ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Āsaṅkajātakaṃ
     āsāvatī nāma latāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthuṃ indriyajātake āvībhavissati.
     Idha pana satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ ukkaṇṭhitoti vatvā
saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti purāṇadutiyikāya
bhanteti vutte bhikkhu esā itthī tuyhaṃ anatthakārikā pubbepi
tvaṃ etaṃ nissāya caturaṅginiṃ senaṃ jahitvā himavantappadese
mahantaṃ dukkhaṃ anubhavanto tīṇi saṃvaccharāni vasīti vatvā atītaṃ āha
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
uggahitasippo isipabbajjaṃ pabbajitvā vanamūlaphalāhāro abhiññā
ca samāpattiyo ca nibbattetvā himavantappadese vasi. Tasmiṃ
kāle eko puññasampanno satto tāvatiṃsabhavanato cavitvā tasmiṃ
ṭhāne padumasare ekasmiṃ padumagabbhe dārikā hutvā nibbatti
sesapadumesu purāṇabhāvaṃ patvā patantesupi taṃ mahākucchikaṃ hutvā
Tiṭṭhateva. Tāpaso nahāyituṃ padumasaraṃ āgato taṃ disvā
aññesu padumapupphesu patantesupi idaṃ mahākucchikaṃ hutvā tiṭṭhati
kiṃ nu kho kāraṇanti cintetvā udakasāṭakaṃ nivāsetvā otaranto
gantvā taṃ padumaṃ vivaritvā taṃ dārikaṃ disvā dhītusaññaṃ uppādetvā
paṇṇasālaṃ ānetvā paṭijaggi. Sā aparabhāge soḷasavassikā
hutvā abhirūpā ahosi uttamarūpadharā atikkantā mānusakavaṇṇaṃ
appattā devavaṇṇaṃ. Tadā sakko bodhisattassa upaṭṭhānaṃ
āgacchati. So taṃ disvā kuto esāti pucchitvā laddhaniyāmaṃ
sutvā imissā kiṃ laddhuṃ vaṭṭatīti pucchi. Nivāsanatthāya
phalikapāsādaṃ māpetvā dibbasayanadibbavatthālaṅkārabhojanavidhānaṃ
mārisāti. Taṃ sutvā so sādhu bhanteti tassā nivāsanatthāya
phalikapāsādaṃ māpetvā dibbasayanadibbavatthālaṅkāradibbaannapānāni
māpesi. So pāsādo tassā abhirūhanakāle otaritvā bhūmiyaṃ
patiṭṭhati tassā ārohaṇakāle laṅghitvā ākāse tiṭṭhati. Sā
bodhisattassa vattapaṭipattiṃ kurumānā pāsāde vasi. Tameko
vanacarako disvā ayaṃ bhante vo kiṃ hotīti pucchitvā dhītā
meti sutvā bārāṇasiṃ gantvā deva mayā himavantappadese
evarūpā nāma ekassa tāpasassa dhītā diṭṭhāti rañño ārocesi.
Taṃ sutvā so savanasaṃsaggeneva bajjhitvā vanacarakaṃ magguddesakaṃ
katvā caturaṅginiyā senāya taṃ ṭhānaṃ gantvā khandhāvāraṃ nivāsāpetvā
vanacarakaṃ ādāya amaccagaṇaparivuto assamapadaṃ pavisitvā
Mahāsattaṃ vanditvā ekamantaṃ nisinno bhante itthiyo nāma
brahmacariyassa malaṃ tumhākaṃ dhītaraṃ ahaṃ paṭijaggissāmīti āha.
Bodhisatto pana kiṃ nu kho etasmiṃ padumeti āsaṅkaṃ katvā
udakaṃ otaritvā ānītabhāvena tassā kumārikāya āsaṅkākumārīti
nāmaṃ akāsi. So taṃ rājānaṃ imaṃ gahetvā gacchāti ujukaṃ
avatvā mahārāja imāya kumārikāya nāmaṃ jānanto gaṇhitvā
gacchāti. Taṃ sutvā rājā āha tumhehi kathite jānissāmi
bhanteti. Ahaṃ te na kathemi tvaṃ attano paññābalena nāmaṃ
jānantova gahetvā yāhīti. So sādhūti sampaṭicchitvā tato
paṭṭhāya amaccehi saddhiṃ kiṃnāmā nu kho esāti nāmaṃ upadhāreti.
So yāni tāni dujjānāni nāmāni tāni kittetvā asukā
nāma bhavissati asukā nāma bhavissatīti bodhisattena saddhiṃ
kathesi. Taṃ sutvā bodhisatto na evaṃnāmāti paṭikkhipati.
