ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Susīmajātakaṃ
     kāḷāni kesāni pure ahesunti idaṃ satthā jetavane viharanto
mahābhinikkhamanaṃ ārabbha kathesi.
     Tasmiṃ samaye bhikkhū dhammasabhāyaṃ nisīditvā dasabalassa nekkhammaṃ
vaṇṇayiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ
bhikkhave mayā idāni anekāni kappakoṭisatasahassāni pūritapāraminā
mahābhinekkhammābhinikkhamanaṃ pubbepāhaṃ tiyojanasatike kāsikaraṭṭhe
rajjaṃ chaḍḍetvā nekkhammaṃ nikkhamantoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohitassa aggamahesiyā kucchimhi nibbatti. Tassa

--------------------------------------------------------------------------------------------- page218.

Jātadivaseyeva bārāṇasīraññopi putto vijāyi. Tesaṃ nāmaggahaṇadivase mahāsattassa susīmakumārotissa nāmaṃ kariṃsu rājaputtassa brahmadatta- kumāroti. Bārāṇasīrājā puttena me saddhiṃ ekadivase jātoti bodhisattaṃ āṇāpetvā dhātiyo datvā tena saddhiṃ vaḍḍhesi. Te ubhopi vayappattā abhirūpā devakumāravaṇṇino hutvā takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgamiṃsu. Rājaputto uparājā hutvā bodhisattena saddhiṃ ekatova khādanto pivanto nisīdanto sayanto pitu accayena rajjaṃ patvā mahāsattassa mahantaṃ yasaṃ datvā purohitaṭṭhāne naṃ ṭhapetvā ekadivasaṃ nagaraṃ sajjāpetvā sakko devarājā viya alaṅkato alaṅkataerāvaṇapaṭibhāgassa mattavara- vāraṇassa khandhe nisīditvā mahāsattaṃ pacchāsane hatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ akāsi. Mātāpissa puttaṃ olokessāmīti sīhapañjare ṭhatvā tassa nagaraṃ padakkhiṇaṃ katvā āgacchantassa pacchato nisinnaṃ purohitaṃ disvā paṭibaddhacittā hutvā sayanagabbhaṃ pavisitvā imaṃ alabhantī ettheva marissāmīti āhāraṃ pacchinditvā nipajji. Rājā mātaraṃ apassanto kuhiṃ me mātāti pucchitvā gilānāti sutvā tassā santikaṃ gantvā vanditvā kinte amma aphāsukanti pucchi. Sā tassa lajjāya na kathesi. So gantvā rājapallaṅke nisīditvā attano aggamahesiṃ pakkosāpetvā gaccha ammāya aphāsukaṃ jānāhīti pesesi. Sā gantvā piṭṭhiṃ parimajjantī pucchi. Itthiyo nāma itthīnaṃ rahassaṃ na nigūhanti. Sā tamatthaṃ

--------------------------------------------------------------------------------------------- page219.

Ārocesi. Itarāpi taṃ sutvā gantvā rañño ārocesi. Rājā hotu gaccha naṃ samassāsehīti purohitaṃ rājānaṃ katvā tassa naṃ aggamahesiṃ karissāmīti. Sā gantvā taṃ samassāsesi. Rājāpi purohitaṃ pakkosāpetvā tamatthaṃ ārocetvā samma mātuyā jīvitaṃ dehi tvaṃ rājā hohi sā aggamahesī ahaṃ uparājāti. So na sakkā evaṃ kātunti paṭikkhipitvā punappunaṃ yāciyamāno sampaṭicchi. Rājā purohitaṃ rājānaṃ mātaraṃ aggamahesiṃ kāretvā sayaṃ uparājā ahosi. Tesaṃ samaggasaṃvāsaṃ vasantānaṃ aparabhāge bodhisatto agāramajjhe ukkaṇṭhito kāme pahāya pabbajjāya ninnacitto kilesaratiṃ anālayanto ekakova tiṭṭhati ekakova nisīdati ekakova sayati bandhanāgāre bandho viya pañjare pakkhitakukkuṭo viya ca ahosi. Athassa aggamahesī ayaṃ rājā mayā saddhiṃ nābhiramati ekakova tiṭṭhati nisīdati seyyaṃ kappeti ayaṃ kho pana daharo taruṇo ahaṃ mahallikā sīse me palitāni paññāyanti yannūnāhaṃ sīse te deva palitāni paññāyantīti musāvādaṃ katvā etenupāyena rājānaṃ paṭiññāpetvā mayā saddhiṃ abhiramāpeyyanti cintetvā ekadivasaṃ rañño sīse okkā vicinantī viya hutvā deva mahallakosi jāto sīse te ekaṃ palitaṃ paññāyatīti āha. Tenahi bhadde etaṃ palitaṃ luñcitvā mayhaṃ hatthe ṭhapehīti. Sā tassa sīsato ekaṃ kesaṃ luñcitvā taṃ chaḍḍetvā attano sīse palitaṃ gahetvā idante deva palitanti tassa hatthe ṭhapesi.

