ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Parantapajātakaṃ
     āgamissati me pāpanti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto
tathāgatassa māraṇatthameva parisakkati dhanuggahe payojesi silaṃ
paṭivijjhi nāḷāgiriṃ vissajjāpesi tathāgatassa vināsanatthameva
upāyaṃ karotīti. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva vadhāya parisakkati pubbepesa mama vadhāya
parisakkitvā tāsamattaṃpi pana kātuṃ asakkonto attanova dukkhaṃ
anubhotīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni sikkhati sabbarudamantaṃ uggaṇhi. So ācariyassa
anuyogaṃ datvā bārāṇasiyaṃ paccāgacchi. Pitā taṃ uparajje
ṭhapesi. Kiñcāpi uparajje ṭhapesi mārāpetukāmo pana hutvā
naṃ daṭṭhuṃpi na icchi. Athekadivasaṃ ekā sigālī dve puttake
gahetvā rattiṃ manussesu paṭisallīnesu niddhamanena nagaraṃ pāvisi.
Bodhisattassa pāsāde sayanagabbhapasse ekā sālā atthi.
Tattheko addhikamanusso upāhanā omuñcitvā pādamūle bhūmiyaṃ
ṭhapetvā ekasmiṃ phalake nipajji na tāva niddāyati. Tadā
sigāliyā dve potakā chātā viraviṃsu. Atha ne sā mātā mā
tāva saddaṃ karittha etissā sālāya eko manusso upāhanā
omuñcitvā bhūmiyaṃ ṭhapetvā phalake nipanno na tāva niddāyati
etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmīti
attano bhāsāya āha. Bodhisatto mantānubhāvena tassā bhāsaṃ
jānitvā sayanagabbhā nikkhamma vātapānaṃ vivaritvā ko etthāti
āha. Itaro ahaṃ deva addhikamanussoti. Upāhanā te
kahanti. Bhūmiyaṃ devāti. Ukkhipitvā olambitvā ṭhapehīti.
Taṃ sutvā sigālī bodhisattassa kujjhi. Punekadivasaṃ sā tatheva
nagaraṃ pāvisi. Tadā eko manusso pānīyaṃ pivissāmīti pokkharaṇiṃ
otaranto patito nimuggo nirussāso mari. Nivatthā panassa
dve sāṭakā nivāsanantare kahāpaṇasahassaṃ aṅguliyā ca muddikā
atthi. Tadāpi sā puttake chātamhā ammāti viravante tātā
mā saddaṃ karittha etissā pokkharaṇiyā manusso mato tassa
idañcidañca atthi so pana maritvā sopāneyeva nipanno
tumhe etaṃ manussaṃ khādāpessāmīti āha. Bodhisatto taṃ sutvā
vātapānaṃ vivaritvā sālāya ko atthīti vatvā ekenuṭṭhāya ahaṃ
devāti vutte gaccha etissā pokkharaṇiyā matapurisassa sāṭake
ca kahāpaṇasahassañca aṅgulimuddikañca gahetvā sarīramassa yathā
Na uṭṭhāti evaṃ udake osīdāpehīti āha. So tathā akāsi.
