ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page339.

Navakanipātajātakaṭṭhakathā --------- gijjhajātakaṃ parisaṅkupatho nāmāti idaṃ satthā jetavane viharanto ekaṃ dubbacaṃ bhikkhuṃ ārabbha kathesi. So kira eko kulaputto niyyānikasāsane pabbajitvāpi atthakāmehi ācariyupajjhāyehi ceva sabrahmacārīhi ca evante abhikkamitabbaṃ evaṃ paṭikkamitabbaṃ evaṃ āloketabbaṃ evaṃ viloketabbaṃ evaṃ sammiñjitabbaṃ evaṃ pasāretabbaṃ evaṃ nivāsetabbaṃ evaṃ pārupitabbaṃ evaṃ patto gahetabbo yāpanamattaṃ bhattaṃ gahetvā paccavekkhitvāva paribhuñjitabbaṃ indriyesu guttadvārena bhojane mattaññunā jāgariyamanuyuttena bhavitabbaṃ idaṃ āgantukavattaṃ nāma jānitabbaṃ idaṃ gamikavattaṃ nāma imāni cuddasa khandhakavattāni asīti mahāvattāni tattha te sammā vattitabbaṃ ime terasa dhutaṅgaguṇā nāma ete samādāya vattitabbanti ovadiyamāno dubbaco ahosi akkhamo appadakkhiṇaggāhī anusāsaniṃ ahaṃ tumhe na vadāmi tumhe maṃ kasmā vadetha ahameva attano atthaṃ vā anatthaṃ vā karissāmīti attānaṃ avacanīyaṃ akāsi. Athassa dubbacabhāvaṃ

--------------------------------------------------------------------------------------------- page340.

Ñatvā bhikkhū dhammasabhāyaṃ aguṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ dubbacosīti pucchitvā saccanti vutte kasmā bhikkhu evarūpe niyyānikasāsane pabbajitvā atthakāmānaṃ vacanaṃ na karosi pubbepi tvaṃ vacanaṃ akatvā verabbhavātamukhe cuṇṇavicuṇṇo jātoti vatvā atītaṃ āhari atīte gijjhakūṭe pabbate bodhisatto gijjhayoniyaṃ nibbatti. Putto panassa supatto nāma gijjharājā anekasahassagijjhaparivāro thāmasampanno ahosi. So mātāpitaro posesi. Thāma sampannattā pana atidūraṃpi uppati. Atha naṃ pitā tāta ettakaṃ nāma ṭhānaṃ atikkamitvā na gantabbanti ovadati. So sādhūti sampaṭicchitvāpi ekadivasaṃ navavuṭṭhe deve gijjhehi saddhiṃ uppatitvā sese ohāya atibhūmiṃ gantvā verabbhavātamukhaṃ patvā cuṇṇavicuṇṇabhāvaṃ pāpuṇi. Satthā tamatthaṃ pakāsento abhisambuddho hutvā imā gāthā abhāsi parisaṅkupatho nāma gijjhapatho sanantano tatrāsi mātāpitaro gijjho posesi jiṇṇake. Tesaṃ ajagaraṃ medaṃ accāhāsi bahuttato pitā puttaṃ avacāsi jānaṃ uccaṃ papātinaṃ supattaṃ pakkhasampannaṃ tejasiṃ dūragāminaṃ.

--------------------------------------------------------------------------------------------- page341.

Pariplavattaṃ paṭhaviṃ yadā tāta vijānahi sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ tato tāta nivattassu māssu eto paraṃ gami. Uddhaṃ pattosi vegena balī pakkhī dijuttamo olokayanto vaṅkaṅgo pabbatāni vanāni ca. Addasa paṭhaviṃ gijjho yathassāsi pitussutaṃ sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ. Tañca so samatikkamma parameva pavattatha tañca vātasikhā tikkhā accāhāsi baliṃ dijaṃ. Nāsakkhātigato poso punareva nivattituṃ dijo byasanamāpādi verabbhānaṃ vasaṃ gato. Tassa puttā ca dārā ca ye caññe anujīvino sabbe byasanamāpāduṃ anovādakare dije. Evampi idha vuḍḍhānaṃ yo vākyaṃ nāvabujjhati atisīmacaro ditto gijjho vātītasāsano sabbe byasanaṃ papponti akatvā vuḍḍhasāsananti. Tattha parisaṅkupathoti saṅkupatho. Manussā hiraññasuvaṇṇatthāya gacchantā tasmiṃ padese khāṇuke koṭetvā tesu rajjuyo bandhitvā gacchanti tena so gijjhapabbate jaṅghamaggo saṅkupathoti vuccati. Gijjhapathoti gijjhapabbatamatthake mahāmaggo. Sanantanoti porāṇo. Tatrāsīti tasmiṃ gijjhapabbatamatthake saṅkupathe eko gijjho ahosi

--------------------------------------------------------------------------------------------- page342.

So jiṇṇake mātāpitaro posesi. Ajagaraṃ medanti ajagaramedaṃ. Accāhāsīti ativiya āhari. Bahuttatoti bahuttaso. Jānaṃ uccaṃ papātinanti putto te atiuccaṃ ṭhānaṃ laṅghatīti sutvā uccaṃ papāti ayanti jānanto. Tejasinti purisatejasampannaṃ. Dūragāminanti teneva tejena dūragāmiṃ. Pariplavattanti uppalinipattaṃ viya udake uppalavamānaṃ. Vijānahīti vijānāsi. Cakkaṃva parimaṇḍalanti tasmiṃ te padese ṭhitassa samuddena paricchinno jambudīpo cakkaṃva paññāyati tato ṭhānā nivattāhīti ovadanto evamāha. Uddhaṃ pattosīti pitu ovādaṃ akatvā ekadivasaṃ gijjhehi saddhiṃ uppatito te ohāya pitarā kathitaṭhānaṃ agamāsi. Olokayantoti taṃ ṭhānaṃ patvā heṭṭhā olokento. Vaṅkaṅgoti vaṅkagīvo. Yathassāsi pitussutanti yathāssa pitu santikā sutaṃ āsi tatheva addasa. Yathāssāsītipi pāṭho. Parameva pavattathāti pitarā akkhātaṭhānato paraṃ ativattantova. Tañca vātasikhā tikkhāti naṃ anovādakaṃ balimpi samānaṃ dijaṃ tikhiṇaverabbhavātasikhā accāhāsi atihari cuṇṇavicuṇṇaṃ akāsi. Nāsakkhātigatoti nāsakkhi atigato. Posoti satto. Anovādakareti tasmiṃ dije paṇḍitānaṃ ovādaṃ akaronte sabbepi te mahādukkhaṃ pāpuṇiṃsu. Akatvā vuḍḍhasāsananti vuḍḍhānaṃ hitakāmānaṃ vacanaṃ akatvā evameva byasanaṃ mahādukkhaṃ pāpuṇāti. Tasmā tvaṃ bhikkhu mā gijjhasadiso bhava atthakāmānaṃ vacanaṃ

--------------------------------------------------------------------------------------------- page343.

Karohīti. So satthārā evaṃ ovadito tato paṭṭhāya subbaco ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dubbacagijjho etarahi dubbacabhikkhu ahosi gijjhapitā pana ahamevāti. Gijjhajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 339-343. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6830&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6830&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5101              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5144              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]