--------------------------------------------------------------------------------------------- page220.

Bodhisattassa taṃ disvāva bhītatasitassa kāñcanapaṭṭasadisā nalāṭā sedā muñciṃsu. So attānaṃ ovadanto susīma tvaṃ daharo hutvā mahallako jāto ettakaṃ kālaṃ gūthakalale nimuggagāmasūkaro viya kāmakalale nimmujjitvā taṃ kalalaṃ jahituṃ na sakkosi nanu kāme pahāya himavantaṃ pavisitvā pabbajitvā brahmacariyavāsassa te kāloti cintetvā paṭhamaṃ gāthamāha kāḷāni kesāni pure ahesuṃ jātāni sīsamhi yathāpadese tānijja setāni susīma disvā dhammaṃ cara brahmacariyassa kāloti. Tattha yathāpadeseti tava sīse tasmiṃ tasmiṃ kelānaṃ anurūpe padese ito pubbe kāḷāni bhamarañjanavaṇṇāni kesāni jātāni ahesunti vadati. Dhammaṃ carāti dasakusalakammapathadhammaṃ carāhīti attānameva āṇāpeti. Brahmacariyassāti methunaviratiyā te kāloti attho. Evaṃ bodhisattena brahmacariyavāsassa guṇe vaṇṇite itarā ahaṃ imassa lagganaṃ karissāmīti vissajjanameva karinti bhītatasitā idānissa apabbajjanatthāya sarīravaṇṇaṃ vaṇṇessāmīti cintetvā dve gāthā abhāsi mameva deva palitaṃ na tuyhaṃ mameva sīsaṃ mama uttamaṅgaṃ

--------------------------------------------------------------------------------------------- page221.

Atthaṃ karissanti musā abhāṇiṃ ekāparādhaṃ khamatha rājaseṭṭha. Daharo tuvaṃ dassanīyosi rāja paṭhamuggato hohi yathā kalīro rajjañca kārehi mamañca passa mā kālikaṃ anudhāvi janindāti. Tattha mameva sīsanti mameva sīse sañjātapalitanti dīpeti. Itaraṃ tasseva vevacanaṃ. Atthanti attano vuḍḍhiṃ karissāmīti musā kathesiṃ. Ekāparādhanti imaṃ mayhaṃ ekaṃ aparādhaṃ. Paṭhamuggatoti paṭhamavayena uggato. Hohīti hosi. Paṭhamavaye patiṭṭhitosīti attho. Hosiyevātipi pāṭho. Yathā kalīroti yathā siniddhacchavitaruṇakalīro mandavāterito ativiya sobhati evarūposi tvanti dasseti. Paṭhamuggato hosītipi pāṭho. Tassattho yathā paṭhamuggato taruṇakalīro dassanīyo hoti evaṃ tvaṃ dassanīyoti. Mamañca passāti mamañca olokehi. Mā maṃ anāthavidhavaṃ karohīti attho. Kālikanti brahmacariyacaraṇannāma dutiye vā tatiye vā attabhāve vipākadānato kālikannāma rajjaṃ pana imasmiṃyeva attabhāve kāmaguṇasukhappadānato akālikaṃ so tvaṃ imaṃ akālikaṃ pahāya mā kālikaṃ anudhāvīti vadati. Bodhisatto tassā vacanaṃ sutvā bhadde tvaṃ bhavitabbametaṃ kathaṃ kathesi vipariṇate pariṇāmante hi me vaye imehi kāḷakesehi parivattitvā sāṇavākasadisehi paṇḍarehi bhavitabbaṃ ahaṃ hi

--------------------------------------------------------------------------------------------- page222.

Nīluppalādikusumadāmasadisakumārānaṃ kāñcanarūpakapaṭibhāgānaṃ uttama- yobbanavilāsasampannānaṃ khattiyakaññādīnaṃ vaye vipariṇate pariṇāmante jaraṃ pattānaṃ vevaṇṇiyañceva sarīrabhaggañca passāmi evaṃ vipatti- pariyosāno hesa bhadde jīvaloketi vatvā upari buddhalīḷāya dhammaṃ desento gāthadvayamāha passāmi vohaṃ dahariṃ kumāriṃ sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ kālappallavāva pavellamānā palobhayantīva naresu gacchati. Tamena passāmi parena nāriṃ āsītikaṃ nāvutikañca jaccā daṇḍaṃ gahetvāna pavedhamānaṃ gopāṇasībhaggasamaṃ carantanti. Tattha voti nipātamattaṃ. Sāmaṭṭhapassanti samaṭṭhapassaṃ. Ayameva vā pāṭho. Sabbapasse samaṭṭhachavivaṇṇanti attho. Sutanunti sundarasarīraṃ. Sumajjhanti susaṇṭhitamajjhaṃ. Kālappallavāva pavellamānāti yathā nāma taruṇakāle susamuggatā kālavallī pallavāva hutvā mandavāteritā itocīto ca pavellati evameva pavellamānā itthīvilāsaṃ dussiyamānā sā kumārikā. Palobhayantīva naresu gacchatīti samīpatthe bhummavacanaṃ. Purisānaṃ santike te purise kilesavasena palobhayantī viya gacchati. Tamena passāmi parena nārinti

--------------------------------------------------------------------------------------------- page223.

