ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Dhūmakārijātakaṃ
     rājā apucchi vidhūranti idaṃ satthā jetavane viharanto kosalarañño
āgantukasaṅgahaṃ ārabbha kakesi.
     So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ
saṅgahaṃ akatvā abhinavāgatānaṃ āgantukānañceva sakkārasammānaṃ
akāsi. Athassa paccante kuppite yujjhanatthāya gatassa āgantukā
laddhasakkārā yujjhissantīti porāṇakayodhā na yujjhiṃsu. Porāṇakā
yujjhissantīti āgantukā na yujjhiṃsu. Corā rājānaṃ jiniṃsu.
Rājā parājito āgantukasaṅgahadosena attano parājitabhāvaṃ ñatvā
sāvatthiyaṃ paccāgantvā kinnu kho ahameva evaṃ karonto parājito
udāhu aññepi rājāno parājitapubbāti dasabalaṃ pucchissāmīti
bhuttapātarāso jetavanaṃ gantvā satthāraṃ vanditvā tamatthaṃ pucchi.
Satthā na kho mahārāja tvañceveko porāṇakarājānopi āgantuka-
saṅgahaṃ katvā parājitāti vatvā tena yācito atītaṃ āhari
     atīte kururaṭṭhe indapatthanagare yuddhiṭṭhilagotto dhanañjayo
nāma korabyarājā rajjaṃ kāresi. Tadā bodhisatto tassa purohitakule
nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā
Indapatthaṃ āgantvā pitu accayena purohitaṭṭhānaṃ labhitvā rañño
atthadhammānusāsako ahosi. Vidhūrapaṇḍitotissa nāmaṃ akaṃsu.
Tadā dhanañjayarājā porāṇakayodhe agaṇetvā āgantukānaññeva
saṅgahaṃ akāsi. Tassa paccante kuppite yujjhanatthāya gatassa
āgantukā jānissantīti porāṇakā jānissantīti neva porāṇakā
nāgantukā yujjhiṃsu. Rājā parājito indapatthanagarameva paccāgantvā
āgantukasaṅgahassa katabhāvena parājitomhīti cintesi. So ekadivasaṃ
kiṃ nu kho ahameva āgantukasaṅgahaṃ katvā parājito udāhu aññepi
rājāno parājitapubbā atthīti vidhūraṃ paṇḍitaṃ pucchissāmīti cintetvā
taṃ rājūpaṭṭhānaṃ āgantvā nisinnaṃ tamatthaṃ pucchi. Athassa
pucchanākāraṃ āvīkaronto satthā upaḍḍhagāthamāha
          rājā apucchi vidhūraṃ     dhammakāmo yudhiṭṭhiloti.
     Tattha dhammakāmoti sucaritadhammappiyo.
          Api brāhmaṇa jānāsi ko eko bahu socatīti.
     Sesaupaḍḍhagāthāya pana ayamattho api nāma brāhmaṇa
jānāsi ko imasmiṃ loke eko bahuṃ socatīti nānākārena
socatīti.
     Taṃ sutvā bodhisatto mahārāja kiṃ soko nāma tumhākaṃ
soko pubbe dhūmakārī nāmeko ajapālabrāhmaṇo mahantaṃ ajayūthaṃ
gahetvāva araññe vajaṃ katvā tattha aje ṭhapetvā aggiñca
dhūmañca katvā ajayūthaṃ paṭijagganto khīrādīni bhuñjanto vasi.
So tattha āgate suvaṇṇavaṇṇe sarabhe disvā tesu sinehaṃ
katvā aje agaṇetvā ajānaṃ sakkāraṃ sarabhānaṃ katvā saradakāle
sarabhesu palāyitvā himavantaṃ gatesu ajāsu vinaṭṭhāsu sarabhe apassanto
sokena paṇḍurogī hutvā jīvitakkhayaṃ patto ayaṃ āgantukasaṅgahaṃ
katvā tumhehi sataguṇena sahassaguṇena socitvā kilamitvā vināsaṃ
pattoti idaṃ udāharaṇaṃ āharitvā dassento imā gāthā āha
        brāhmaṇo ajayūthena     bahutendo vane vasaṃ
        dhūmaṃ akāsi vāseṭṭho    rattindivamatandito.
        Tassa taṃdhūmagandhena       sarabhā makasadditā
        vassāvāsaṃ upagacchuṃ      dhūmakārissa santike.
        Sarabhesu manaṃ katvā      ajā yo nāvabujjhatha
        āgacchanti vajanti vā    tassa tā vinassuṃ  ajā.
        Sarabhā ca sarade kāle   pahīnamakase vane
        pāviṃsu giriduggāni       nadīnaṃ pabhavāni ca.
        Sarabhe ca gate disvā    ajā ca vibhavaṃ gatā
        kiso ca vivaṇṇo āsi    paṇḍurogī ca brāhmaṇo.
        Evaṃ yo sanniraṃkatvā    āgantu kurute piyaṃ
        so eko bahu socati    dhūmakārīva brāhmaṇoti.
     Tattha bahutendoti bahutaindano. Dhūmaṃ akāsīti makkhikapari-
panthaharaṇatthāya aggiñca dhūmañca akāsi. Vāseṭṭhoti tassa
gottaṃ. Atanditoti analaso hutvā. Taṃdhūmagandhenāti tena
Dhūmagandhena. Sarabhāti sarabhamigā. Makasadditāti makasehi upaddūtā
pīḷitā. Sesamakkhikāpi makasaggahaṇeneva gahitā. Vassāvāsanti
tassa santike vassārattavāsaṃ vasiṃsu. Manaṃ katvāti sinehaṃ
uppādetvā. Nāvabujjhathāti araññato caritvā vajaṃ āgacchantīti
ca vajato araññaṃ gacchantīti ca ettakā āgatā ettakā
na āgatāti na jānāti. Tassa tā vinassunti tassa tā evaṃ
apaccavekkhantassa sīhaparipanthādito arakkhiyamānā ajā
sīhaparipanthādīhi vinassiṃsu sabbā vā vinaṭṭhā. Nadīnaṃ pabhavāni cāti
pabbateyyānaṃ nadīnaṃ pabhavaṭṭhānāni ca paviṭṭhā. Vibhavanti abhavaṃ.
Ajā ca vināsaṃ pattā disvā jānitvā. Kiso vivaṇṇoti
khīrādidāyikā ajā pahāya sarabhe saṅgaṇhitvā tepi apassanto
ubhato parihīno sokābhibhūto kiso ceva dubbaṇṇo ca ahosi.
Evaṃ yo sanniraṃkatvāti evameva mahārāja yo sakaṃ porāṇaṃ
ajjhattikajanaṃ nīharitvā pahāya kismiñci agaṇetvā āgantukaṃ piyaṃ
karoti so tumhādiso eko bahu socati ayaṃ te mayā
dassito dhūmakārī brāhmaṇo viya bahuṃ socatīti.
     Evaṃ mahāsatto rājānaṃ saññāpentopi kathesi. Sopi
saññattiṃ katvā tassa pasīditvā bahudhanaṃ adāsi. Tato paṭṭhāya
ajjhattikasaṅgahameva karonto dānādīni puññāni katvā saggaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
korabyarājā ānando ahosi dhūmakārī pasenadikosalo vidhūrapaṇḍito
pana ahamevāti.
                   Dhūmakārijātakaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 229-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4603              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4603              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1093              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4723              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4723              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]