ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Haritacajātakaṃ
     sutametaṃ mahābrahmeti idaṃ satthā jetavane viharanto ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ ekaṃ alaṅkataṃ mātugāmaṃ disvā ukkaṇṭhitaṃ
dīghakesanakhalomaṃ vibbhamitukāmaṃ ācariyupajjhāyehi aruciyā ānitaṃ
satthā saccaṃ kira bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ

--------------------------------------------------------------------------------------------- page359.

Bhanteti kiṃkāraṇāti alaṅkataṃ mātugāmaṃ disvā kilesavasena bhanteti vutte bhikkhu kileso nāma guṇaviddhaṃsanato nirassādo niraye nibbattāpeti esa pana kileso kiṃkāraṇā taṃ na kilamessati na hi sineruṃ paharitvā paharaṇavāto purāṇapaṇṇassa lujjati imaṃ hi kilesaṃ nissāya bodhiñāṇassānupadaṃ caramānā pañcābhiññāaṭṭhasamāpattilābhino visuddhamahāpurisāpi satiṃ upaṭṭhapetuṃ asakkontā jhānaṃ antaradhāpesunti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame asītikoṭivibhave brāhmaṇakule nibbatti. Kāñcana- chavitāya tassa haritacakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ uggahitasippo kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena dhanavilokanaṃ katvā dhanameva paññāyati dhanassa uppādakā na paññāyanti mayāpi maraṇamukhe cuṇṇavicuṇṇena bhavitabbanti maraṇabhayabhīto mahādānaṃ datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase pañca abhiññā ca samāpattiyo ca nibbattetvā tattha ciraṃ vanamūlaphalāhāro yāpetvā loṇambilasevanatthaṃ pabbatā otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bārāṇasiyaṃ bhikkhāya caranto rājaṅgaṇaṃ sampāpuṇi. Rājā taṃ disvā pasannacitto pakkosāpetvā samussitasetachatte rājapallaṅke nisīdā- petvā nānaggarasabhojanaṃ bhojetvā anumodanāvasāne atirekataraṃ pasīditvā kahaṃ bhante gacchathāti pucchitvā vassāvāsaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page360.

Upadhāremi mahārājāti vutte sādhu bhanteti bhuttapātarāso taṃ ādāya uyyānaṃ gantvā tassa rattiṭṭhānadivāṭṭhānādīni kārāpetvā uyyānapālaṃ paricārikaṃ katvā datvā vanditvā nikkhami. Mahāsatto tato paṭṭhāya nibaddhaṃ rañño gehe bhuñjanto dvādasa vassāni vasi. Athekadivasaṃ rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto amhākaṃ puññakkhettaṃ mā pamajjīti mahāsattaṃ deviyā niyyādetvā agamāsi. Tato paṭṭhāya sā mahāsattaṃ sahatthā parivīsati. Athekadivasaṃ sā bhojanaṃ sampādetvā tasmiṃ cirāyamāne gandhodakena nahātvā saṇhamaṭṭhasāṭakaṃ nivāsetvā sīhapañjaraṃ vivarāpetvā sarīre vātaṃ paharāpentī khuddakamañcake nipajji. Mahāsattopi sunivattho supāruto bhikkhābhājanaṃ ādāya ākāsenāgantvā sīhapañjaraṃ sampāpuṇi. Deviyā tassa vākacīrasaddaṃ sutvā vegena uṭṭhahantiyā maṭṭhasāṭako bhassi. Mahāsattassa visabhāgārammaṇe cakkhuṃ paṭihaññi. Athassa anekavassakoṭisatasahassakālaṃ abbhantare nivuṭṭha- kileso karaṇḍake sayitaāsīviso viya uṭṭhahitvā jhānaṃ antaradhāpesi. So satiṃ upaṭṭhapetuṃ asakkonto gantvā deviṃ hatthe gaṇhi. Tāvadeva sāṇiṃ parikkhipiṃsu. So tāya saddhiṃ lokadhammaṃ sevitvā bhuñjitvā uyyānaṃ gantvā tato paṭṭhāya devasikaṃ tatheva akāsi. Tassa tāya saddhiṃ lokadhammapaṭisevanaṃ sakalanagare pākaṭaṃ jātaṃ. Amaccā haritacatāpaso evamakāsīti rañño paṇṇaṃ pahiṇiṃsu. Rājā maṃ bhinditukāmā evaṃ vadantīti asaddahitvā

--------------------------------------------------------------------------------------------- page361.

