ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Koṭasimbalijātakaṃ
     ahaṃ dasasatabyāmanti idaṃ satthā jetavane viharanto kilesaniggahaṃ
ārabbha kathesi. Vatthu paññāsajātake āvībhavissati.
     Idhāpi satthā antokoṭisaṇṭhārake kāmavitakkābhibhūte pañcasate
bhikkhū disvā bhikkhusaṅghaṃ sannipātāpetvā bhikkhave āsaṅkitabbayuttakannāma
āsaṅkituṃ vaṭṭati kilesā nāma vaḍḍhantā vane nigrodhādayo
viya rukkhaṃ saṃbhañjanti teneva pubbe koṭasimbaliyaṃ nibbattadevatā
ekaṃ sakuṇaṃ nigrodhavījāni khāditvā attano rukkhassa sākhantaresu
vaccaṃ pātentaṃ disvā ito me vimānassa vināso bhavissatīti
bhayappattā ahosīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
koṭasimbaliyaṃ rukkhadevatā hutvā nibbatti. Atheko supaṇṇarājā
diyaḍḍhayojanasatikaṃ attabhāvaṃ māpetvā pakkhavātehi mahāsamudde
Udakaṃ dvidhā katvā ekaṃ byāmasahassāyāmaṃ nāgarājānaṃ naṅguṭṭhe
gahetvā mukhenassa gahitagocaraṃ chaḍḍāpetvā koṭasimbaliṃ sandhāya
vanamatthakena pāyāsi. Nāgarājā olambanto attānaṃ mocessāmīti
ekasmiṃ nigrodharukkhe bhogaṃ pavesetvā nigrodhaṃ veṭhetvā gaṇhi.
Supaṇṇarañño mahābalatāya nāgarājassa ca mahāsarīratāya nigrodharukkho
samugghātaṃ agamāsi. Nāgarājā neva rukkhaṃ vissajjesi. Supaṇṇo
nigrodharukkhena saddhiṃ nāgarājānaṃ gahetvā koṭasimbaliṃ patvā
nāgarājānaṃ rukkhakkhandhapiṭṭhe nipajjāpetvā udarassa phāletvā nāgamedaṃ
khāditvā sesakalevaraṃ samudde vissajjesi. Tasmiṃ pana nigrodhe
ekā sakuṇikā atthi sā nigrodharukkhe vissaṭṭhe uppatitvā
koṭasimbaliyā sākhantare nisīdi. Rukkhadevatā taṃ disvā ayaṃ
sakuṇikā mama rukkhakkhandhe vaccaṃ pātessati tato nigrodhagaccho
vā milakkhagaccho vā uṭṭhahitvā sakalarukkhaṃ ottharitvā bhañjissati
atha me vimānaṃ nassissatīti bhītatasitāva pavedhi. Tassā pavedhentiyā
koṭasimbali yāva mūlā pavedhi. Supaṇṇarājā taṃ pavedhamānaṃ disvā
kāraṇaṃ pucchanto dve gāthā abhāsi
         ahaṃ dasasatabyāmaṃ        uragamādāya āgato
         tañca mañca mahākāyaṃ     dhārayaṃ nappavedhasi.
         Athimaṃ khuddakaṃ pakkhiṃ       appamaṃsataraṃ mayā
         dhārayaṃ byathasi bhīto      kimatthaṃ koṭasimbalīti.
     Tattha dasasatabyāmanti sahassabyāmaṃ. Uragamādāya āgatoti
Evaṃ mahantaṃ uragaṃ ādāya idha āgato. Tañca mañcāti tañca
uragaṃ mañca. Dhārayanti dhārayamāno. Byathasīti kampasi. Kimatthanti
kiṃ atthaṃ kena kāraṇenāti pucchati. Kiṃ vā atthaṃ sampassamānotipi
attho. Koṭasimbalīti rukkhanāmena devaputtaṃ ālapati. So hi
simbalirukkho khandhasākhāmahantatāya koṭasimbalīti nāmaṃ labhi. Tasmiṃ
adhivatthadevaputtassāpi tadeva nāmaṃ.
     Athassa kāraṇaṃ kathento devaputto catasso gāthā abhāsi
         maṃsabhakkho tuvaṃ rāja      phalabhakkho ayaṃ dijo
         ayaṃ nigrodhavījāni       milakkhudumbarāni ca
         assatthāni ca bhakkhetvā  khandhe me odahissati.
         Te rukkhā saṃvirūhanti     mama passe nivātajā
         te maṃ pariyonaddhissanti   arukkhaṃ maṃ karissare.
         Santi aññepi rukkhāse   mūlino khandhino dumā
         iminā sakuṇajātena      vījamāharitvā hatā.
         Ajjhārūhā hi vaḍḍhanti    brahantaṃpi vanappatiṃ
         tasmā rāja pavedhāmi    sampassaṃ nāgataṃ bhayanti.
     Tattha odahissatīti vaccaṃ pātessati. Te rukkhāti tehi
vījehi jātā nigrodhādayo rukkhā. Saṃvirūhantīti saṃvirūhissanti
saṃvaḍḍhissanti. Mama passeti mamapassākhandhatarādīsu. Nivātajāti
mama sākhāhi vātassa nivāritattā nivāte jātā. Pariyonaddhissantīti
te evaṃ saṃvaḍḍhantā maṃ pariyonaddhissanti. Ayameva vā pāṭho.
Karissareti athevaṃ pariyonaddhitvā maṃ arukkhameva karissanti sabbaso
bhañjissanti. Rukkhāseti rukkhā. Mūlino khandhinoti mūlasampannā
ceva khandhasampannā ca. Dumāti rukkhavevacanameva. Vījamāharitvāti
vījaṃ āharitvā. Hatāti aññepi imasmiṃ vane rukkhā vināsitā
santi. Ajjhārūhā hi vaḍḍhantīti nigrodhādayo hi rukkhā ajjhārūhā
hutvā mahantaṃpi aññaṃ vanappatiṃ atikkamma vaḍḍhantīti dasseti.
Ettha pana vane pati vanassa pati vanappatīti tayopi pāṭhāyeva.
Rājāti supaṇṇaṃ ālapati.
     Rukkhadevatāya vacanaṃ sutvā supaṇṇo osānagāthamāha
         saṅkeyya saṅkitabbāni    rakkheyyānāgataṃ bhayaṃ
         anāgatabhayā dhīro       ubho loke avekkhatīti.
     Tattha anāgataṃ bhayanti pāṇātipātādīhi viramanto diṭṭhadhammikaṃpi
samparāyikaṃpi anāgataṃ bhayaṃ rakkhati nāma. Pāpamitte ca veripuggale
ca anupasaṅkamanto anāgataṃ bhayaṃ rakkhati nāma. Evaṃ anāgataṃ
bhayaṃ rakkheyya. Anāgatabhayāti anāgate bhayakāraṇā. Taṃ bhayaṃ
sampassanto dhīro idhalokañca paralokañca avekkhati oloketi nāma.
     Evañca pana vatvā supaṇṇo attano ānubhāvena taṃ
pakkhiṃ tamhā rukkhā palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā āsaṅkitabbayuttakaṃ āsaṅkituṃ
vaṭṭatīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi
Saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā supaṇṇarājā
sārīputto ahosi rukkhadevatā pana ahamevāti.
                  Koṭasimbalijātakaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 39 page 225-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4525              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4525              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1086              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4670              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4703              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]