ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Haritacajātakaṃ
     sutametaṃ mahābrahmeti idaṃ satthā jetavane viharanto ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ ekaṃ alaṅkataṃ mātugāmaṃ disvā ukkaṇṭhitaṃ
dīghakesanakhalomaṃ vibbhamitukāmaṃ ācariyupajjhāyehi aruciyā ānitaṃ
satthā saccaṃ kira bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ
Bhanteti kiṃkāraṇāti alaṅkataṃ mātugāmaṃ disvā kilesavasena
bhanteti vutte bhikkhu kileso nāma guṇaviddhaṃsanato nirassādo
niraye nibbattāpeti esa pana kileso kiṃkāraṇā taṃ na
kilamessati na hi sineruṃ paharitvā paharaṇavāto purāṇapaṇṇassa
lujjati imaṃ hi kilesaṃ nissāya bodhiñāṇassānupadaṃ caramānā
pañcābhiññāaṭṭhasamāpattilābhino visuddhamahāpurisāpi satiṃ upaṭṭhapetuṃ
asakkontā jhānaṃ antaradhāpesunti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ nigame asītikoṭivibhave brāhmaṇakule nibbatti. Kāñcana-
chavitāya tassa haritacakumārotissa nāmaṃ kariṃsu. So vayappatto
takkasilāyaṃ uggahitasippo kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena
dhanavilokanaṃ katvā dhanameva paññāyati dhanassa uppādakā na
paññāyanti mayāpi maraṇamukhe cuṇṇavicuṇṇena bhavitabbanti maraṇabhayabhīto
mahādānaṃ datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame
divase pañca abhiññā ca samāpattiyo ca nibbattetvā tattha
ciraṃ vanamūlaphalāhāro yāpetvā loṇambilasevanatthaṃ pabbatā otaritvā
anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bārāṇasiyaṃ
bhikkhāya caranto rājaṅgaṇaṃ sampāpuṇi. Rājā taṃ disvā
pasannacitto pakkosāpetvā samussitasetachatte rājapallaṅke nisīdā-
petvā nānaggarasabhojanaṃ bhojetvā anumodanāvasāne atirekataraṃ
pasīditvā kahaṃ bhante gacchathāti pucchitvā vassāvāsaṭṭhānaṃ
Upadhāremi mahārājāti vutte sādhu bhanteti bhuttapātarāso taṃ
ādāya uyyānaṃ gantvā tassa rattiṭṭhānadivāṭṭhānādīni kārāpetvā
uyyānapālaṃ paricārikaṃ katvā datvā vanditvā nikkhami. Mahāsatto
tato paṭṭhāya nibaddhaṃ rañño gehe bhuñjanto dvādasa vassāni
vasi. Athekadivasaṃ rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto
amhākaṃ puññakkhettaṃ mā pamajjīti mahāsattaṃ deviyā niyyādetvā
agamāsi. Tato paṭṭhāya sā mahāsattaṃ sahatthā parivīsati.
Athekadivasaṃ sā bhojanaṃ sampādetvā tasmiṃ cirāyamāne gandhodakena
nahātvā saṇhamaṭṭhasāṭakaṃ nivāsetvā sīhapañjaraṃ vivarāpetvā
sarīre vātaṃ paharāpentī khuddakamañcake nipajji. Mahāsattopi
sunivattho supāruto bhikkhābhājanaṃ ādāya ākāsenāgantvā sīhapañjaraṃ
sampāpuṇi. Deviyā tassa vākacīrasaddaṃ sutvā vegena uṭṭhahantiyā
maṭṭhasāṭako bhassi. Mahāsattassa visabhāgārammaṇe cakkhuṃ paṭihaññi.
Athassa anekavassakoṭisatasahassakālaṃ abbhantare nivuṭṭha-
kileso karaṇḍake sayitaāsīviso viya uṭṭhahitvā jhānaṃ antaradhāpesi.
So satiṃ upaṭṭhapetuṃ asakkonto gantvā deviṃ hatthe
gaṇhi. Tāvadeva sāṇiṃ parikkhipiṃsu. So tāya saddhiṃ lokadhammaṃ
sevitvā bhuñjitvā uyyānaṃ gantvā tato paṭṭhāya devasikaṃ tatheva
akāsi. Tassa tāya saddhiṃ lokadhammapaṭisevanaṃ sakalanagare pākaṭaṃ
jātaṃ. Amaccā haritacatāpaso evamakāsīti rañño paṇṇaṃ
pahiṇiṃsu. Rājā maṃ bhinditukāmā evaṃ vadantīti asaddahitvā
Paccantaṃ vūpasametvā bārāṇasiṃ paccāgantvā nagaraṃ padakkhiṇaṃ
katvā deviyā santikaṃ gantvā saccaṃ kira mama ayyo
haritacatāpaso tayā saddhiṃ lokadhammaṃ paṭisevīti pucchi. Saccaṃ devāti.
So tassāpi asaddahitvā tameva pucchissāmīti uyyānaṃ gantvā
vanditvā ekamantaṃ nisīditvā taṃ pucchanto paṭhamaṃ gāthamāha
        sutametaṃ mahābrahme   kāme bhuñjati hārito
        kaccetaṃ vacanaṃ tucchaṃ    kacci suddho irīyasīti.
     Tattha kaccetanti kacci etaṃ hārito kāme bhuñjatīti amhehi
sutaṃ vacanaṃ tucchaṃ abhūtaṃ kacci tvaṃ suddho iriyasi viharasīti.
