ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Cullasuvakarājajātakaṃ
     santi rukkhāti idaṃ satthā sāvatthiyaṃ viharanto verañjakaṇḍaṃ
ārabbha kathesi.
     Satthari verañjāyaṃ vassaṃ vasitvā anupubbena sāvatthiṃ anuppatte
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso tathāgato khattiyasukhumālo
buddhasukhumālo mahantena iddhānubhāvena samannāgatopi verañjena
Brāhmaṇena nimantito temāsaṃ vasanto mārāvaṭṭanavasena tassa
santikā ekadivasampi bhikkhaṃ alabhitvā loluppacāraṃ pahāya temāsaṃ
patthapūlakapatthodanena yāpento aññattha na agamāsi aho vata
tathāgatānaṃ appīcchasantuṭṭhibhāvoti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte  anacchariyaṃ bhikkhave tathāgatassa idāni loluppacārappahānaṃ
so pubbepi tiracchānayoniyaṃ nibbatto loluppacāraṃ pahāsīti vatvā
atītaṃ āhari. Sabbaṃpi vatthuṃ heṭṭhā kathitaniyāmeneva vitthāretabbaṃ
       santi rukkhā haritapattā    dumā nekaphalā bahū
       kasmā nu sukkhe koḷāpe  suvassa nirato mano.
       Phalassa upabhuñjimhā       nekavassagaṇe bahū
       aphalampi viditvāna        sā ca mitti yathā pure.
       Sukkhañca rukkhakoḷāpaṃ      opattamaphalaṃ dumaṃ
       ohāya sakuṇā yanti      kiṃ dosaṃ passase dija.
       Ye phalatthā sambhajanti     aphaloti jahanti naṃ
       attatthapaññā dummedhā    te honti pakkhapātino.
       Sādhu sakkhi kataṃ hoti      mitti saṃsati santhavo
       sacetaṃ dhammaṃ rocesi      pāsaṃsosi vijānataṃ.
       So te suva varaṃ dammi     pattayāna vihaṅgama
       varaṃ varassu vaṅkaṅga       yaṃkiñci manasicchasi.
       Api nāma naṃ puna passe    sapattaṃ saphalaṃ dumaṃ
       daliddova nidhiṃ laddhā      nandeyyāhaṃ punappunaṃ.
       Tato amatamādāya        abhisiñci mahīruhaṃ
       tassa sākhā virūhiṃsu       sītacchāyā manoramā.
       Evaṃ sakka sukhī hohi      saha sabbehi ñātibhi
       yathāhamajja sukhito        disvāna saphalaṃ dumaṃ.
       Suvassa ca varaṃ datvā      katvāna saphalaṃ dumaṃ
       pakkāmi saha bhariyāya      devānaṃ nandanaṃ vananti.
     Atthopi purimavaseneva veditabbo. Anuttānapadamattameva pana
vaṇṇayissāma haritapattāti nīlapattasañchannā. Koḷāpeti vāte
paharante ākoṭitasaddaṃ viya muñcamāne nissāre. Suvassāti
āyasmato suvarājassa kasmā evarūpe rukkhe mano nirato.
Phalassāti phalaṃ assa rukkhassa. Nekavassagaṇeti anekavassagaṇe.
Bahūti samānepi anekasate na dve na tayo atha kho bahūni.
Viditvānāti haṃsarājā idāni amhākaṃ imaṃ rukkhaṃ aphalaṃ viditvāpi
yathā pure etena saddhiṃ metti yāva metti taṃ hi mayaṃ na
bhindāma mettiṃ bhindantā hi anariyā asappurisā nāma hontīti
pakāsento evamāha. Opattanti avapattaṃ nippattaṃ patitapattaṃ.
Kiṃ dosaṃ passaseti aññe sakuṇā etaṃ ohāya aññattha gacchanti
tvaṃ evaṃgamane kiṃ nāma dosaṃ passasīti. Ye phalatthāti ye
pakkhino phalatthāya phalakāraṇā sambhajanti upagacchanti. Aphaloti
Ñatvā etaṃ jahanti. Attatthapaññāti attano atthāya paññā
paraṃ anoloketvā attaniyeva ṭhitā etesaṃ paññāti attatthapaññā.
Pakkhapātinoti te attanoyeva vuḍḍhiṃ paccāsiṃsamānā mittipakkhaṃ
pātenti nāsentīti pakkhapātino nāma honti. Attano
pakkheyeva vā patantītipi pakkhapātino. Api nāma nanti haṃsarāja
sace mama manoratho nipphajjeyya tayā dinno varo sampajjeyya
api nāma ahaṃ imaṃ rukkhaṃ sapattaṃ saphalaṃ puna passeyyaṃ tato daliddova
nidhiṃ labhitvā punappunaṃ etaṃ abhinandeyyaṃ taṃ disvāva pamodeyyanti.
Amatamādāyāti attano ānubhāvena ṭhito gaṅgodakaṃ gahetvā
abhisiñcayīti attho. Imasmiṃ jātake imāya saddhiṃ dve abhisambuddha-
gāthā honti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko anuruddho ahosi suvarājā pana ahamevāti.
                 Cullasuvakarājajātakaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 39 page 355-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7165              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7165              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5239              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5239              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]