ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Pūtimaṃsajātakaṃ
     na kho me ruccatīti idaṃ satthā jetavane viharanto indriyaasaṃvaraṃ
ārabbha kathesi.
     Ekasmiṃ hi samaye bahū bhikkhū indriyesu aguttadvārā ahesuṃ.
Satthā ime bhikkhū ovadituṃ vaṭṭatīti ānandattherassa vatvā
aniyamavasena bhikkhusaṅghaṃ sannipātāpetvā alaṅkatapallaṅkavaramajjhagato
bahū bhikkhū āmantetvā bhikkhave bhikkhunā nāma rūpādīsu subhanimitta-
vasena nimittaṃ gahetuṃ na vaṭṭati sace hi tasmiṃ samaye kālaṃ karoti
nirayādīsu nibbatti tasmā rūpādīsu subhanimittaṃ mā gaṇhatha bhikkhunā
nāma rūpādigocarena na bhavitabbaṃ rūpādigocarā hi diṭṭheyeva dhamme
mahāvināsaṃ pāpuṇanti tasmā varantiha bhikkhave tattāya ayosalākāya
cakkhundriyaṃ sampalimaṭṭhanti vitthāretvā tumhākaṃ rūpaṃ olokanakālopi
atthi anolokanakālopi olokanakāle subhavasena anoloketvā
asubhavaseneva olokeyyātha evaṃ attano gocarā na parihāyissatha
ko pana tumhākaṃ gocaro cattāro satipaṭṭhānā ariyo aṭṭhaṅgiko
maggo nava lokuttaradhammā etasmiṃ hi vo gocare gocarataṃ na
lacchati māro otāraṃ sace pana kilesavasikā hutvā subhanimittavasena
olokissatha pūtimaṃsasigālo viya attano gocarā parihāyissathāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantappadese
Araññāyatane pabbataguhāyaṃ anekasatā eḷakā vasanti. Tesaṃ
vasanaṭṭhānato avidūre ekissā guhāyaṃ pūtimaṃso nāma sigālo veṇiyā
nāma bhariyāya saddhiṃ vasati. So ekadivasaṃ bhariyāya saddhiṃ vicaranto
te eḷake disvā ekenupāyena imesaṃ maṃsaṃ khādituṃ vaṭṭatīti cintetvā
upāyena ekekaṃ eḷakaṃ māresi. Te ubho eḷakamaṃsaṃ khādantā
thāmasampannā thūlasarīrā ahesuṃ. Anupubbena eḷakā parikkhayaṃ
agamaṃsu. Tesaṃ antare meṇḍikamātā nāma ekā eḷikā byattā
ahosi upāyakusalā. Sigālo taṃ māretuṃ asakkonto ekadivasaṃ
bhariyāya saddhiṃ sammantento bhadde eḷakā khīṇā imaṃ eḷikaṃ
ekenupāyena khādituṃ vaṭṭati ayaṃ panettha upāyo tvaṃ ekikāva
gantvā etāya saddhiṃ sakhī hohi atha te tayā saddhiṃ vissāse
uppanne ahaṃ matālayaṃ karitvā nipajjissāmi tvaṃ etaṃ
upasaṅkamitvā eḷike sāmiyo me mato ahañca anāthā ṭhapetvā taṃ
me añño ñātako natthi ehi roditvā kanditvā tassa sarīrakiccaṃ
karissāmāti vatvā taṃ gaṇhitvā āgaccheyyāsi atha naṃ ahaṃ
uppatitvā gīvāyaṃ ḍaṃsitvā māressāmīti. Sā sādhūti sampaṭicchitvā
tāya saddhiṃ sakhībhāvaṃ katvā vissāse uppanne eḷikaṃ tathā avoca.
Āḷi alaṃ tava sāmikena sabbe mama ñātakā khāditā bhāyāmi
na sakkomi gantunti āha. Āḷi mā bhāyi matako kiṃ karissatīti.