     So cintesi ayaṃ rājā nāhaṃ paribhuñjāmīti vuttepi mama
saddahissateva imasmiṃ pana loke saccasadisī patiṭṭhā nāma natthi
ujjhitasaccā hi bodhimūle nisīditvā bodhiṃ pāpuṇituṃ na sakkonti
mayā saccameva kathetuṃ vaṭṭatīti. Bodhisattassa hi ekaccesu
ṭhānesu pāṇātipātopi adinnādānaṃpi micchācāropi surāpānampi
hotiyeva atthabhañjanakaṃ visaṃvādanaṃ purakkhitvā musāvādo nāma na
hoti tasmā so saccameva kathento dutiyaṃ gāthamāha
        evametaṃ mahārāja    yathā te vacanaṃ sutaṃ
        kumaggaṃ paṭipannosmi    mohaneyyesu mucchitoti.
     Tattha mohaneyyesūti kāmaguṇesu. Kāmaguṇe hi lokā
muyhanti tasmā mohaneyyāti vuccanti.
     Taṃ sutvā rājā tatiyaṃ gāthamāha
        adu paññā kimatthiyā   nipuṇā sādhucintinī
        yāya uppatitaṃ rāgaṃ    kiṃmano na vinodayeti.
     Tattha adūti nipāto. Idaṃ vuttaṃ hoti bhante gilānassa
nāma bhesajjaṃ paṭisaraṇaṃ pipāsitassa pānīyaṃ paṭisaraṇaṃ tumhākaṃ
panesā nipuṇā sādhūnaṃ atthānaṃ cintinī paññā kimatthiyā yāya
uppatitaṃ rāgaṃ kiṃmano na vinodayeti kiṃcittaṃ vinodetuṃ nāsakkhīti.
     Athassa kilesabalaṃ dassento hārito catutthaṃ gāthamāha
        cattārome mahārāja     loke atibalā bhusā
        rāgo doso mado moho  yattha paññā na gādhatīti.
     Tattha yatthāti yesu pariyuṭṭhānaṃ pattesu mahoghe patito viya
paññā gādhaṃ patiṭṭhaṃ na labhati.
     Taṃ sutvā rājā pañcamaṃ gāthamāha
        arahā sīlasampanno       suddho carati hārito
        medhāvī paṇḍito ceva     iti no sammato bhavanti.
     Tattha iti no sammatoti evaṃ amhākaṃ sammato sambhāvito
bhāvaṃ.
     Taṃ sutvā tato hārito chaṭṭhaṃ gāthamāha
        medhāvinampi hiṃsanti       isidhammaguṇe rataṃ
        vitakkā pāpakā rāja     subhā rāgūpasañhitāti.
     Tattha subhāti subhanimittaggahaṇena pavattā.
Atha naṃ kilesappahāne ussāhento rājā sattamaṃ gāthamāha
                uppannāyaṃ sarīrajo
                rāgo vaṇṇavidūsano tava
                taṃ pajaha bhaddante
                bahunāsi medhāvi sammatoti.
     Tattha vaṇṇavidūsano tavāti tava sarīravaṇṇassa ca guṇa-
vaṇṇassa ca dūsano. Bahunāsīti bahūnaṃ āsi tvaṃ medhāvīti sammato.
     Taṃ sutvā tato mahāsatto satiṃ paṭilabhitvā kāmesu ādīnavaṃ
sallakkhetvā aṭṭhamaṃ gāthamāha
     te andhakaraṇe kāme    bahudukkhe mahāvise
     tesaṃ mūlaṃ gavesissaṃ      chejjaṃ rāgaṃ sabandhananti.
     Tattha andhakaraṇeti paññācakkhuvināsanato andhabhāvakare.
Bahudukkheti ettha appassādā kāmāti ādīni suttāni āharitvā
tesaṃ bahudukkhatā dassetabbā. Mahāviseti sampayuttakilesavisassa
ceva vipākavisassa ca mahantatāya mahāvise. Tesaṃ mūlanti te
vuttappakāre kāme pahātuṃ tesaṃ mūlaṃ gavesissaṃ pariyesissāmi.
Kiṃ pana tesaṃ mūlanti. Ayonisomanasikāro. Chejjaṃ rāgaṃ
sabandhananti mahārāja idāni paññākhaggena paharitvā subhanimitta-
bandhanena sabandhanaṃ rāgaṃ chindissāmīti.
     Idañca pana vatvā mahārāja okāsantāva me karohīti
okāsaṃ kāretvā paṇṇalālaṃ pavisitvā kasiṇamaṇḍalaṃ oloketvā
Puna naṭṭhaṃ jhānaṃ uppādetvā paṇṇasālato nikkhamitvā ākāse
pallaṅkena nisīditvā rañño dhammaṃ desetvā mahārāja ahaṃ
aṭṭhāne vuṭṭhakāraṇā mahājanamajjhe garahappatto appamatto
hohi puna dāni ahaṃ anitthigandhavanasaṇḍameva gamissāmīti rañño
rodantassa paridevantassa himavantameva gantvā aparihīnajjhāno
brahmalokūpago ahosi.
     Satthā taṃ kāraṇaṃ ñatvā
        idaṃ vatvāna hārito   isi saccaparakkamo
        kāmarāgaṃ virājetvā  brahmalokūpago ahūti
abhisambuddho hutvā imaṃ gāthaṃ vatvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.
Tadā rājā ānando ahosi haritacatāpaso pana ahamevāti.
                    Haritacajātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 358-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7226              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7226              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5217              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5264              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]