Sā puna kujjhitvā purimadivase me puttakānaṃ upāhanāni khādituṃ
nādāsi ajja matamanussaṃ khādituṃ na deti hotu ito dāni
tatiyadivase eko sāmantarājā āgantvā nagaraṃ parikkhipissati
atha naṃ pitā yuddhatthāya pesessati tatra te sīsaṃ chindissati
atha te galalohitaṃ pivitvā veraṃ muñcissāmi tvaṃ mayā saddhiṃ
veraṃ bandhasi jānissāmīti viravitvā bodhisattaṃ tajjetvā puttake
gahetvā nikkhami. Tatiyadivase sāmantarājā āgantvā nagaraṃ
parivāresi. Rājā bodhisattaṃ gaccha tāta etena saddhiṃ yujjhāhīti
āha. Mayā deva ekaṃ diṭṭhaṃ atthi gantuṃ na visahāmi
jīvitantarāyā bhāyāmīti . Mayhaṃ tayi mate vā amate vā kiṃ
gaccheva tvanti. So sādhu devāti mahāsatto parisaṃ gahetvā
sāmantarañño ṭhitadvārena anikkhamitvā aññaṃ dvāraṃ vivarāpetvā
nikkhami. Tasmiṃ gacchante sakalanagaraṃ tucchaṃ viya ahosi. Sabbe
teneva saddhiṃ nikkhamiṃsu. So ekasmiṃ sabhāgaṭṭhāne khandhavāraṃ
nivāsāpetvā acchi. Rājā cintesi uparājā nagaraṃ tucchaṃ katvā
balaṃ gahetvā palāyi sāmantarājāpi nagaraṃ parivāretvā ṭhito
idāni mayhaṃ jīvitaṃ natthi. So jīvitaṃ rakkhissāmīti deviñca
purohitañca parantapannāma ekaṃ pādamūlikaṃ gahetvā rattibhāge
aññātakavesena palāyitvā araññaṃ pāvisi. Bodhisatto tassa
palāyanabhāvaṃ sutvā nagaraṃ pavisitvā yuddhaṃ katvā sāmantarājānaṃ
Palāpetvā rajjaṃ gaṇhi. Pitāpissa ekasmiṃ nadītīre paṇṇasālaṃ
kāretvā phalāphalena yāpento vasi. Rājā ca purohito ca
phalāphalatthāya gacchanti. Parantapadāso rañño deviyā saddhiṃ
paṇṇasālāyameva hoti. Tatrāpi rājānaṃ paṭicca deviyā kucchismiṃ
gabbho patiṭṭhahi. Sā abhiṇhasaṃsaggavasena parantapena saddhiṃ
aticari. Sā ekadivasaṃ parantapaṃ āha raññā ñāte neva tava
na mayhaṃ jīvitaṃ atthi tasmā mārehi nanti. Kathaṃ māremīti.
Esa taṃ khaggañca nahānasāṭakañca gāhāpetvā nahāyituṃ gacchati
tatrassa nahānaṭṭhāne pamādaṃ oloketvā khaggena sīsaṃ chinditvā
sarīraṃ khaṇḍākhaṇḍikaṃ katvā bhūmiyaṃ nikkhanāhīti. So sādhūti
sampaṭicchi. Athekadivasaṃ purohitoyeva phalāphalatthāya gantvā avidūre
rañño nahānatitthasāmante ekaṃ rukkhaṃ āruyha phalāphalaṃ gaṇhāti.
Rājā nahāyissāmīti parantapaṃ khaggañca nahānasāṭakañca gāhāpetvā
nadītīraṃ agamāsi. Tatrāpi nahānakāle pamādamāpannaṃ māressāmīti
parantapo taṃ gīvāyaṃ gahetvā khaggaṃ ukkhipi. So maraṇabhayena
viravi. Purohito taṃ saddaṃ sutvā olokento parantapaṃ rājānaṃ
mārentaṃ disvā bhītatasito sākhaṃ vissajjetvā rukkhato oruyha
ekaṃ gumbaṃ pavisitvā nisīdi. Parantapo tassa sākhāvissajjanasaddaṃ
sutvā rājānaṃ māretvā bhūmiyaṃ nikkhanitvā imasmiṃ ṭhāne sākhā-
vissajjanasaddo ahosi ko nu kho etthāti vicinanto kiñci
adisvā nahātvā gato. Tassa gatakāle purohito nisinnaṭṭhāne
Nikkhamitvā rañño sarīraṃ khaṇḍākhaṇḍikaṃ chinditvā āvāṭe
nikkhātabhāvaṃ ñatvā nahātvā attano vadhabhayena andhavesaṃ gahetvā
paṇṇasālaṃ agamāsi. Taṃ disvā parantapo kiṃ te brāhmaṇa
katanti āha. So ajānanto viya deva dve akkhīni nāsetvā
āgatomhi ussannāsīvise araññe ekasmiṃ vammikapasse aṭṭhāsiṃ
tatrekena āsīvisena nāsāvāto vissaṭṭho bhavissatīti. Parantapo
na maṃ sañjānāti devāti vadati samassāsessāmi nanti brāhmaṇa
mā cintayi ahaṃ taṃ paṭijaggissāmīti assāsetvā phalāphalaṃ datvā
santappesi. Tato paṭṭhāya parantapadāso phalāphalaṃ āharati.
