ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Daḷhadhammajātakaṃ
     ahañca daḷhadhammassāti idaṃ satthā kosambiyaṃ upanissāya
ghositārāme viharanto udenassa rañño bhaddavatiṃ hatthiniṃ ārabbha
kathesi. Tassā pana hatthiniyā laddhavidhānaṃ udenassa rājavaṃso ca
mātaṅgajātake āvībhavissati.
     Ekadivasaṃ pana hatthinī nagarā nikkhamantī bhagavantaṃ pātova
ariyagaṇaparivutaṃ anopamāya buddhasiriyā nagaraṃ piṇḍāya pavisantaṃ
disvā tathāgatassa pādamūle nipajjitvā bhagavā sabbaññū sabbaloka-
nittharaṇo udeno rājā maṃ taruṇakāle kammaṃ nittharituṃ samatthakāle
Maṃ nissāya mayā jīvitañca rajjañca devī ca laddhāti piyāyitvā
mahantaṃ parihāraṃ adāsi sabbālaṅkārehi alaṅkaritvā ṭhitaṭṭhānaṃ
alaṅkaritvā gandhaparibhaṇḍaṃ kāretvā matthake suvaṇṇatārakakhacitavitānaṃ
bandhāpetvā samantā citrasāṇiṃ parikkhipāpetvā gandhatelena dīpaṃ
jālāpetvā dhumakaṭāhakaṃ ṭhapāpetvā karīsachaḍḍitaṭṭhāne suvaṇṇakaṭāhaṃ
patiṭṭhāpetvā maṃ cittattharaṇake pīṭhe ṭhapesi rājārahañca me
nānaggarasabhojanaṃ dāpesi idāni pana me mahallakakāle kammaṃ
nittharituṃ asamatthakāle sabbantaṃ parihāraṃ acchindi anāthā nippaccayā
hutvā araññe ketakāni khādantī jīvāmi aññaṃ mayhaṃ paṭisaraṇaṃ
natthi udenaṃ mama guṇaṃ sallakkhāpetvā porāṇakaparihāraṃ me
paṭipākatikaṃ karotha bhagavāti paridevamānā tathāgataṃ yāci. Satthā
gaccha tvaṃ ahaṃ rañño kathetvā yasaṃ paṭipākatikaṃ karissāmīti
vatvā rañño nivesanadvāraṃ agamāsi. Rājā tathāgataṃ attano
nivesane pavesetvā buddhappamukhassa saṅghassa mahādānaṃ pavattesi.
Satthā bhattakiccapariyosāne anumodanaṃ karonto mahārāja bhaddavatikā
kuhinti pucchi. Na jānāmi bhanteti. Mahārāja upakārakānaṃ yasaṃ
datvā mahallakakāle gahetuṃ nāma na vaṭṭati katññunā katavedinā
bhavituṃ vaṭṭati bhaddavatikā idāni mahallikā jarājiṇṇā anāthā
hutvā araññe ketakāni khādantī jīvati taṃ jiṇṇakāle anāthaṃ
kātuṃ tumhākaṃ ayuttanti  bhaddavatikāya guṇaṃ kathetvā sabbaṃ porāṇaka-
parihāraṃ pākatikaṃ karohīti vatvā pakkāmi. Rājā tathā akāsi.
Tathāgatena kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko
kāritoti sakalanagaraṃ patthari. Bhikkhusaṅghepi sā pavatti pākaṭā
jātā. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthārā
kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kāritoti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
tathāgato etissā guṇaṃ kathetvā naṭṭhaṃ yasaṃ paṭipākatikaṃ kāresiyevāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresi.
Tadā bodhisatto amaccakule nibbattitvā vayappatto taṃ rājānaṃ
upaṭṭhahi. So tassa santikā mahantaṃ yasaṃ labhitvā amaccaratanaṭṭhāne
aṭṭhāsi. Tadā tassa rañño ekā oṭṭhibyādhi hatthinī thāmabala-
sampannā mahābalā ahosi. Sā ekadivasaṃ yojanasataṃ gacchati.
