ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Sirikālakaṇṇijātakaṃ
     kā nu kālena vaṇṇenāti idaṃ satthā jetavane viharanto
anāthapiṇḍikaṃ ārabbha kathesi.
     So hi sotāpattiphale patiṭṭhitakālato paṭṭhāya akhaṇḍāni
pañca sīlāni rakkhati. Bhariyāpissa puttadhītaropi dāsāpi bhatiṃ
gahetvā kammaṃ karontā kammakarāpi sabbe rakkhiṃsuyeva. Athekadivasaṃ
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso anāthapiṇḍiko suci
ceva suciparivāro ca hutvā caratīti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi porāṇakapaṇḍitāpi
suci ceva suciparivārā ca ahesunti vatvā tehi yācito atītaṃ āhara
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhī hutvā dānaṃ adāsi sīlaṃ rakkhi uposathakammaṃ kari
bhariyāpissa pañca sīlāni rakkhati puttadhītaropi dāsakammakaraporisāpi
rakkhanti. So suciparivāraseṭṭhītveva paññāyittha. Athekadivasaṃ
so cintesi sace mayā suciparivārasīlo koci āgamissati tassa
mama nisīdanapallaṅkaṃ vā nipajjanasayanaṃ vā dātuṃ na yuttaṃ anucchiṭṭhaṃ
aparibhuttaṃ dātuṃ vaṭṭatīti. Atha attano upaṭṭhāneyeva ekapassena
aparibhuttaṃ pallaṅkañca sayanañca paññāpesi. Tasmiṃ samaye
Cātummahārājikadevaloke virūpakkhamahārājassa dhītā kālakaṇṇī ca
nāma dhataraṭṭhamahārājassa dhītā sirī ca nāmāti imā dve bahuṃ
gandhamālaṃ ādāya anotatte kīḷissāmāti anotattatitthaṃ āgacchiṃsu.
Tasmiṃ pana anotattadahe bahūni titthāni tesu buddhānaṃ titthe
buddhāva nahāyanti paccekabuddhānaṃ titthe paccekabuddhāva nahāyanti
bhakkhūnaṃ titthe bhikkhūva nahāyanti tāpasānaṃ titthe tāpasāva
nahāyanti cātummahārājikādīsu chasu saggesu devaputtānaṃ titthe
devaputtāva nahāyanti devadhītānaṃ titthe devadhītāva nahāyanti.
Tatrīmā dve gantvā ahaṃ paṭhamaṃ nahāyissāmi ahaṃ paṭhamanti
titthatthāya kalahaṃ kariṃsu. Kālakaṇṇī ahaṃ lokaṃ pālemi vicāremi
tasmā paṭhamaṃ nahāyituṃ yuttamhīti vadati. Sirī ahaṃ mahārājassa
issariyadāyikāya sammāpaṭipadāya ṭhitā tasmā paṭhamaṃ nahāyituṃ
yuttamhīti vadati. Tā amhesu kaṃ paṭhamaṃ nahāyituṃ yuttarūpaṃ vā
ayuttarūpaṃ vā cattāro mahārājā jānissantīti tesaṃ santikaṃ
gantvā amhesu kā paṭhamaṃ anotattadahe nahāyituṃ yuttarūpāti
pucchiṃsu. Dhataraṭṭhavirūpakkhā na sakkā amhehi vinicchitunti
viruḷhakavessavaṇānaṃ bhāramakaṃsu. Te amhepi vinicchituṃ na sakkhissāma
sakkassa pādamūlameva pesissāmāti tā sakkassa santikaṃ pesesuṃ.