Devī puttaṃ vijāyi. Sā putte vaḍḍhante ekadivasaṃ paccūsasamaye
sukhaṃ nipannā saṇikaṃ parantapadāsaṃ avoca tvaṃ rājānaṃ mārento
na kenaci diṭṭhoti. Na maṃ koci addasa apica sākhāvissaṭṭhasaddaṃ
pana assosiṃ tassā sākhāya manussena vā tiracchānena vā
vissaṭṭhabhāvaṃ na jānāmi yadā kadāci pana mayhaṃ bhayaṃ āgacchati
yena sākhā vissaṭṭhā tato āgamissatīti tāya saddhiṃ sallapanto
paṭhamaṃ gāthamāha
        āgamissati me pāpaṃ      āgamissati me bhayaṃ
        tadā hi calitā sākhā     manussena migena vāti.
     Tattha pāpanti lāmakaṃ aniṭṭhaṃ akantaṃ. Bhayanti cittutrāsabhayaṃpi
me āgamissati na sakkā anāgantuṃ. Kiṃkāraṇā. Tadā hi
calitā sākhā pana manussena migena vāti na paññāyati tasmā
Tato maṃ bhayaṃ āgamissateva.
     Te purohito niddāyatīti maññiṃsu. So pana aniddāyantova
tesaṃ kathaṃ assosi. Athekadivasaṃ purohito parantapadāse phalāphalatthāya
gate attano brāhmaṇiṃ saritvā vilapanto viya dutiyagāthamāha
         bhīruyā nūna me kāmo      avidūre vasantiyā
         karissati kisaṃ paṇḍuṃ         sāva sākhā parantapanti.
     Tattha bhīruyāti itthī nāma appamattakenapi bhāyanti tasmā
bhīrūti vuccati. Avidūreti nātidūre ito katipayayojanamatthake
vasantiyā bhīruyā mayhaṃ brāhmaṇiyā mama kāmo uppanno.
Sā nūna maṃ kisañca paṇḍuñca karissatīti dasseti. Sāva
sākhāti iminā pana upamaṃ dassento yathā sākhā parantapaṃ kisaṃ
paṇḍuṃ karoti evanti attho. Iti brāhmaṇo gāthameva vadati.
Atthaṃ pana na kathesi. Tasmā imāya gāthāya kiccaṃ deviyā
apākaṭaṃ.
     Atha naṃ kiṃ kathesi brāhmaṇāti āha. Sopi sallakkhita-
mevāti vatvā punekadivasaṃ tatiyaṃ gāthamāha
         socayissati maṃ kantā       gāme vasaṃ aninditā
         karissati kisaṃ paṇḍuṃ         sāva sākhā parantapanti.
     Tattha socayissatīti sokuppādanena sukkhāpessati. Kantāti
iṭṭhabhariyā. Gāme vasanti bārāṇasiyaṃ vasantīti adhippāyo.
Aninditāti agarahitā uttamarūpadharā.
     Punekadivasaṃ catutthaṃ gāthamāha
          tayā maṃ hasitāpaṅgī       mihitāni bhaṇitāni ca
          kisaṃ paṇḍuṃ karissati        sāva sākhā parantapanti.
     Tattha tayā maṃ hasitāpaṅgīti tayā maṃ hi asitaapaṅgī. Idaṃ
vuttaṃ hoti bhadde akkhikoṭito añjanasalākāya nīharitvā abhisaṅkhata-
asitāpaṅgī tayā pavattitāni mandahasitāni ca madhurabhāṇitāni ca
mayā vissaṭṭhasākhā vicaramānā parantapaṃ viya kisaṃ paṇḍuṃ karissatīti.
Cakāraṃ pakāraṃ katvā paṅgītipi pāṭhoyeva.
     Aparabhāge kumāro vayappatto ahosi soḷasavassuddesiko.
