ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Āsaṅkajātakaṃ
     āsāvatī nāma latāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthuṃ indriyajātake āvībhavissati.
     Idha pana satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ ukkaṇṭhitoti vatvā
saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti purāṇadutiyikāya
bhanteti vutte bhikkhu esā itthī tuyhaṃ anatthakārikā pubbepi
tvaṃ etaṃ nissāya caturaṅginiṃ senaṃ jahitvā himavantappadese
mahantaṃ dukkhaṃ anubhavanto tīṇi saṃvaccharāni vasīti vatvā atītaṃ āha
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
uggahitasippo isipabbajjaṃ pabbajitvā vanamūlaphalāhāro abhiññā
ca samāpattiyo ca nibbattetvā himavantappadese vasi. Tasmiṃ
kāle eko puññasampanno satto tāvatiṃsabhavanato cavitvā tasmiṃ
ṭhāne padumasare ekasmiṃ padumagabbhe dārikā hutvā nibbatti
sesapadumesu purāṇabhāvaṃ patvā patantesupi taṃ mahākucchikaṃ hutvā

--------------------------------------------------------------------------------------------- page29.

Tiṭṭhateva. Tāpaso nahāyituṃ padumasaraṃ āgato taṃ disvā aññesu padumapupphesu patantesupi idaṃ mahākucchikaṃ hutvā tiṭṭhati kiṃ nu kho kāraṇanti cintetvā udakasāṭakaṃ nivāsetvā otaranto gantvā taṃ padumaṃ vivaritvā taṃ dārikaṃ disvā dhītusaññaṃ uppādetvā paṇṇasālaṃ ānetvā paṭijaggi. Sā aparabhāge soḷasavassikā hutvā abhirūpā ahosi uttamarūpadharā atikkantā mānusakavaṇṇaṃ appattā devavaṇṇaṃ. Tadā sakko bodhisattassa upaṭṭhānaṃ āgacchati. So taṃ disvā kuto esāti pucchitvā laddhaniyāmaṃ sutvā imissā kiṃ laddhuṃ vaṭṭatīti pucchi. Nivāsanatthāya phalikapāsādaṃ māpetvā dibbasayanadibbavatthālaṅkārabhojanavidhānaṃ mārisāti. Taṃ sutvā so sādhu bhanteti tassā nivāsanatthāya phalikapāsādaṃ māpetvā dibbasayanadibbavatthālaṅkāradibbaannapānāni māpesi. So pāsādo tassā abhirūhanakāle otaritvā bhūmiyaṃ patiṭṭhati tassā ārohaṇakāle laṅghitvā ākāse tiṭṭhati. Sā bodhisattassa vattapaṭipattiṃ kurumānā pāsāde vasi. Tameko vanacarako disvā ayaṃ bhante vo kiṃ hotīti pucchitvā dhītā meti sutvā bārāṇasiṃ gantvā deva mayā himavantappadese evarūpā nāma ekassa tāpasassa dhītā diṭṭhāti rañño ārocesi. Taṃ sutvā so savanasaṃsaggeneva bajjhitvā vanacarakaṃ magguddesakaṃ katvā caturaṅginiyā senāya taṃ ṭhānaṃ gantvā khandhāvāraṃ nivāsāpetvā vanacarakaṃ ādāya amaccagaṇaparivuto assamapadaṃ pavisitvā

--------------------------------------------------------------------------------------------- page30.

Mahāsattaṃ vanditvā ekamantaṃ nisinno bhante itthiyo nāma brahmacariyassa malaṃ tumhākaṃ dhītaraṃ ahaṃ paṭijaggissāmīti āha. Bodhisatto pana kiṃ nu kho etasmiṃ padumeti āsaṅkaṃ katvā udakaṃ otaritvā ānītabhāvena tassā kumārikāya āsaṅkākumārīti nāmaṃ akāsi. So taṃ rājānaṃ imaṃ gahetvā gacchāti ujukaṃ avatvā mahārāja imāya kumārikāya nāmaṃ jānanto gaṇhitvā gacchāti. Taṃ sutvā rājā āha tumhehi kathite jānissāmi bhanteti. Ahaṃ te na kathemi tvaṃ attano paññābalena nāmaṃ jānantova gahetvā yāhīti. So sādhūti sampaṭicchitvā tato paṭṭhāya amaccehi saddhiṃ kiṃnāmā nu kho esāti nāmaṃ upadhāreti. So yāni tāni dujjānāni nāmāni tāni kittetvā asukā nāma bhavissati asukā nāma bhavissatīti bodhisattena saddhiṃ kathesi. Taṃ sutvā bodhisatto na evaṃnāmāti paṭikkhipati. Atha rañño nāmaṃ upadhārentasseva saṃvaccharo atīto. Tadā hatthiassamanusse sīhādayo bāḷā gaṇhanti dīghajātikaparipantho hoti makkhikaparipantho hoti sītena kilametvā bahū manussā maranti. Atha rājā kujjhitvā kiṃ me etāyāti bodhisattassa kathetvā pāyāsi. Āsaṅkā kumārikā etaṃ divasaṃ phalikavātapānaṃ vivaritvā attānaṃ dassentī aṭṭhāsi. Rājā taṃ disvā mayaṃ tava nāmaṃ jānituṃ na sakkoma tvaṃ himavanteyeva vasi mayaṃ gamissāmāti āha. Kahaṃ mahārāja gacchanto mādisaṃ itthiṃ

--------------------------------------------------------------------------------------------- page31.