Sakko tāsaṃ vacanaṃ sutvā cintesi imā dvepi mama parisānaññeva
dhītaro na sakkā mayā imaṃ aṭṭaṃ vinicchitunti. Atha sakko
āha bārāṇasiyaṃ suciparivāro nāma seṭṭhī atthi tassa ghare
Anucchiṭṭhāsanañceva anucchiṭṭhasayanañca paññattaṃ yā tattha nisīdituṃ
vā sayituṃ vā labhati sā paṭhamaṃ nahāyituṃ yuttarūpāti. Taṃ
sutvā kālakaṇṇī taṃkhaṇaññeva nīlavatthaṃ nivāsetvā nīlavilepanaṃ
vilimpitvā nīlamaṇipilandhanaṃ pilandhitvā yantapāsāṇo viya devalokato
otaritvā majjhimayāmasamanantarameva seṭṭhino pāsādassa upaṭṭhānadvāre
sayanassa avidūre ṭhāne nīlaraṃsiṃ vissajjetvā ākāse aṭṭhāsi.
Seṭṭhī oloketvā naṃ addasa saha dassanenevassa appiyā
ahosi amanāpā. So tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha
        kā nu kālena vaṇṇena     na cāsi piyadassanā
        kā vā tvaṃ kassa vā dhītā  kathaṃ jānemu taṃ mayanti.
     Tattha kālenāti nīlena. Vaṇṇenāti sarīravaṇṇena
vatthābharaṇavaṇṇena ca. Na cāsi piyadassanāti dhātuso bhikkhave
sattā saṃsarantīti vuttaṃ. Ayañca devadhītā anācārā dussīlā
tasmā sā saha dassanenevassa appiyā jātā tenevamāha
kā vā tvanti kā ca tvaṃ ayameva vā pāṭho.
     Taṃ sutvā kālakaṇṇī dutiyaṃ gāthamāha
        mahārājassahaṃ dhītā        virūpakkhassa caṇḍiyā
        ahaṃ kālī alakkhikā        kālakaṇṇīti maṃ vidū
        okāsaṃ yācito dehi      vasemu tava santiketi.
     Tattha caṇḍiyāti kodhanā kodhanabhāvena hi mayhaṃ caṇḍīti
nāmaṃ kariṃsu. Alakkhikāti nippaññā. Maṃ vidūti evaṃ maṃ
cātummahārājikadevaloke jānanti. Vasemūti mayaṃ ajja ekarattiṃ tava
santike vaseyyāma ekasmiṃ me anucchiṭṭhāsanasayane okāsaṃ dehīti.
     Taṃ sutvā tato bodhisatto tatiyaṃ gāthamāha
        kiṃ sīle kiṃ samācāre    purise nivisase tuvaṃ
        puṭṭhā me kāli akkhāhi  kathaṃ jānemu taṃ mayanti.
     Tattha nivisaseti tava citte nivisasi patiṭṭhahasi.
     Tato sā attano guṇaṃ kathentī catutthaṃ gāthamāha
        makkhī palāsī sārambhī     issukī maccharī satho
        so mayhaṃ puriso kanto   laddhaṃ yassa vinassatīti.
     Tassattho yo puriso attano kataguṇaṃ na jānāti
guṇamakkhiko hoti attano kissamiñci kāraṇe kathite kiṃ ahaṃ etaṃ
na jānāmīti yugaggāhaṃ gaṇhati aññehi kiñci kataṃ disvā
sārambhavasena kāraṇuttaraṃ karoti pare lābhaṃ labhante na tussati
mayhaṃ issariyaṃ paresaṃ mā hotu mayhameva hotūti sakasampattiṃ
gahetvā parassa tiṇaggena telabindumpi na deti kerāṭiyalakkhaṇena
samannāgato hutvā attano santakaṃ parassa adatvā tehi tehi
upāyehi parasantakameva khādati yassa laddhaṃ dhanaṃ vā dhaññaṃ vā
nassati na tiṭṭhati surādhutto vā akkhadhutto vā itthīdhutto
vā hutvā laddhaṃ laddhaṃ vināsetiyeva ayaṃ etehi guṇehi
Samannāgato puriso mayhaṃ kanto piyo manāpo evarūpe ahaṃ citte
patiṭṭhahāmīti.
     Atha sā sayameva pañcamachaṭṭhamasattamāpi gāthā abhāsi
        kodhano upanāhī ca      pisuṇo ca vibhedako
        kaṇṭhakavāco pharuso      so me kantataro tato.
        Ajja suveti puriso      sadatthaṃ nāvabujjhati
        ovajjamāno kuppati     seyyaso atimaññati.
