ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Lomasakassapajātakaṃ
     assa indasamo rājāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccanti vutte bhikkhu sinerukampanavāto hi porāṇa-
paṇṇaṃ kiṃ na kampissati yasasamaṅginopi sabbadisā ayasakyaṃ
pāpuṇanti kilesā nāmete parisuddhasattepi saṅkiliṭṭhe karonti
pageva tādisanti vatvā atītaṃ āhari
     atīte bārāṇasīrañño brahmadattassa putto brahmadattakumāro
nāma purohitaputto ca kassapo nāma sahāyakā hutvā ekācariyakule
sabbasippāni uggaṇhiṃsu. Aparabhāge kumāro pitu accayena rajje
patiṭṭhāsi. Atha kassapo cintesi mayhaṃ sahāyo rājā jāto
Idāni me mahantaṃ issariyaṃ dassati kiṃ me issariyena ahaṃ
mātāpitaro ca rājānañca āpucchitvā pabbajissāmīti so rājānañca
mātāpitaro ca āpucchitvā himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā
uñchācariyāya yāpento vihāsi. Pabbajitaṃ pana naṃ lomasakassapoti
sañjāniṃsu. Paramajitindriyo ghoratapo tāpaso ahosi. Tassa
tapatejena sakkassa bhavanaṃ kampi. Atha sakko āvajjamāno taṃ
disvā cintesi ayaṃ tāpaso ativiya uggatejo sakkabhāvāpi maṃ
cāleyya bārāṇasīraññā saddhiṃ ekato hutvā tapamassa bhindissāmīti.
Atha so sakkānubhāvena aḍḍharattikasamaye bārāṇasīrañño
sirigabbhaṃ pavisitvā sakalagabbhaṃ sarīrappabhāya obhāsetvā rañño
santike ākāse ṭhito uṭṭhehi mahārājāti rājānaṃ pabodhesi.
Kosi nāma tvanti ca vutte sakkohamasmīti āha. Kimatthaṃ
āgatosīti. Mahārāja sakalajambudīpe ekarajjaṃ icchasi na icchasīti.
Kathaṃ na icchāmīti. Atha naṃ sakko tenahi lomasakassapaṃ ānetvā
pasughātayaññaṃ yajāpehi sakkasamo ajarāmaro hutvā sakalajambudīpe
rajjaṃ kāressasīti vatvā paṭhamaṃ gāthamāha
        assa indasamo rājā     accantaṃ ajarāmaro
        sace tvaṃ yaññaṃ yajeyya    isiṃ lomasakassapanti.
     Tattha assāti bhavissasi. Yajeyyāti sace tvaṃ araññāyatanato
isiṃ lomasakassapaṃ ānetvā yaññaṃ yajeyyāsi.
Atha sakkassa vacanaṃ sutvā rājā sādhūti sampaṭicchi. Atha
sakko tenahi mā papañcaṃ karīti vatvā pakkāmi. Rājā punadivase
seyhaṃ nāma amaccaṃ pakkosāpetvā samma mayhaṃ piyasahāyassa
lomasakassapassa santikaṃ gantvā mama vacanena evaṃ vadehi rājā
kira tumhehi pasughātayaññaṃ yajāpetvā sakalajambudīpe ekarājā
bhavissati tumhākaṃpi yattakaṃ padesaṃ icchatha tattakaṃ dassati mayā
saddhiṃ yaññaṃ yajituṃ āgacchathāti. Taṃ sutvā so sādhu devāti
tāpasassa vasanokāsaṃ jānanatthaṃ nagare bheriñcārāpetvā ekena
vanacarakena ahaṃ jānāmīti vutte taṃ purato katvā mahantena
parivārena tattha gantvā isiṃ vanditvā ekamantaṃ nisinno taṃ
sāsanaṃ ārocesi. Athassa vacanaṃ sutvā tāpaso seyha kimetaṃ
kathesīti vatvā taṃ paṭikkhipanto catasso gāthā abhāsi
        sasamuddapariyāyaṃ          mahiṃ sāgarakuṇḍalaṃ
        na icche saha nindāya     evaṃ seyha vijānahi.
        Dhiratthu taṃ yasalābhaṃ        dhanalābhañca brāhmaṇa
        yā vutti vinipātena      adhammacaraṇena vā.