Kharamanto te sāmiko bhāyāmivāhanti sā evaṃ vatvāpi tāya
punappunaṃ yāciyamānā addhā mato bhavissatīti sampaṭicchitvā tāya
Saddhiṃ pāyāsi. Gacchantī pana ko jānāti kiṃ bhavissatīti tasmiṃ
āsaṅkāya sigāliṃ purato katvā sigālaṃ pariggaṇhantīyeva gacchati.
Sigālo tāsaṃ padasaddaṃ sutvā āgatā nu kho eḷikāti sīsaṃ
ukkhipitvā akkhīni parivattetvā olokesi. Eḷikā taṃ tathā karontaṃ
disvā ayaṃ pāpadhammo maṃ vañcetvā māretukāmo matālayaṃ
dassetvā nipannoti nivattitvā sigāliyā kasmā palāyasīti vutte
kāraṇaṃ kathentī paṭhamaṃ gāthamāha
        na kho ruccati me āḷi    pūtimaṃsassa pekkhanā
        etādisā sakhārasmā     ārakā parivajjayeti.
     Tattha āḷīti ālapanaṃ. Sakhe sahāyiketi attho. Etādisā
  sakhārasmāti evarūpā sahāyakā apakkamitvā taṃ sahāyakaṃ ārakā
  parivajjethāti attho.
     Evañca pana vatvā sā nivattitvā attano vasanaṭṭhānameva
  gatā. Sigālīpi taṃ nivattetuṃ asakkontī tassā kujjhitvā attano
  sāmikasseva santikaṃ gantvā pajjhāyamānā nisīdi. Atha naṃ sigālo
  garahanto dutiyaṃ gāthamāha
        ummattikā ayaṃ veṇi      vaṇṇeti patino sakhiṃ
        pajjhāyati paṭigacchati       āgataṃ meṇḍimātaranti.
     Tattha veṇīti tassā nāmaṃ. Vaṇṇeti patino sakhinti paṭhamameva
attano sakhiṃ eḷikaṃ mayi sinehāvissāsikā āgacchissati patino
santikaṃ matālayaṃ karohīti patino santike vaṇṇeti atha naṃ idāni
Āgataṃ mama santikaṃ anāgantvāva paṭigacchati meṇḍimātaraṃ pajjhāyati
anusocatīti.
     Taṃ sutvā sigālī tatiyaṃ gāthamāha
        tvaṃ khosi samma ummatto   dummedho avicakkhaṇo
        so tvaṃ matālayaṃ katvā    akālena vipekkhasīti.
     Tattha avicakkhaṇoti vicāraṇapaññārahito. Akālena vipekkhasīti
eḷikāya attano santikaṃ anāgataṃyeva olokesīti attho.
     Ayaṃ abhisambuddhagāthā ahosi
        na akāle vipekkheyya    kāle pekkheyya paṇḍito
        pūtimaṃsova pajjhāti        yo akāle vipekkhatīti.
     Tattha akāleti kāmaguṇe ārabbha subhavasena cittuppādakāle.
Ayaṃ hi bhikkhuno rūpaṃ oloketuṃ akālo nāma. Kāleti asubhavasena
anussativasena vā kasiṇavasena vā rūpaggahaṇakāle. Ayaṃ hi bhikkhuno
rūpaṃ oloketuṃ kālo nāma. Tattha akāleti sārattakāle rūpaṃ
olokentā mahāvināsaṃ pāpuṇantīti haritacajātakalomasakassapajātakādīhi
dīpetabbaṃ. Kāleti asubhavasena olokento arahatte patiṭṭhahatīti
asubhakammikatissattheravatthunā kathetabbaṃ. Pūtimaṃsova pajjhātīti bhikkhave
yathā pūtimaṃsasigālo akāle eḷikaṃ olokento attano gocarā
parihīno pajjhāyati evaṃ bhikkhu akāle subhavasena rūpaṃ oloketvā
satipaṭṭhānādigocarā parihīno diṭṭhadhammepi samparāyepi pajjhāyati
kilamati.