        Davappaluddho puriso      sabbamittehi dhaṃsati
        so mayhaṃ puriso kanto   tasmiṃ homi anāmayāti.
     Tā imināva nayena vitthāretabbā. Saṅkhepattho panettha
kodhanoti appamattakenāpi kujjhanako. Upanāhīti parassa aparādhaṃ
hadaye ṭhapetvā sucirenapi hi tassa anatthakārako. Pisuṇoti
pisuṇavāco. Vibhedakoti appamattakenāpi mittabhindanako.
Kaṇṭhakavācoti sadosavāco. Pharusoti thaddhavāco. Kantataroti so
puriso mayhaṃ purimāpi kantataro piyataro. Ajja suveti idaṃ
kammaṃ ajja kātabbaṃ idaṃ sve idaṃ tatiyadivasādīsūti evaṃ yo
sadatthaṃ attano kiccaṃ nāvabujjhati na jānāti. Ovajjamānoti
ovādiyamāno. Seyyaso atimaññatīti jātigottakulappadesasīlācāraguṇehi
uttaritaraṃ uttamapuggalaṃ tvaṃ mayhaṃ kiṃ pahosīti atikkamitvā
maññati. Davappaluddhoti rūpādīsu kāmaguṇesu nirantaradavena paluddho
abhibhūto vasaṃ gatoti. Dhaṃsatīti tayā mayhaṃ kiṃ katanti
Ādīni vatvā sabbeheva mittehi dhaṃsati parihāyati. Haṃ cathayāhīti
ahaṃ etehi guṇehi samannāgato puggalo niddukkho nissoko
hotīti taṃ labhitvā aññattha anālayā hutvā vasāmīti.
     Atha naṃ garahanto mahāsatto aṭṭhamaṃ gāthamāha
        apehi etto tvaṃ kāli   netaṃ amhesu vijjati
        aññaṃ janapadaṃ gaccha        nigame rājadhāniyoti.
     Tattha apehīti apagaccha. Netaṃ amhesūti etaṃ makkhādikaṃ
tava piyabhāvakaraṇaṃ amhesu na vijjati natthi. Nigame rājadhāniyoti
aññe nigamepi aññā rājadhāniyopi aññattha gaccha yattha mayaṃ
taṃ na passāma tattha gacchāti dīpeti.
     Taṃ sutvā kālakaṇṇī taṃ atītā hutvā anantaraṃ gāthamāha
        ahampi cetaṃ jānāmi      netaṃ tumhesu vijjati
        santi loke alakkhikā     saṅgharanti bahuṃ dhanaṃ
        ahaṃ devo ca me bhātā   ubho naṃ vidhamāmaseti.
     Tattha netaṃ tumhesūti yaṃ mama piyabhāvakaraṇaṃ makkhādikaṃ yena
ahaṃ attanāpi samannāgatā taṃ tumhesu natthīti ahampi etaṃ
jānāma. Santi loke alakkhikāti aññe pana bālā loke
nissīlā nippaññā santi. Saṅgharantīti te nissīlā nippaññāpi
samānā etehi makkhikādīhi bahuṃ dhanaṃ saṅgharanti piṇḍaṃ karonti.
Ubho nanti taṃ pana etehi saṅgharitvā ṭhapitaṃ dhanaṃ ahañca mayhameva
bhātā devo ca nāma devaputto te ubhopi ekato hutvā
Vidhamāmase. Amhākaṃ pana devaloke bahū dibbaparibhogā atthi
dibbāni sayanāni tvaṃ dadeyyāsi vā na vā ko me tayā
panatthoti vatvā pakkāmi.
     Tassā pakkantakāle sirīdevadhītā suvaṇṇavaṇṇehi gandhavilepanehi
suvaṇṇālaṅkārenāgantvā upaṭṭhānadvāre pītaraṃsiṃ vissajjetvā
samehi pādehi samaṃ paṭhaviyaṃ patiṭṭhāya sagāravā aṭṭhāsi. Taṃ
disvā mahāsatto paṭhamaṃ gāthamāha
        kā nu dibbena vaṇṇena     paṭhabyā supatiṭṭhitā
        kā vā tvaṃ kassa vā dhītā  kathaṃ jānemu taṃ mayanti.
