ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Jāgarajātakaṃ
     kodha jāgarataṃ suttoti idaṃ satthā jetavane viharanto aññataraṃ
upāsakaṃ ārabbha kathesi.
     So hi sotāpanno ariyasāvako sāvatthito sakaṭasatthena saddhiṃ
kantāramaggaṃ paṭipajji. Satthavāho tatthekasmiṃ udakaphāsukaṭṭhāne
pañca sakaṭasatāni mocetvā khādanīyaṃ bhojanīyaṃ saṃvidahitvā vāsaṃ
upagacchi. Te manussā tattha tattha nipajjitvā supiṃsu. Upāsako pana
satthavāhassa santike ekasmiṃ rukkhamūle caṅkamaṃ adhiṭṭhāsi. Atha
taṃ satthaṃ vilumpitukāmā pañcasatā corā nānāvudhāni gahetvā satthaṃ
parivāretvā aṭṭhaṃsu. Te taṃ upāsakaṃ caṅkamantaṃ disvā imassa
niddāyanakāle vilumpissāmāti tattha tattha aṭṭhaṃsu. Sopi tiyāmarattiṃ
caṅkamiyeva. Corā paccūsasamaye gahitapāsāṇamuggarādayo chaḍḍetvā
bho satthavāha imaṃ appamādena jāgarantaṃ purisaṃ nissāya jīvitaṃ
labhitvā tava santakassa sāmiko jātoti etassa sakkāraṃ
kareyyāsīti vatvā pakkamiṃsu. Manussā kālasseva vuṭṭhāya tehi
Chaḍḍite pāsāṇamuggarādayo disvā imaṃ nissāya amhehi jīvitaṃ
laddhanti upāsakassa sakkāraṃ akaṃsu. Upāsakopi icchiticchitaṭṭhānaṃ
gantvā katakicco puna sāvatthiṃ āgantvā jetavanaṃ gantvā tathāgataṃ
pūjetvā vanditvā nisinno kiṃ upāsaka na paññāyasīti vutte
tamatthaṃ ārocesi. Satthā na kho upāsaka tvañceva aniddāyitvā
jagganto visesaṃ labhi porāṇakapaṇḍitāpi jaggantā visesaṃ labhiṃsūti
vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā paccāgantvā agāramajjhe vasanto aparabhāge
nikkhamitvā isipabbajjaṃ pabbajitvā na cirasseva jhānābhiññā
nibbattetvā himavantappadese ṭhānacaṅkamiriyāpatho hutvā vasanto
niddaṃ anupagantvā sabbarattiṃ caṅkamati. Athassa caṅkamanakoṭiyaṃ rukkhe
nibbattadevatā tussitvā khandhaviṭape ṭhatvā pañhaṃ pucchantī paṭhamaṃ
gāthamāha
         kodha jāgarataṃ sutto      kodha suttesu jāgaro
         ko metaṃ nu vijānāti     ko taṃ paṭibhaṇāti meti.
     Tattha kodhāti ko idha. Ko metanti ko mama etaṃ pañhaṃ
vijānāti. Ko taṃ paṭibhaṇāti meti taṃ etaṃ mayā puṭṭhapañhaṃ
mayhaṃ ko paṭibhaṇāti ko byākarituṃ sakkhissatīti pucchati.
     Bodhisatto tassā vacanaṃ sutvā
         Ahaṃ jāgarataṃ sutto       ahaṃ suttesu jāgaro
         ahametaṃ vijānāmi        ahaṃ paṭibhaṇāmi teti
     imaṃ gāthaṃ vatvā puna tāya
         kathaṃ jāgarataṃ sutto       kathaṃ suttesu jāgaro
         kathaṃ etaṃ vijānāsi       kathaṃ paṭibhaṇāsi meti
     imaṃ gāthaṃ puṭṭho tamatthaṃ byākaronto
         ye dhammaṃ nappajānanti     saññamoti damoti ca
         tesu suttappamādesu      ahaṃ jaggāmi devate.
         Yesaṃ rāgo ca doso ca   avijjā ca virājitā
         tesu jāgaramānesu       ahaṃ suttosmi devate.
         Evaṃ jāgarataṃ sutto      evaṃ suttesu jāgaro
         evametaṃ vijānāmi       evaṃ paṭibhaṇāmi teti
imā gāthā āha.
     Tattha kathaṃ jāgarataṃ suttoti kathaṃ tvaṃ jāgarataṃ sattānaṃ antare
sutto nāma hosi. Esa nayo sabbattha. Ye dhammanti ye
sattā navavidhaṃ lokuttaradhammaṃ na jānanti. Saññamoti damoti cāti
ayaṃ saññamo ayaṃ damoti evañca yena maggena āgataṃ sīlañceva
indriyasaṃvarañca na jānanti. Indriyasaṃvaro hi manacchaṭṭhānaṃ
indriyānaṃ damanato damoti vuccati. Tesu suttappamādesūti tesu
kilesesu niddāya vasena suttesu ahaṃ appamādavasena jaggāmi.
Yesaṃ rāgo cāti gāthāya yesaṃ mahākhīṇāsavānaṃ padasatena
Niddiṭṭhadiyaḍḍhasahassalobhasaṅkhāto rāgo ca navāghātavatthusamuṭṭhāno doso
ca dukkhādīsu aṭṭhasu vatthūsu añāṇabhūtā avijjā cāti ime kilesā
virājitā pahīnā tesu ariyesu sabbākārena jāgaramānesu te upādāya
ahaṃ sutto nāma devateti attho. Evaṃ jāgaratanti evaṃ devate
ahaṃ iminā kāraṇena jāgarataṃ sutto nāmāti. Esa nayo sabbattha
padesu.
     Evaṃ mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ
karontī osānagāthamāha
         sādhu jāgarataṃ sutto      sādhu suttesu jāgaro
         sādhu metaṃ vijānāsi      sādhu paṭibhaṇāsi meti.
     Tattha sādhūti sādhu laddhakaṃ katvā tvaṃ imaṃ pañhaṃ kathesi
mayaṃpi naṃ evameva kathemāti.
     Evaṃ sā bodhisattassa thutiṃ katvā attano vimānameva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
devatā uppalavaṇṇā ahosi tāpaso pana ahamevāti.
                   Jāgarajātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4686              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4686              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4740              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4740              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]