        Api ce pattamādāya      anāgāro paribbaje
        sāyeva jīvikā seyyo    yā ca dhammena esanā.
        Api ce pattamādāya      anāgāro paribbaje
        aññaṃ ahiṃsayaṃ loke       api rajjena taṃ varanti.
     Tattha sasamuddapariyāyanti sasamuddaparikkhepaṃ. Sāgarakuṇḍalanti
cattāro dīpe parikkhipitvā ṭhitasāgarehi kaṇṇavalliyā ṭhapitakuṇḍalehi
viya samannāgataṃ. Saha nindāyāti iminā pasughātakammaṃ
katanti imāya nindāya saha cakkavāḷapariyantaṃ mahāpaṭhavīpi na
icchāmīti vadati. Yā vutti vinipātenāti narake vinipātakammena
yāva jivitavutti hoti taṃ dhiratthu garahāmi taṃ vuttinti dīpeti.
Sāyeva jīvikāti pabbajitassa mattikāpattaṃ ādāya paragharāni
upasaṅkamitvā āhārapariyesanajīvikāva yasadhanalābhato sataguṇena sahassa-
guṇena varatarāti attho. Api rajjena taṃ varanti taṃ anāgārassa
sato aññaṃ ahiṃsantassa paribbajanaṃ sakalajambudīpe rajjenapi varataranti
attho.
     Amacco tassa kathaṃ sutvā gantvā rañño ārocesi. Taṃ
sutvā rājā anāgacchante kiṃ sakkā kātunti tuṇhī ahosi.
Atha punapi sakko aḍḍharattikasamaye āgantvā ākāse ṭhatvā
kiṃ mahārāja lomasakassapaṃ ānāpetvā yaññaṃ na yajāpesīti āha.
Pesitopi nāgacchatīti. Tenahi mahārāja attano dhītaraṃ candavatiṃ
kumāriṃ alaṅkāretvā seyhassa hatthe pesetvā sace kirāgantvā
yaññaṃ yajissasi rājā te imaṃ kumāriṃ dassatīti vadāpehi addhā
so kumārikāya paṭibaddhacitto hutvā āgamissatīti. Taṃ sutvā
rājā sādhūti sampaṭicchitvā punadivase seyhassa hatthe attano
dhītaraṃ ṭhapetvā pesesi. Sopi rājadhītaraṃ gahetvā tattha gantvā
Isiṃ vanditvā paṭisanthāraṃ katvā devaccharapaṭibhāgaṃ rājadhītaraṃ tassa
dassetvā ekamantaṃ aṭṭhāsi. Atha so indriyāni bhinditvā
taṃ olokesi saha olokaneneva paṭibaddhacitto hutvā jhānā
parihāyi. Amacco tassa paṭibaddhacittabhāvaṃ ñatvā bhante sace
kira yaññaṃ yajissatha rājā te imaṃ pādaparicārikaṃ katvā dassatīti.
So kilesavasena kampento imaṃ kira me dassatīti āha. Āma
yaññaṃ yajantassa te dassatīti. So sādhu imaṃ labhanto
yajissāmīti vatvā taṃ gahetvā saha jaṭāhi alaṅkatarathaṃ abhiruyha
bārāṇasiṃ agamāsi. Rājāpi āgacchati kirāti sutvā tassa
yaññāvāṭe kammaṃ patiṭṭhapesi. Atha naṃ āgataṃ disvā sve
yaññaṃ yajissatha ahaṃ indasamo bhavissāmi yaññapariyosāne
tava dhītaraṃ dassāmīti āha. Kassapo sādhūti sampaṭicchi. Atha
naṃ rājā punadivase ādāya candavatiyā saddhiṃyeva yaññāvāṭaṃ gato.
Tattha hatthiassausabhādisabbacatuppadā paṭipāṭiyā ṭhapitāva ahesuṃ.
Kassapo sabbe te hanitvā ghātetvāva yaññaṃ yajituṃ ārabhi.
Tattha naṃ sannipatito mahājano disvā idaṃ te lomasakassapa
ayuttaṃ appaṭirūpaṃ kiṃ nāmetaṃ karosīti vatvā paridevanto dve
gāthā abhāsi
        balaṃ cando balaṃ suriyo   balaṃ samaṇabrāhmaṇā
        balaṃ velā samuddassa    balātibalamitthiyo.