Rañño dūteyyaharaṇakiccaṃ karoti. Saṅgāme yuddhaṃ katvā suttumaddanaṃ
karoti. Rājā ayaṃ me bahūpakārāti tassā sabbālaṅkāraṃ
datvā udenena bhaddavatikāya dinnasadisaṃ sabbaṃ parihāraṃ dāpesi.
Athassā jiṇṇadubbalakāle rājā sabbaṃ yasaṃ gaṇhi. Sā tato
paṭṭhāya anāthā hutvā araññe tiṇapaṇṇāni khādantī jīvati.
Athekadivasaṃ rājakule bhājanesu appahontesu rājā kumbhakāraṃ pakkosā-
petvā bhājanāni kira nappahontīti āha. Gomayāharaṇayānake
Yojetuṃ goṇe na labhāmi devāti. Rājā tassa kathaṃ sutvā
amhākaṃ oṭṭhibyādhi hatthinī kahanti pucchi. Attano dhammatāya
carati devāti. Rājā ito paṭṭhāya taṃ yojetvā gomayaṃ
āharāti taṃ kumbhakārassa adāsi. Kumbhakāro sādhu devāti
tathā akāsi. Athekadivasaṃ sā nagarā nikkhamamānā nagaraṃ pavisantaṃ
bodhisattaṃ disvā vanditvā tassa pādamūle nipajjitvā paridevamānā
sāmi rājā maṃ taruṇakāle bahūpakārāti sallakkhetvā mahantaṃ yasaṃ
datvā idāni mahallakakāle sabbaṃ acchinditvā mayi cittaṃpi na
karoti ahaṃ anāthā araññe tiṇapaṇṇāni khādantī jīvāmi
evaṃ dukkhappattaṃ maṃ idāni yānake yojetuṃ kumbhakārassa adāsi
ṭhapetvā tumhe añño mayhaṃ paṭisaraṇaṃ natthi mayā rañño
katūpakāraṃ tumhe jānatha sādhu idāni me naṭṭhaṃ yasaṃ paṭipākatikaṃ
karothāti vatvā tisso gāthā abhāsi
          ahañca daḷhadhammassa      vahantī nābhirādhayiṃ
          nudantī urasi sallaṃ       yuddhe vikkantacārinī.
          Na nūna rājā jānāti    mama vikkamaporisaṃ
          saṅgāme sukatantāni     dūtavippahitāni ca.
          Sā nūnāhaṃ marissāmi     abandhu aparāyinī
          tadā hi kumbhakārassa     dinnā chakaṇahārikāti.
     Tattha vahantīti dūteyyaharaṇaṃ saṅgāme balakoṭṭhaṃ bhindantī
taṃtaṃ kiccaṃ vahantī nittharantī. Nudantī urasi sallanti urasmiṃ
Bandhaṃ asiṃ vā sattiṃ vā yuddhakāle sattūnaṃ upari abhiharantī.
Vikkantacārinīti vikkamaṃ katvā parabalavijayena yuddhavikkantagāminī.
Idaṃ vuttaṃ hoti sace sāmi ahaṃ imāni kiccāni karontī rañño
daḷhadhammassa cittaṃ nārādhayiṃ na paritosesiṃ ko dāni añño
tassa cittaṃ ārādhessatīti. Mama vikkamaporisanti mayā kataṃ
purisaparakkamaṃ. Sukatantānīti sukatāni. Yathā hi kammāneva
kammantāni vanāneva vanantāni evamidha sukatāneva sukatantāni
vuttāni kiccāni. Dūtavippahitāni cāti gale paṇṇaṃ bandhitvā
asukarañño nāma dehīti pahitāya mayā ekadivaseneva yojanasataṃ
gantvā katāni dūtapesanāni. Na nūna rājā jānātīti nūna
tumhākaṃ esa rājā etāni mayā katāni kiccāni na jānāti.