Tamenaṃ nāriṃ aparena samayena jarāpattaṃ antarahitarūpasobhaggappattaṃ passāmi. Bodhisatto paṭhamagāthāya rūpe assādaṃ kathetvā idāni ādīnavaṃ dassento evamāha. Āsītikaṃ nāvutikañca jaccāti asītisaṃvaccharaṃ vā navutisaṃvaccharaṃ vā jātiyā. Gopāṇasībhaggasamanti gopāṇasīsamabhaggaṃ gopāṇasīākārabhaggasarīraṃ onamitvā naṭṭhakākaṇikaṃ pariyesantiṃ viya caramānanti attho. Kāmañca bodhisattena daharakāle disvā puna navutikakāle diṭṭhapubbā nāma natthi ñāṇena diṭṭhabhāvaṃ sandhāya panetaṃ vuttaṃ. Iti mahāsatto imāya gāthāya rūpassa ādīnavaṃ dassetvā idāni agāramajjhe attano anabhiratiṃ pakāsento gāthadvayamāha sohaṃ tamevānuvicintayanto eko sayāmi sayanassa majjhe ahaṃpi evaṃ iti pekkhamāno na gehe rame brahmacariyassa kālo. Rajju vālambanaṃ cesā yā gehe vasato rati etaṃpi chetvāna vajanti dhīrā anapekkhino kāmasukhaṃ pahāyāti. Tattha sohanti so ahaṃ. Tamevānuvicintayantoti tameva rūpānaṃ assādañca ādīnavañca vicintento. Evaṃ iti pekkhamānoti yathā esā pariṇatā ahaṃpi evaṃ jaraṃ patto bhaggasarīro bhavissāmīti pekkhamāno. Na gehe rameti gehe na ramāmi. Brahmacariyassa

--------------------------------------------------------------------------------------------- page224.

Kāloti bhadde brahmacariyassa me kālo tasmā pabbajissāmīti dīpeti. Rajju vālambanaṃ cesāti cakāro nipātamatto ālambanarajju viya esāti attho. Katarā. Yā gehe vasato ratīti yā gehe vasantassa rūpādīsu ārammaṇesu kāmaratīti attho. Iminā kāmānaṃ appassādataṃ dasseti. Ayaṃ hettha adhippāyo yathā gilānassa purisassa attano balena parivattetuṃ asakkontassa imaṃ ālambitvā parivatteyyāsīti ālambanarajjuṃ bandheyya tassa taṃ ālambitvā parivattentassa appamattakaṃ kāyikacetasikasukhaṃ bhaveyya evaṃ kilesāturānaṃ sattānaṃ vivekasukhavasena parivattituṃ asakkontānaṃ agāramajjhe ṭhapitāni kāmaratidāyakāni rūpādīni ārammaṇāni tesaṃ kilesapariḷāha- kāle methunadhammapaṭisevanaratiṃ ārabbha parivattamānānaṃ kāyikacetasikasukha- saṅkhātā kāmarati taṃ muhuttaṃ uppajjamānā appamattakā hoti evaṃ appassādā kāmāti. Etaṃpi chetvānāti yasmā pana bahudukkhā kāmā bahupāyāsā ādīnavo ettha bhiyyo tasmā taṃ ādīnavaṃ sampassamānā paṇḍitā etaṃpi rajjaṃ chaḍḍetvā gūthakūpe nimuggapuriso taṃ pajahanto viya anapekkhino evaṃ appamattakaṃ bahudukkhaṃ kāmasukhaṃ pahāya vajanti nikkhamitvā manoramaṃ pabbajjaṃ pabbajjantīti. Evaṃ mahāsatto kāmesu assādañca ādīnavañca dassento buddhalīḷāya dhammaṃ desetvā sahāyaṃ pakkosāpetvā rajjaṃ paṭicchādetvā ñātimittasuhajānaṃ paridevantānaṃ parivattantānameva sirivibhavaṃ chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā

--------------------------------------------------------------------------------------------- page225.

Brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi sacca- pariyosāne bahū jane amatapānaṃ pāyetvā jātakaṃ samodhānesi tadā aggamahesī rāhulamātā ahosi sahāyakarājā ānando susīmarājā pana ahamevāti. Susīmajātakaṃ chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 39 page 217-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4361&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4361&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1079              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4670              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]