        Yathā uggatapaṃ santaṃ     isiṃ lomasakassapaṃ
        pitu atthā candavatī     vājapeyyaṃ ayājayīti.
     Tattha balaṃ cando balaṃ suriyoti mahandhakāravidhamane aññaṃ balaṃ
nāma natthi candimasuriyāvettha balavantoti attho. Samaṇabrāhmaṇāti
iṭṭhāniṭṭhavisayavegasahane khantibalañāṇabalena samannāgatā samitapāpa-
bāhitapāpā samaṇabrāhmaṇā. Balaṃ velā samuddassāti
mahāsamuddassa uttarituṃ adatvā udakaṃ āvaritvā vināsetuṃ samatthatāya
velā balaṃ nāma. Balātibalamitthiyoti itthiyo pana visadañāṇepi
avītarāge attano vasaṃ ānetvā vināsetuṃ samatthattā etehi
sabbehi balehi atibalā nāma. Sabbabalehi itthībalameva
mahantataranti attho. Yathāti yasmā. Pitu atthāti pitu
vuḍḍhiatthāya. Idaṃ vuttaṃ hoti yasmā idaṃ uggatapaṃ samānaṃ
sīlādīnaṃ guṇānaṃ esitattā isiṃ ayaṃ candavatī nissīlaṃ katvā pitu
atthāya vājapeyyaṃ yaññaṃ yājeti tasmā jānitabbametaṃ
balātibalamitthiyoti.
     Tasmiṃ samaye kassapo yaññaṃ yajanatthāya maṅgalahatthiṃ gīvāyaṃ
paharissāmīti khaggaratanaṃ ukkhipi. Hatthī taṃ disvā maraṇabhayatajjito
mahāravaṃ ravi. Tassa ravaṃ sutvā sesāpi hatthiassausabhādayo
maraṇabhayatajjitā bhayena viraviṃsu. Mahājanopi viravi. Kassapo taṃ
mahāravaṃ sutvā saṃvegappatto hutvā attano jaṭādīni olokesi.
Athassa jaṭā massu kacchalomāni uralomāni pākaṭāni aheluṃ.
So vippaṭisārī hutvā ananurūpaṃ vata me pāpakammaṃ katanti
saṃvegaṃ pakāsento aṭṭhamaṃ gāthamāha
        taṃ lobhapakataṃ kammaṃ      kaṭukaṃ kāmahetukaṃ
        tassa mūlaṃ gavesissaṃ     chejjaṃ rāgaṃ sabandhananti.
     Tassattho mahārāja yaṃ etaṃ mayā candavatiyā lobhaṃ uppādetvā
tena lobhena pakataṃ kāmahetukaṃ pāpaṃ kataṃ kaṭukaṃ tikhiṇavipākaṃ tassāhaṃ
ayonisomanasikārasaṅkhātaṃ mūlaṃ gavesissaṃ alaṃ me iminā khaggena
paññākhaggaṃ nīharitvā subhanimittabandhanena saddhiṃ sabandhanaṃ rāgaṃ
chindissāmīti.
     Atha naṃ rājā mā bhāyi samma idāni te candavatī-
kumārikañca sattaratanarāsiñca dassāmi yajāhi yaññanti āha.
Taṃ sutvā kassapo na me mahārāja iminā kilesena atthoti
vatvā osānagāthamāha
                dhiratthu kāme subahūpi loke
                tapova seyyo kāmaguṇehi rāja
                tapo karissāmi pahāya kāme
                taveva raṭṭhaṃ candavatī ca hotūti.
     Tattha subahūpīti atibahukepi. Tapo karissāmīti sīlasaññamameva
  karissāmīti.
     So evaṃ vatvā kasiṇaṃ samannāharitvā naṭṭhaṃ visesaṃ
Uppādetvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā
appamatto hohīti ovaditvā yaññāvāṭaṃ viddhaṃsetvā mahājanassa
abhayadānaṃ dāpetvā rañño yācantasseva uppatitvā attano
vasanaṭṭhānameva gantvā yāvajīvaṃ brahmavihāre bhāvetvā brahma-
lokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.
Tadā seyho mahāmacco sārīputto ahosi lomasakassapo pana
ahamevāti.
                  Lomasakassapajātakaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 39 page 380-387. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7678              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7678              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5273              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5315              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5315              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]