvā mahantena parivārena āgacchissāmīti. Atha naṃ sigālī parivāraṃ pucchantī sattamaṃ gāthamāha kīdiso tuyhaṃ parivāro yesaṃ kāhāmi bhojanaṃ kiṃnāmakā ca te sabbe te me akkhāhi pucchitāti. Sā ācikkhantī aṭṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page409.

Māliyo caturakkhā ca piṅgalo atha jambuko ediso mayhaṃ parivāro tesaṃ kayirāsi bhojananti. Tattha te meti te parivāre mayhaṃ ācikkhi. Māliyoti ādīni catunnaṃ sunakhānaṃ nāmāni. Tattha ekekaṃ pañca pañca sunakhasatāna parivārenti. Evaṃ dvīhi sunakhasahassehi parivāritā āgamissāmīti vatvā sace te bhojanaṃ na labhissanti tumhe dvepi jane māretvā khādissantīti āha. Taṃ sutvā sigālī bhītā alaṃ imissā tattha gamanena upāyenassā anāgamanameva karissāmīti cintetvā navamaṃ gāthamāha nikkhantāya agārasmā (nirārakkhaṃ) bhaṇḍakampi vinassati ārogyaṃ āḷino vajjaṃ tvaṃ idheva vasa mā gamāti. Tassattho āḷi tava gehe bahubhaṇḍakaṃ atthi taṃ te nikkhantāya agārasmā nirārakkhaṃ bhaṇḍakaṃ vinassati ahameva te āḷino sahāyakassa ārogyaṃ vajjaṃ vadissāmi tvaṃ idheva vasa mā gamāti. Evañca pana vatvā maraṇabhayabhītā vegena sāmikassa santikaṃ gantvā taṃ gahetvā palāyi. Te pana taṃ ṭhānaṃ āgantuṃ nāsakkhiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā ahaṃ tasmiṃ ṭhāne vanajeṭṭharukkhe nibbattadevatā ahosinti. Pūtimaṃsajātakaṃ ekādasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 404-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8161&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8161&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5390              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5448              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]