     Tattha dibbenāti visiṭṭhena uttamena.
     Taṃ sutvā sirī dutiyaṃ gāthamāha
        mahārājassahaṃ dhītā        dhataraṭṭhassa sirīmato
        ahaṃ sirī ca lakkhī ca        bhūripaññāti maṃ vidū
        okāsaṃ yācito dehi      vasemu tava santiketi.
     Tattha sirī ca lakkhī cāti sirīti ca lakkhīti ca ahamevaṃnāmā
na aññā. Bhūripaññāti maṃ vidūti maṃ cātummahārājikadevaloke
paṭhavīsamāya vipulāya paññāya samannāgatāti jānanti. Vasemu
tava santiketi anucchiṭṭhāsane ceva anucchiṭṭhasayane ca ekarattiṃ
vaseyyāma okāsaṃ me dehīti.
     Tato paraṃ bodhisatto āha
        Kiṃsīle kiṃsamācāre        purise nivisase tuvaṃ
        puṭṭhā me lakkhi akkhāhi    yathā jānemu taṃ mayaṃ.
                Yo vāpi sīte athavāpi uṇhe
                vātātape ḍaṃsasiriṃsape ca
                uddhaṃ pipāsaṃ abhibhuyya sabbaṃ
                rattindivaṃ yo satataṃ niyutto
                kālāgatañca na hāpeti atthaṃ
                so me manāpo nivase vatamhi.
                Akkodhano mittavā cāgavā ca
                sīlūpapanno asathojubhūto
                saṅgāhako sakhilo saṇhavāco
                mahattapattopi nivātavutti
                tassāha pose vipulā bhavāmi
                ummī samuddassa yathāpi vaṇṇaṃ.
                Yo cāpi mitte athavā amitte
                seṭṭhe sarikkhe athavāpi hīne
                atthaṃ carantaṃ athavā anatthaṃ
                āvī raho saṅgahameva vatte
                vācaṃ na vajjā pharusaṃ kadāci
                mattassa jīvassa ca tassa homi.
                Etesa yo aññataraṃ labhetvā
                kantā sirī majjati appamañño
                taṃ dittarūpaṃ visame carantaṃ
                karīsajātaṃva vivajjayāmi.
        Attanā kurute lakkhiṃ    alakkhiṃ kurutattanā
        na hi lakkhiṃ alakkhiṃ vā   añño aññassa kārakoti.
Seṭṭhissa pucchā hoti siriyā visajjanaṃ.
     Tattha ḍaṃsasiriṃsape cāti ḍaṃsā vuccati piṅgalamakkhikā sabbā
vā makkhikajātikā idha ḍaṃsāti adhippeto. Siriṃsapāti dīghajātikā.
Ḍaṃsā ca siriṃsapā ḍaṃsasiriṃsapā tasmiṃ ḍaṃsasiriṃsape. Idaṃ vutta
hoti yo mahāseṭṭhipuriso sīte vā uṇhe vā vātātape vā
ḍaṃsasiriṃsape vā sati etehi sītādīhi pīḷiyamānopi etāni ceva
sītādīni khuddaṃ pipāsañcāti sabbampetaṃ parissayaṃ abhibhuyya abhibhavitvā
tiṇaṃ viya agaṇetvā rattindivaṃ kasivaṇijjādīsu ceva dānasīlādīsu ca satataṃ
attano kammesu niyutto attānaṃ yojetvā vattati. Kālāgatañcāti
kasikālādīsu kasiādīni dhanapariccāgasīlarakkhaṇadhammassavanādīsu
kālesu ca dhanapariccajjanādibhedaṃ diṭṭhadhammasamparāye sukhāvahaṃ
atthaṃ na hāpeti yuttapayuttakāle karotiyeva so mayhaṃ manāpo
tasmiñca purise ahaṃ niccaṃ vasāmīti. Akkodhanoti adhivāsanakkhantiyā
samannāgato. Mittavāti kalyāṇamittena samannāgato. Cāgavāti
dhanapariccāgayutto. Saṅgāhakoti mittasaṅgahaāmisasaṅgahadhammasaṅgahānaṃ
Kārako. Sakhiloti muduvāco. Saṇhavācoti visaṭṭhavacano.