Aparāyinīti appaṭisaraṇā. Tadā hīti tathā hi. Ayameva vā
pāṭho. Dinnāti ahaṃ hi raññā chakaṇahārikā katvā kumbhakārassa
dinnāti.
     Bodhisatto tassā kathaṃ sutvā tvaṃ mā soci ahaṃ
rañño kathetvā tava yasaṃ pākatikaṃ karissāmīti taṃ samassāsetvā
nagaraṃ pavisitvā bhuttapātarāso rañño santikaṃ gantvā kathaṃ
samuṭṭhāpetvā mahārāja nanu tumhākaṃ asukā nāma oṭṭhibyādhi
asukaṭṭhāne ca asukaṭṭhāne ca ure sallaṃ bandhitvā saṅgāmaṃ
nittharati asukadivasaṃ nāma gīvāya paṇṇaṃ bandhitvā pesitā
yojanasataṃ agamāsi tumhepissā mahantaṃ yasaṃ adattha sā
Idāni kahanti. Tamahaṃ kumbhakārassa gomayāharaṇatthāya adāsinti.
Atha naṃ bodhisatto ayuttaṃ kho mahārāja tumhākaṃ kataṃ kumbhakārassa
yānake yojanatthāya dātunti vatvā rañño ovādavasena catasso
gāthā abhāsi
         yāvatāsiṃsatī poso       tāvadeva pavīṇati
         atthāpāye jahantī naṃ     oṭṭhibyādhiṃva khattiyo.
         Yo pubbe katakalyāṇo    katattho nāvabujjhati
         atthā tassa palujjanti     ye honti abhipatthitā.
         Yo pubbe katakalyāṇo    katattho manubujjhati
         atthā tassa pavaḍḍhanti     ye honti abhipatthitā.
         Taṃ vo vadāmi bhaddaṃ vo    yāvantettha samāgatā
         sabbe kataññuno hotha     ciraṃ saggamhi ṭhassathāti.
     Tattha paṭhamagāthāya tāya attho idhekacco añāṇajātiko
poso yāvatāsiṃsatīti yāva idaṃ nāma me ayaṃ kātuṃ sakkhissatīti
paccāsiṃsati tāvadeva taṃ purisaṃ pavīṇati bhajati sevati tassa
pana atthāpāye vuḍḍhiyā agamane parihīnakāle taṃ nānākiccesu
patiṭṭhitaṃ posaṃ ekacce bālā imaṃ oṭṭhibyādhiṃ ayaṃ khattiyo viya
jahanti. Katakalyāṇoti parena attano katakalyāṇadhammo.
Katatthoti nipphāditakicco. Nāvabujjhatīti pacchā taṃ parena kataṃ
upakāraṃ tassa jarājiṇṇakāle asamatthakāle na sarati attanā
dinnaṃpi yasaṃ puna gaṇhati. Palujjantīti bhañjanti nassanti. Ye
Honti abhipatthitāti yekeci icchitā nāma honti sabbe nassantīti
dīpeti. Mittadubbipuggalassa hi taṃ patthitaṃ aggimhi patiṭṭhitaṃ vījaṃ
viya nassati. Katattho manubujjhatīti makāro byañjanasandhivasena
gahito. Taṃ vo vadāmīti tena kāraṇena tumhe vadāmi. Ṭhassathāti
kataññuno hutvā ciraṃ kālaṃ saggamhi dibbasampattiṃ anubhavantā
patiṭṭhahissathāti.
     Evaṃ mahāsatto rājānaṃ ādiṃ katvā sannipatitānaṃ sabbesaṃ
ovādaṃ adāsi. Taṃ sutvā rājā oṭṭhibyādhiyā yasaṃ pākatikaṃ
akāsi. Bodhisattassa ovāde ṭhatvā ciraṃ dānādīni puññāni
katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
oṭṭhibyādhi bhaddavatikā ahosi rājā ānando ahosi amacco
pana ahamevāti.
                   Daḷhadhammajātakaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 39 page 207-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4158              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4158              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1065              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4628              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4628              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]