Atha rañño nāmaṃ upadhārentasseva saṃvaccharo atīto. Tadā
hatthiassamanusse sīhādayo bāḷā gaṇhanti dīghajātikaparipantho
hoti makkhikaparipantho hoti sītena kilametvā bahū manussā
maranti. Atha rājā kujjhitvā kiṃ me etāyāti bodhisattassa
kathetvā pāyāsi. Āsaṅkā kumārikā etaṃ divasaṃ phalikavātapānaṃ
vivaritvā attānaṃ dassentī aṭṭhāsi. Rājā taṃ disvā mayaṃ
tava nāmaṃ jānituṃ na sakkoma tvaṃ himavanteyeva vasi mayaṃ
gamissāmāti āha. Kahaṃ mahārāja gacchanto mādisaṃ itthiṃ
Labhissasi mama vacanaṃ suṇāhi tāvatiṃsadevaloke cittalatāvane
āsāvatī nāma latā atthi tassa phalassa abbhantare dibbapānaṃ
nibbatti taṃ ekavāraṃ pivitvā cattāro māse mattā hutvā
dibbasayane sayanti sā pana vassasahassena phalati surāsoṇḍā
devaputtā ito phalaṃ labhissāmāti dibbapāne pipāsaṃ adhivāsetvā
vassasahassaṃ nivaddhaṃ gantvā taṃ lataṃ arogā nu khoti olokenti
tvaṃ pana ekasaṃvacchareneva ukkaṇṭhito āsāphalavatī nāma sukhā
mā ukkaṇṭhīti vatvā tisso gāthā abhāsi
        āsāvatī nāma latā    jātā cittalatāvane
        tassā vassasahassena    ekaṃ nibbattate phalaṃ
        taṃ devā payirupāsanti   tāva dūraphale sati.
        Āsiṃseva tuvaṃ rāja     āsā phalavatī sukhā
        āsiṃsatheva so pakkhī    āsiṃsatheva so dijo.
        Tassevāsā samijjhattha   tāva dūragatā sati
        āsiṃseva tuvaṃ rāja     āsā phalavatī sukhāti.
     Tattha āsāvatīti evaṃnāmakā sā hi yasmā tassā phale
āsā uppajjati tasmā etaṃ nāmaṃ labhi. Cittalatāvaneti evaṃnāmake
uyyāne tasmiṃ kira uyyāne rukkhalatādīnaṃ pabhā tattha paviṭṭhapaviṭṭhānaṃ
devānaṃ sarīravaṇṇaṃ citraṃ karoti tenassa cittalatāvananti nāmaṃ
jātaṃ. Payirupāsantīti punappunaṃ upenti. Āsiṃsevāti āsiṃsāhiyeva
patthehiyeva mā āsacchedakammaṃ karohīti.
     Rājā tassā kathāya bajjhitvā puna amacce sannipātetvā
dasanāmakaṃ kāretvā nāmaṃ gavesanto aparampi saṃvaccharaṃ vasi.
Tassā dasanāmakepi nāmaṃ nāhosi asukaṃ nāmāti vutte bodhisatto
paṭikkhipateva. Puna rājā kiṃ me imāyāti turaṅgaṃ āruyha
pāyāsi. Sāpi puna vātapāne ṭhatvā attānaṃ dassesi. Taṃ
disvā rājā tiṭṭha tvaṃ mayaṃ gamissāmāti āha. Kasmā yāsi
mahārājāti. Tava nāmaṃ jānituṃ na sakkomīti. Mahārāja kasmā
nāmaṃ na jānissati āsā nāma asamijjhanakā natthi mama vacanaṃ
suṇāhi eko kira bako pabbatamuddhani ṭhito attanā patthitaṃ
labhi tvaṃ kasmā na labhissasi adhivāsehi mahārājāti. Eko
kira bako ekasmiṃ padumasare gocaraṃ gahetvā uppatitvā
pabbatamatthake nilīyi. So taṃdivasaṃ tattheva vasitvā punadivase cintesi
ahaṃ imasmiṃ pabbatamatthake sukhaṃ nisinno sace ito anuccāvetvā
ettheva nisinno gocaraṃ gahetvā pānīyaṃ pivitvā imaṃ divasaṃ
vaseyyaṃ bhadrakaṃ vata assāti. Atha taṃdivasameva sakko devarājā
asuranimmathanaṃ katvā tāvatiṃsabhavane devissariyaṃ laddho cintesi mama
tāva manoratho matthakaṃ patto atthi nu kho añño koci
aparipuṇṇamanorathoti so upadhārento taṃ bakaṃ disvā imassa
manorathaṃ matthakaṃ pāpessāmīti bakassa nisinnaṭṭhānato avidūre ekā
nadī atthi taṃ nadiṃ oghapuṇṇaṃ katvā pabbatamatthakena pesesi.
Bako tasseva nisinno macche khāditvā pānīyaṃ pitvā taṃ divasaṃ
Tattheva vasi atha udakaṃpi bhassitvā gataṃ evaṃ mahārāja bakopi
tāva attano āsā phalaṃ labhi tvaṃ kasmā na labhissasīti vatvā
āsiṃsathevāti ādimāha.
     Tattha āsiṃsathevāti āsiṃsiyeva patthesiyeva. Pakkhīti pakkhehi
yuttattā pakkhī. Dvikkhattuṃ jātatāya dijo. Tāva dūragatā
satīti pabbatamatthakato macchānañca udakassa ca dūrabhāvaṃ passaṃ
evaṃ dūragatā samānā sakkassa ānubhāvena bakassa āsā
pūratiyevāti.