Atha naṃ brāhmaṇo yaṭṭhikoṭiṃ gāhāpetvā nahānatitthaṃ gantvā
akkhīni ummīletvā olokesi. Kumāro nanu tvaṃ brāhmaṇa
andhoti āha. So nāhaṃ andho iminā panupāyena jīvitaṃ
rakkhāmīti vatvā tava pitaraṃ jānāsīti āha. Āma jānāmi ayaṃ
so mayhaṃ pitāti vutte nāyaṃ tava pitā pitā pana te bārāṇasīrājā
ayaṃ tumhākaṃ dāso so mātari te vippaṭipajjitvā imasmiṃ
ṭhāne tava pitaraṃ māretvā nikkhanīti aṭṭhīni nīharitvā dassesi.
Kumārassa balavakodho uppajji. Atha naṃ idāni kiṃ karomīti
vutte yante imasmiṃyeva titthe pitu tena kataṃ taṃ karohīti
sabbaṃ pavattiṃ ācikkhitvā kumāraṃ katipāhaṃ tharugahaṇaṃ sikkhāpesi.
Athekadivasaṃ kumāro khaggañca nahānasāṭakañca gahetvā nahāyituṃ
Gacchāma tātāti āha. Parantapo sādhūti tena saddhiṃ gato.
Athassa nahāyituṃ otiṇṇakāle dakkhiṇahatthena asiṃ vāmahatthena
cūḷaṃ gahetvā tvaṃ kira imasmiññeva titthe mama pitaraṃ cūḷāya
gahetvā viravantaṃ māresi ahaṃpi taṃ tatheva karissāmīti āha.
So maraṇabhayabhīto paridevamāno dve gāthā abhāsi
      agamā nūna so saddo      asaṃsi nūna so tava
      akkhātaṃ nūna taṃ tena       yo taṃ sākhamakampayi.
      Idaṃ kho taṃ samāgamma       mama bālassa cintitaṃ
      tadā hi calitā sākhā      manussena migena vāti.
     Tattha agamāti so sākhāya saddo nūna taṃ āgato sampatto.
Asaṃsi nūna so tavāti so saddo tava ārocesi maññe.
Akkhātaṃ nūna taṃ tenāti yo satto tadā taṃ sākhaṃ akampayi
tena evaṃ te pitā māritoti nūna taṃ kāraṇaṃ akkhātaṃ.
Samāgammāti saṅgamma samāgatanti attho. Yaṃ mama bālassa tadā
calitā sākhā manussena migena vāti tato me bhayaṃ uppajjissatīti
cittikaṃ parivitakkitaṃ ahosi idaṃ mayā saddhiṃ samāgatanti vuttaṃ hoti.
     Tato kumāro osānagāthamāha
       tatheva tvaṃ avedasi        avañci pitaraṃ mama
       gantvā sākhāhi chādento  āgamissati te bhayanti.
     Tattha tatheva tvaṃ avedasīti tatheva tvaṃ aññāsi. Avañci
pitaraṃ mamāti tvaṃ hi mama pitaraṃ nahāyituṃ gacchāmāti vissāsetvā
Nahāyantaṃ māretvā khaṇḍākhaṇḍikaṃ chinditvā nikkhanitvā sace
koci jānissati mayhaṃpi evarūpaṃ bhayaṃ āgamissatīti vañcesi idaṃ
kho pana maraṇabhayaṃ idāni tavāgatanti.
     Iti vatvā naṃ tattheva jīvitakkhayaṃ pāpetvā nikkhanitvā
sākhāya paṭicchādetvā khaggaṃ dhovitvā nahātvā paṇṇasālaṃ gantvā
māritabhāvaṃ purohitassa kathetvā mātaraṃ paribhāsi. Idha kiṃ karissāmāti
tayopi janā bārāṇasimeva agamaṃsu. Bodhisatto kaniṭṭhassa uparajjaṃ
datvā dānādīni puññāni katvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā pitārājā devadatto ahosi purohito
ānando puttarājā pana ahamevāti.
                  Parantapajātakaṃ ekādasamaṃ.
                   Gandhāravaggo dutiyo.
                 Sattakanipātavaṇṇanā niṭṭhitā.
                    ---------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 39 page 251-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5044              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5044              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4803              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]