Labhissasi mama vacanaṃ suṇāhi tāvatiṃsadevaloke cittalatāvane āsāvatī nāma latā atthi tassa phalassa abbhantare dibbapānaṃ nibbatti taṃ ekavāraṃ pivitvā cattāro māse mattā hutvā dibbasayane sayanti sā pana vassasahassena phalati surāsoṇḍā devaputtā ito phalaṃ labhissāmāti dibbapāne pipāsaṃ adhivāsetvā vassasahassaṃ nivaddhaṃ gantvā taṃ lataṃ arogā nu khoti olokenti tvaṃ pana ekasaṃvacchareneva ukkaṇṭhito āsāphalavatī nāma sukhā mā ukkaṇṭhīti vatvā tisso gāthā abhāsi āsāvatī nāma latā jātā cittalatāvane tassā vassasahassena ekaṃ nibbattate phalaṃ taṃ devā payirupāsanti tāva dūraphale sati. Āsiṃseva tuvaṃ rāja āsā phalavatī sukhā āsiṃsatheva so pakkhī āsiṃsatheva so dijo. Tassevāsā samijjhattha tāva dūragatā sati āsiṃseva tuvaṃ rāja āsā phalavatī sukhāti. Tattha āsāvatīti evaṃnāmakā sā hi yasmā tassā phale āsā uppajjati tasmā etaṃ nāmaṃ labhi. Cittalatāvaneti evaṃnāmake uyyāne tasmiṃ kira uyyāne rukkhalatādīnaṃ pabhā tattha paviṭṭhapaviṭṭhānaṃ devānaṃ sarīravaṇṇaṃ citraṃ karoti tenassa cittalatāvananti nāmaṃ jātaṃ. Payirupāsantīti punappunaṃ upenti. Āsiṃsevāti āsiṃsāhiyeva patthehiyeva mā āsacchedakammaṃ karohīti.

--------------------------------------------------------------------------------------------- page32.

Rājā tassā kathāya bajjhitvā puna amacce sannipātetvā dasanāmakaṃ kāretvā nāmaṃ gavesanto aparampi saṃvaccharaṃ vasi. Tassā dasanāmakepi nāmaṃ nāhosi asukaṃ nāmāti vutte bodhisatto paṭikkhipateva. Puna rājā kiṃ me imāyāti turaṅgaṃ āruyha pāyāsi. Sāpi puna vātapāne ṭhatvā attānaṃ dassesi. Taṃ disvā rājā tiṭṭha tvaṃ mayaṃ gamissāmāti āha. Kasmā yāsi mahārājāti. Tava nāmaṃ jānituṃ na sakkomīti. Mahārāja kasmā nāmaṃ na jānissati āsā nāma asamijjhanakā natthi mama vacanaṃ suṇāhi eko kira bako pabbatamuddhani ṭhito attanā patthitaṃ labhi tvaṃ kasmā na labhissasi adhivāsehi mahārājāti. Eko kira bako ekasmiṃ padumasare gocaraṃ gahetvā uppatitvā pabbatamatthake nilīyi. So taṃdivasaṃ tattheva vasitvā punadivase cintesi ahaṃ imasmiṃ pabbatamatthake sukhaṃ nisinno sace ito anuccāvetvā ettheva nisinno gocaraṃ gahetvā pānīyaṃ pivitvā imaṃ divasaṃ vaseyyaṃ bhadrakaṃ vata assāti. Atha taṃdivasameva sakko devarājā asuranimmathanaṃ katvā tāvatiṃsabhavane devissariyaṃ laddho cintesi mama tāva manoratho matthakaṃ patto atthi nu kho añño koci aparipuṇṇamanorathoti so upadhārento taṃ bakaṃ disvā imassa manorathaṃ matthakaṃ pāpessāmīti bakassa nisinnaṭṭhānato avidūre ekā nadī atthi taṃ nadiṃ oghapuṇṇaṃ katvā pabbatamatthakena pesesi. Bako tasseva nisinno macche khāditvā pānīyaṃ pitvā taṃ divasaṃ

--------------------------------------------------------------------------------------------- page33.