     Atha rājā tassā kathaṃ sutvā rūpe bajjhitvā kathāya allīno
gantuṃ asakkonto amacce sannipātetvā satanāmaṃ kāresi.
Satanāmavasena nāmaṃ gavesantassāpissa aññaṃ saṃvaccharaṃ atītaṃ.
So tiṇṇaṃ saṃvaccharānaṃ accayena bodhisattaṃ upasaṅkamitvā satanāmavasena
asukaṃ nāma asukaṃ nāma bhavissati bhanteti pucchi. Na jānāsi
mahārājāti. So gamissāmadāni mayanti bodhisattaṃ vanditvā
pāyāsi. Āsaṅkā kumārikā puna phalikavātapānaṃ nissāya ṭhitāva.
Rājā taṃ disvā tvaṃ accha mayaṃ gamissāmāti āha. Kasmā
mahārājāti. Tvaṃ maṃ vacaneneva santappesi na ca kāmaratiyā tava
madhuravacanena bajjhitvā vasantassa mama tīṇi saṃvaccharāni atikkantāni
idāni gamissāmīti vatvā imā gāthā āha
        sampesi kho maṃ vācāya    na ca sampesi kammunā
        mālā soreyyakasseva    vaṇṇavantā agandhikā.
        Aphalaṃ madhuraṃ vācaṃ         yo mittesu pakubbati
        adadaṃ avissajaṃ bhogaṃ       sandhi tenassa jīrati.
        Yaṃ hi kayirā taṃ hi vade    yaṃ na kayirā na taṃ vade
        akarontaṃ bhāsamānaṃ       parijānanti paṇḍitā.
        Balañca vata me jiṇṇaṃ      pātheyyañca na vijjati
        saṅke mānuparodhāya      handa dāni vajāmahanti.
     Tattha sampesīti santappesi pīnesi. Malā soreyyakassevāti
karaṇḍakakuraṇḍakassa desanāsīsamevetaṃ. Yaṃkiñci pana
suvaṇṇakuraṇḍakajayakusumanādikaṃ aññampi pupphaṃ vaṇṇasampannaṃ agandhakaṃ
sabbantaṃ sandhāyevamāha. Vaṇṇavantā agandhikāti yathā soreyyakādīnaṃ
mālā vaṇṇavantatāya dassanena tappeti agandhitāya gandhena
na tappeti evaṃ tvaṃ maṃ dassanena piyavacanena ca santappesi
na kammunāti dīpeti. Adadanti bhadde yo imaṃ nāma bhogaṃ te
dassāmīti madhuravacanena vatvā taṃ bhogaṃ adadanto avissajjento
kevalaṃ madhuravacanameva karoti tena saddhiṃ assa mittassa sandhi
jīrati mittasanthavena na ghaṭīyati. Pātheyyañcāti bhadde mayhaṃ
tava madhuravacanena bajjhitvā tīṇi saṃvaccharāni vasantasseva
hatthiassarathapattisaṅkhātaṃ balañca khīṇaṃ manussānaṃ bhattavetanasaṅkhātaṃ
pātheyyañca natthi. Saṅke mānuparodhāyāti svāhaṃ idheva attano
jīvitavināsaṃ āsaṅkāmi handa idānāhaṃ gacchāmīti.
     Āsaṅkā kumārikā rañño vacanaṃ sutvā mahārāja tvaṃ
Mayhaṃ nāmaṃ jānāsi tayā vuttameva mama nāmaṃ imaṃ me pitu
kathetvā maṃ gaṇhitvā yāhīti raññā saddhiṃ sallapantī āha
        etadeva hi me nāmaṃ   yaṃ nāmasmiṃ rathesabha
        āgamehi mahārāja     pitaraṃ āmantayāmahanti.
     Tassattho yaṃ maṃ āha etaṃ āsaṅkātveva mama nāmanti.
     Taṃ sutvā rājā bodhisattassa santikaṃ gantvā vanditvā
bhante tumhākaṃ dhītā āsaṅkā nāmāti āha. Taṃ sutvā mahāsatto
nāmaṃñātakālato paṭṭhāya taṃ gahetvā gaccha mahārājāti āha. Taṃ
sutvā so mahāsattaṃ vanditvā phalikavimānadvāraṃ āgantvā ajja
bhadde pitarāpi tvaṃ mayhaṃ dinnā ehi dāni gamissāmāti. Taṃ
sutvā sā āgamehi mahārāja pitaraṃ āmantayāmahanti vatvā
pāsādā otaritvā mahāsattaṃ vanditvā roditvā khamāpetvā
rañño santikaṃ āgatā. Rājā taṃ gahetvā bārāṇasiṃ gantvā
puttadhītāhi vaḍḍhanto piyasaṃvāsaṃ vasi. Bodhisatto aparihīnajjhāno
brahmaloke uppajji.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā āsaṅkā kumārikā purāṇadutiyikā ahosi rājā
ukkaṇṭhitabhikkhu ahosi tāpaso pana ahamevāti.
                   Āsaṅkajātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 28-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=555              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=555              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=855              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3878              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]