ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Haliddarāgajātakaṃ
     sutītikkhanti idaṃ satthā jetavane viharanto thūlakumāripalobhanaṃ
ārabbha kathesi. Vatthu terasanipāte cullanāradajātake āvībhavissati.
     Atītavatthumhi pana sā kumārikā tassa tāpasakumārassa sīlaṃ
bhinditvā attano vase ṭhitabhāvaṃ ñatvā imaṃ vañcetvā manussapathaṃ
nessāmīti cintetvā rūpādikāmaguṇavirahite araññe rakkhitasīlaṃ nāma
na mahapphalaṃ hoti manussapathe rūpādīnaṃ paccupaṭṭhāne mahapphalaṃ
hoti ehi mayā saddhiṃ tattha gantvā sīlaṃ rakkhāhi kinte
araññenāti vatvā paṭhamaṃ gāthamāha
        sutītikkhaṃ araññamhi       pantamhi sayanāsane
        ye ca gāme tītikkhanti   te uḷāratarā tayāti.
     Tattha sutītikkhanti suṭṭhu adhivāsanaṃ. Tītikkhantīti sītādīni
adhivāsenti.
     Taṃ sutvā tāpasakumāro pitā me araññaṃ gato tasmiṃ
āgate taṃ āpucchitvā gamissāmīti āha. Sā cintesi pitā
kirassa atthi sace maṃ so passissati kājakoṭiyāva pothetvā
vināsaṃ pāpessati mayā paṭhamameva gantabbanti. Atha naṃ āha
tenahi ahaṃ maggasaññaṃ kurumānā paṭhamataraṃ gacchāmi tvaṃ pacchā
āgacchāhīti. So tassā gatakāle neva dārūni āhari na pānīyaṃ
na paribhojanīyaṃ upaṭṭhāpesi kevalaṃ pajjhāyantova nisīdi. Pitu
Āgamanakālepi paccuggamanaṃ nākāsi. Atha naṃ pitā itthīnaṃ
vasaṅgato esoti ñatvāpi kasmā tāta neva dārūni āhari na
pānīyaṃ na paribhojanīyaṃ upaṭṭhāpesi pajjhāyantoyeva pana nisinnosīti
āha. Tāpasakumāro tāta araññe kira rakkhitasīlaṃ na mahapphalaṃ
hoti manussapathe mahapphalaṃ hoti ahaṃ tattha gantvā sīlaṃ
rakkhissāmi sahāyo me pacchā āgaccheyyāsīti vatvā purato
gato ahaṃ teneva saddhiṃ gamissāmi tattha pana vasantena mayā
kathaṃrūpo puriso sevitabboti  pucchanto dutiyaṃ gāthamāha
        araññā gāmamāgamma      kiṃsīlaṃ kiṃvataṃ ahaṃ
        purisaṃ tāta seveyyaṃ      taṃ me akkhāhi pucchitoti.
     Athassa pitā kathento sesagāthā abhāsi
        yo te vissāsate tāta   vissāsañca khameyya te
        sussūsī ca tītikkhī ca       taṃ bhajehi ito gato.
        Yassa kāyena vācāya     manasā natthi dukkaṭaṃ
        orasīva patiṭṭhāya        taṃ bhajehi ito gato.
        Yo ca dhammena carati      carantopi na maññati
        visuddhakāriṃ sappaññaṃ       taṃ bhajehi ito gato.
        Haliddarāgaṃ kapicittaṃ       purisaṃ rāgavirāginaṃ
        tādisaṃ tāta mā sevi     nimmanussampi ce siyā.
        Āsīvisaṃva kupitaṃ          mīḷhalittaṃ mahāpathaṃ
        ārakā parivajjehi       yānīva visamaṃ pathaṃ.
        Anatthā tāta vaḍḍhanti     bālaṃ accūpasevato
        māssu bālena saṅgacchi    amitteneva sabbadā.
        Taṃ tāhaṃ tāta yācāmi     karassu vacanaṃ mama
        māssu bālena saṅgacchi    dukkho bālehi saṅgamoti.
     Tattha yo te vissāsateti yo tava vissāseyya. Khameyya
teti yo ca attani tayā kataṃ vissāsaṃ khameyya. Sussūsī ca
tītikkhī cāti tava vacanaṃ sussūsāya ceva vacanādhivāsanena ca samannāgato
yo bhaveyyāti attho. Orasīva patiṭṭhāyāti yathā mātu oraso
putto patiṭṭhāti evaṃ patiṭṭhāya patiṭṭhahitvā attano mātaraṃ
viya maññamāno taṃ bhajeyyāsīti vadati. Yo ca dhammena caratīti
yo tividhasucaritadhammeneva iriyati. Na maññatīti tathā carantopi
ca ahaṃ dhammaṃ carāmīti mānaṃ na karoti. Visuddhakārinti visuddhānaṃ
dasannaṃ kusalakammapathānaṃ kārakaṃ. Rāgavirāginanti rāginañca virāginañca
rajjitvā taṃkhaṇameva virajjanasabhāvaṃ. Nimmanussampi ce siyāti
sacepi sakalajambudīpatalaṃ nimmanussaṃ hoti soyeveko manusso tiṭṭhati
tathāpi tādisaṃ mā sevi. Mahāpathanti gūthamakkhitaṃ maggaṃ viya.
Yānīvāti yānena gacchanto viya. Visamanti ninnauṇṇatakhāṇupāsāṇādi-
visamaṃ. Bālaṃ accūpasevatoti bālaṃ apaññaṃ atisevantassa. Sabbadāti
tāta bālena saddhiṃ saṃvāso nāma amittasaṃvāso viya sabbadā
niccakālameva dukkho. Taṃ tāhanti tena kāraṇena taṃ ahaṃ.
     So evaṃ pitarā ovadito tāta ahaṃ manussapathaṃ gantvā
Tumhādise paṇḍite na labhissāmi tattha gantuṃ bhāyāmi idheva
tumhākaṃ santike vasissāmīti āha. Athassa pitā bhiyyopi ovādaṃ
datvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññā ca
samāpattiyo ca uppādetvā saddhiṃ pitarā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā tāpasakumāro ukkaṇṭhitabhikkhu ahosi kumārikā
thūlakumārikāva pitā pana ahamevāti.
                   Haliddarāgajātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 394-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7955              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7955              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1283              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5383              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5383              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]