Tattheva vasi atha udakaṃpi bhassitvā gataṃ evaṃ mahārāja bakopi tāva attano āsā phalaṃ labhi tvaṃ kasmā na labhissasīti vatvā āsiṃsathevāti ādimāha. Tattha āsiṃsathevāti āsiṃsiyeva patthesiyeva. Pakkhīti pakkhehi yuttattā pakkhī. Dvikkhattuṃ jātatāya dijo. Tāva dūragatā satīti pabbatamatthakato macchānañca udakassa ca dūrabhāvaṃ passaṃ evaṃ dūragatā samānā sakkassa ānubhāvena bakassa āsā pūratiyevāti. Atha rājā tassā kathaṃ sutvā rūpe bajjhitvā kathāya allīno gantuṃ asakkonto amacce sannipātetvā satanāmaṃ kāresi. Satanāmavasena nāmaṃ gavesantassāpissa aññaṃ saṃvaccharaṃ atītaṃ. So tiṇṇaṃ saṃvaccharānaṃ accayena bodhisattaṃ upasaṅkamitvā satanāmavasena asukaṃ nāma asukaṃ nāma bhavissati bhanteti pucchi. Na jānāsi mahārājāti. So gamissāmadāni mayanti bodhisattaṃ vanditvā pāyāsi. Āsaṅkā kumārikā puna phalikavātapānaṃ nissāya ṭhitāva. Rājā taṃ disvā tvaṃ accha mayaṃ gamissāmāti āha. Kasmā mahārājāti. Tvaṃ maṃ vacaneneva santappesi na ca kāmaratiyā tava madhuravacanena bajjhitvā vasantassa mama tīṇi saṃvaccharāni atikkantāni idāni gamissāmīti vatvā imā gāthā āha sampesi kho maṃ vācāya na ca sampesi kammunā mālā soreyyakasseva vaṇṇavantā agandhikā.

--------------------------------------------------------------------------------------------- page34.

Aphalaṃ madhuraṃ vācaṃ yo mittesu pakubbati adadaṃ avissajaṃ bhogaṃ sandhi tenassa jīrati. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. Balañca vata me jiṇṇaṃ pātheyyañca na vijjati saṅke mānuparodhāya handa dāni vajāmahanti. Tattha sampesīti santappesi pīnesi. Malā soreyyakassevāti karaṇḍakakuraṇḍakassa desanāsīsamevetaṃ. Yaṃkiñci pana suvaṇṇakuraṇḍakajayakusumanādikaṃ aññampi pupphaṃ vaṇṇasampannaṃ agandhakaṃ sabbantaṃ sandhāyevamāha. Vaṇṇavantā agandhikāti yathā soreyyakādīnaṃ mālā vaṇṇavantatāya dassanena tappeti agandhitāya gandhena na tappeti evaṃ tvaṃ maṃ dassanena piyavacanena ca santappesi na kammunāti dīpeti. Adadanti bhadde yo imaṃ nāma bhogaṃ te dassāmīti madhuravacanena vatvā taṃ bhogaṃ adadanto avissajjento kevalaṃ madhuravacanameva karoti tena saddhiṃ assa mittassa sandhi jīrati mittasanthavena na ghaṭīyati. Pātheyyañcāti bhadde mayhaṃ tava madhuravacanena bajjhitvā tīṇi saṃvaccharāni vasantasseva hatthiassarathapattisaṅkhātaṃ balañca khīṇaṃ manussānaṃ bhattavetanasaṅkhātaṃ pātheyyañca natthi. Saṅke mānuparodhāyāti svāhaṃ idheva attano jīvitavināsaṃ āsaṅkāmi handa idānāhaṃ gacchāmīti. Āsaṅkā kumārikā rañño vacanaṃ sutvā mahārāja tvaṃ

--------------------------------------------------------------------------------------------- page35.

Mayhaṃ nāmaṃ jānāsi tayā vuttameva mama nāmaṃ imaṃ me pitu kathetvā maṃ gaṇhitvā yāhīti raññā saddhiṃ sallapantī āha etadeva hi me nāmaṃ yaṃ nāmasmiṃ rathesabha āgamehi mahārāja pitaraṃ āmantayāmahanti. Tassattho yaṃ maṃ āha etaṃ āsaṅkātveva mama nāmanti. Taṃ sutvā rājā bodhisattassa santikaṃ gantvā vanditvā bhante tumhākaṃ dhītā āsaṅkā nāmāti āha. Taṃ sutvā mahāsatto nāmaṃñātakālato paṭṭhāya taṃ gahetvā gaccha mahārājāti āha. Taṃ sutvā so mahāsattaṃ vanditvā phalikavimānadvāraṃ āgantvā ajja bhadde pitarāpi tvaṃ mayhaṃ dinnā ehi dāni gamissāmāti. Taṃ sutvā sā āgamehi mahārāja pitaraṃ āmantayāmahanti vatvā pāsādā otaritvā mahāsattaṃ vanditvā roditvā khamāpetvā rañño santikaṃ āgatā. Rājā taṃ gahetvā bārāṇasiṃ gantvā puttadhītāhi vaḍḍhanto piyasaṃvāsaṃ vasi. Bodhisatto aparihīnajjhāno brahmaloke uppajji. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā āsaṅkā kumārikā purāṇadutiyikā ahosi rājā ukkaṇṭhitabhikkhu ahosi tāpaso pana ahamevāti. Āsaṅkajātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 28-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=555&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=555&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=855              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3878              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]