     Veṇīpi kho sigālī pūtimaṃsaṃ assāsetvā sāmi mā cintesi
ahaṃ taṃ punapi upāyena ānessāmi tvaṃ āgatakāle appamatto
gaṇheyyāsīti vatvā tassā santikaṃ gantvā āḷi tava āgatabhāvoyeva
no atthāya jāto tava āgatakālasmiṃyeva hi sāmiko satiṃ paṭilabhi
idāni jīvati ehi tena saddhiṃ paṭisanthāraṃ karohīti vatvā pañcamaṃ
gāthamāha
        piyaṃ kho āḷi me hotu    puṇṇapattaṃ dadāhi me
        pati sañjīvito mayhaṃ       eyyāsi piyapucchitāti.
     Tattha puṇṇapattaṃ dadāhi meti piyakānaṃ āgatassa mayhaṃ
tuṭṭhidānaṃ dehi. Pati sañjīvitoti mayhaṃ sāmiko sañjīvito uṭṭhito
arogoti attho. Eyyāsīti mayā saddhiññeva āgaccha.
     Eḷikā ayaṃ pāpadhammā maṃ vañcetukāmā ayuttaṃ kho paṭi-
pakkhakaraṇaṃ upāyeneva naṃ vañcessāmīti cintetvā chaṭṭhamaṃ gāthamāha
        piyaṃ kho āḷi te hotu    puṇṇapattaṃ dadāmi te
        mahatā parivārena        essaṃ kayirātha bhojananti.
     Tattha essanti āgamissāmi āgacchamānā ca attano rakkhaṃ
katvā mahantena parivārena āgacchissāmīti.
     Atha naṃ sigālī parivāraṃ pucchantī sattamaṃ gāthamāha
        kīdiso tuyhaṃ parivāro     yesaṃ kāhāmi bhojanaṃ
        kiṃnāmakā ca te sabbe    te me akkhāhi pucchitāti.
     Sā ācikkhantī aṭṭhamaṃ gāthamāha
        Māliyo caturakkhā ca      piṅgalo atha jambuko
        ediso mayhaṃ parivāro    tesaṃ kayirāsi bhojananti.
     Tattha te meti te parivāre mayhaṃ ācikkhi. Māliyoti ādīni
catunnaṃ sunakhānaṃ nāmāni.
     Tattha ekekaṃ pañca pañca sunakhasatāna parivārenti. Evaṃ
dvīhi sunakhasahassehi parivāritā āgamissāmīti vatvā sace te
bhojanaṃ na labhissanti tumhe dvepi jane māretvā khādissantīti
āha. Taṃ sutvā sigālī bhītā alaṃ imissā tattha gamanena upāyenassā
anāgamanameva karissāmīti cintetvā navamaṃ gāthamāha
        nikkhantāya agārasmā     (nirārakkhaṃ) bhaṇḍakampi vinassati
        ārogyaṃ āḷino vajjaṃ    tvaṃ idheva vasa mā gamāti.
     Tassattho āḷi tava gehe bahubhaṇḍakaṃ atthi taṃ te nikkhantāya
agārasmā nirārakkhaṃ bhaṇḍakaṃ vinassati ahameva te āḷino sahāyakassa
ārogyaṃ vajjaṃ vadissāmi tvaṃ idheva vasa mā gamāti.
     Evañca pana vatvā maraṇabhayabhītā vegena sāmikassa santikaṃ
gantvā taṃ gahetvā palāyi. Te pana taṃ ṭhānaṃ āgantuṃ nāsakkhiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
ahaṃ tasmiṃ ṭhāne vanajeṭṭharukkhe nibbattadevatā ahosinti.
                  Pūtimaṃsajātakaṃ ekādasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 404-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8161              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8161              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5390              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5448              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]