Mahattapattopi nivātavuttīti mahantaṃ ṭhānaṃ vipulaṃ issariyaṃ pattopi
yasena anuddhato nīcavutti paṇḍitānaṃ ovādakaro hoti. Tassāha
poseti tasmiṃ ahaṃ purise. Vipulā bhavāmīti akhuddakā homi so
hi mahatiyā siriyā padaṭṭhāno. Ummī samuddassa yathāpi vaṇṇanti
yathā nāma samuddassa vaṇṇaṃ olokentānaṃ uparupari āgacchamānā
ummi vipulā viya khāyati evāhaṃ tasmiṃ puggale vipulā homīti
dīpeti. Āvī rahoti sammukhā ca parammukhā ca. Saṅgahameva
vatteti etasmiṃ mittādibhede puggale catubbidhasaṅgahameva vatteti
pavatteti. Na vajjāti yo kadāci kismiṃci kāle pharusavacanaṃ na
vadeyya madhuravacanova hoti. Matassa jīvassāti tassāhaṃ puggalassa
matassapi jīvantassapi bhajitā homi. Idha lokepi paralokepi tādisameva
bhajāmīti dasseti. Etesa yoti etesaṃ sītābhibhavanādīnaṃ heṭṭhā
vuttaguṇānaṃ yo puggalo ekaṃpi guṇaṃ pamajjati pamussati punappunaṃ
nānuyuñjatīti attho. Sirīti kantā sirī kantasiri. Kantaṃ sirinti
tayopi pāṭhā. Tesaṃ vasena ayaṃ atthayojanā yo puggalo
siriṃ labhitvā kantā me siri yathāṭhāne ṭhitāti etesaṃ aññataraṃ
guṇaṃ pamajjati pamussati. Yo vā puggalo kantasiri viya siriṃ
icchanto etesaṃ guṇānaṃ aññataraṃ labhitvā pamajjati. Yo vā
puggalo labhitvā kantaṃ manāpaṃ siriṃ etesaṃ guṇānaṃ aññataraṃ
pamajjati. Appapaññoti nippañño. Taṃ dittarūpaṃ visame carantanti
Ahaṃ ādittasabhāvaṃ kāyaduccaritādibhedaṃ visamaṃ carantaṃ sucijātiko
manusso vā puggalo gūthakūpaṃ viya dūrato vivajjeyya evaṃ
vissajjeyyāmīti. Añño aññassa kārakoti evaṃ sante lakkhiṃ
vā alakkhiṃ vā añño puriso aññassa kārako nāma natthi.
Yo koci attano lakkhiṃ vā alakkhiṃ vā karotīti.
     Evaṃ vatvā mahāsatto sirideviyā vacanaṃ sutvā abhinanditvā
idaṃ anucchavikaṃ pallaṅkañca āsanañca tuyhaṃyeva anucchavikanti
pallaṅke ca āsane ca nisīda ceva nipajja cāti āha. Sā
tattha vasitvā paccūsakāle nikkhamitvā cātummahārājikadevaloke
gantvā anotattadahe paṭhamaṃ nahāyituṃ alabhi 1-. Taṃpi sayanaṃ siridevatāya
paribhuttabhāvena sirisayanaṃ nāma jātaṃ. Sirisayanassa ayaṃ vaṃso.
Iminā kāraṇena yāvajjatanā sirisayananti vuccati.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
siridevī uppalavaṇṇā ahosi suciparivāraseṭṭhī pana ahamevāti.
                  Sirikālakaṇṇijātakaṃ sattamaṃ.
@Footnote: 1 paṭhamaṃ nahāyi.



             The Pali Atthakatha in Roman Book 39 page 39-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=772              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=772              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=869              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3918              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3918              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]