Paccantaṃ vūpasametvā bārāṇasiṃ paccāgantvā nagaraṃ padakkhiṇaṃ katvā deviyā santikaṃ gantvā saccaṃ kira mama ayyo haritacatāpaso tayā saddhiṃ lokadhammaṃ paṭisevīti pucchi. Saccaṃ devāti. So tassāpi asaddahitvā tameva pucchissāmīti uyyānaṃ gantvā vanditvā ekamantaṃ nisīditvā taṃ pucchanto paṭhamaṃ gāthamāha sutametaṃ mahābrahme kāme bhuñjati hārito kaccetaṃ vacanaṃ tucchaṃ kacci suddho irīyasīti. Tattha kaccetanti kacci etaṃ hārito kāme bhuñjatīti amhehi sutaṃ vacanaṃ tucchaṃ abhūtaṃ kacci tvaṃ suddho iriyasi viharasīti. So cintesi ayaṃ rājā nāhaṃ paribhuñjāmīti vuttepi mama saddahissateva imasmiṃ pana loke saccasadisī patiṭṭhā nāma natthi ujjhitasaccā hi bodhimūle nisīditvā bodhiṃ pāpuṇituṃ na sakkonti mayā saccameva kathetuṃ vaṭṭatīti. Bodhisattassa hi ekaccesu ṭhānesu pāṇātipātopi adinnādānaṃpi micchācāropi surāpānampi hotiyeva atthabhañjanakaṃ visaṃvādanaṃ purakkhitvā musāvādo nāma na hoti tasmā so saccameva kathento dutiyaṃ gāthamāha evametaṃ mahārāja yathā te vacanaṃ sutaṃ kumaggaṃ paṭipannosmi mohaneyyesu mucchitoti. Tattha mohaneyyesūti kāmaguṇesu. Kāmaguṇe hi lokā muyhanti tasmā mohaneyyāti vuccanti.

--------------------------------------------------------------------------------------------- page362.

Taṃ sutvā rājā tatiyaṃ gāthamāha adu paññā kimatthiyā nipuṇā sādhucintinī yāya uppatitaṃ rāgaṃ kiṃmano na vinodayeti. Tattha adūti nipāto. Idaṃ vuttaṃ hoti bhante gilānassa nāma bhesajjaṃ paṭisaraṇaṃ pipāsitassa pānīyaṃ paṭisaraṇaṃ tumhākaṃ panesā nipuṇā sādhūnaṃ atthānaṃ cintinī paññā kimatthiyā yāya uppatitaṃ rāgaṃ kiṃmano na vinodayeti kiṃcittaṃ vinodetuṃ nāsakkhīti. Athassa kilesabalaṃ dassento hārito catutthaṃ gāthamāha cattārome mahārāja loke atibalā bhusā rāgo doso mado moho yattha paññā na gādhatīti. Tattha yatthāti yesu pariyuṭṭhānaṃ pattesu mahoghe patito viya paññā gādhaṃ patiṭṭhaṃ na labhati. Taṃ sutvā rājā pañcamaṃ gāthamāha arahā sīlasampanno suddho carati hārito medhāvī paṇḍito ceva iti no sammato bhavanti. Tattha iti no sammatoti evaṃ amhākaṃ sammato sambhāvito bhāvaṃ. Taṃ sutvā tato hārito chaṭṭhaṃ gāthamāha medhāvinampi hiṃsanti isidhammaguṇe rataṃ vitakkā pāpakā rāja subhā rāgūpasañhitāti. Tattha subhāti subhanimittaggahaṇena pavattā.

--------------------------------------------------------------------------------------------- page363.

Atha naṃ kilesappahāne ussāhento rājā sattamaṃ gāthamāha uppannāyaṃ sarīrajo rāgo vaṇṇavidūsano tava taṃ pajaha bhaddante bahunāsi medhāvi sammatoti. Tattha vaṇṇavidūsano tavāti tava sarīravaṇṇassa ca guṇa- vaṇṇassa ca dūsano. Bahunāsīti bahūnaṃ āsi tvaṃ medhāvīti sammato. Taṃ sutvā tato mahāsatto satiṃ paṭilabhitvā kāmesu ādīnavaṃ sallakkhetvā aṭṭhamaṃ gāthamāha te andhakaraṇe kāme bahudukkhe mahāvise tesaṃ mūlaṃ gavesissaṃ chejjaṃ rāgaṃ sabandhananti. Tattha andhakaraṇeti paññācakkhuvināsanato andhabhāvakare. Bahudukkheti ettha appassādā kāmāti ādīni suttāni āharitvā tesaṃ bahudukkhatā dassetabbā. Mahāviseti sampayuttakilesavisassa ceva vipākavisassa ca mahantatāya mahāvise. Tesaṃ mūlanti te vuttappakāre kāme pahātuṃ tesaṃ mūlaṃ gavesissaṃ pariyesissāmi. Kiṃ pana tesaṃ mūlanti. Ayonisomanasikāro. Chejjaṃ rāgaṃ sabandhananti mahārāja idāni paññākhaggena paharitvā subhanimitta- bandhanena sabandhanaṃ rāgaṃ chindissāmīti. Idañca pana vatvā mahārāja okāsantāva me karohīti okāsaṃ kāretvā paṇṇalālaṃ pavisitvā kasiṇamaṇḍalaṃ oloketvā

--------------------------------------------------------------------------------------------- page364.

Puna naṭṭhaṃ jhānaṃ uppādetvā paṇṇasālato nikkhamitvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā mahārāja ahaṃ aṭṭhāne vuṭṭhakāraṇā mahājanamajjhe garahappatto appamatto hohi puna dāni ahaṃ anitthigandhavanasaṇḍameva gamissāmīti rañño rodantassa paridevantassa himavantameva gantvā aparihīnajjhāno brahmalokūpago ahosi. Satthā taṃ kāraṇaṃ ñatvā idaṃ vatvāna hārito isi saccaparakkamo kāmarāgaṃ virājetvā brahmalokūpago ahūti abhisambuddho hutvā imaṃ gāthaṃ vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. Tadā rājā ānando ahosi haritacatāpaso pana ahamevāti. Haritacajātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 358-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7226&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7226&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5217              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5264              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]