ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Kumbhakārajātakaṃ
     ambāhamaddaṃ vanamantarasminti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi. Vatthuṃ paññāsajātake āvībhavissati.
     Tadā pana sāvatthiyaṃ pañcasatā sahāyakā pabbajitvā antokoṭi-
saṇṭhāre vasamānā aḍḍharattisamaye kāmavitakkaṃ vitakkayiṃsu.
Satthā attano sāvake rattiyā tayo vāre divasassa tayo vāreti
rattindivaṃ cha vāre olokento kikī aṇḍaṃ viya cāmarī bāladhiṃ
viya mātā piyaputtakaṃ viya ekacakkhuko puriso cakkhuṃ viya rakkhati
tasmā tasmiṃ khaṇe uppannakilesaṃ niggaṇhi. So taṃ divasaṃ
aḍḍharattisamaye jetavanaṃ pariggaṇhanto tesaṃ bhikkhūnaṃ vitakkasamudācāraṃ
ñatvā imesaṃ bhikkhūnaṃ abbhantare ayaṃ kileso vaḍḍhanto arahattassa
hetuṃ bhindissati idāneva tesaṃ kilesaṃ niggaṇhitvā arahattaṃ
Dassāmīti gandhakuṭito nikkhamitvā ānandattheraṃ pakkosāpetvā
ānanda antokoṭisaṇṭhāre vasanakabhikkhū sabbe sannipātehīti
sannipātetvā paññattapavarabuddhāsane nisīditvā na bhikkhave
antopavattakilesānaṃ vase pavattituṃ vaṭṭati kileso hi vaḍḍhamāno
paccāmitto viya mahāvināsaṃ pāpeti bhikkhunā nāma appamattakaṃpi
kilesaṃ niggaṇhituṃ vaṭṭati porāṇakapaṇḍitā appamattakaṃ ārammaṇaṃ
disvā abbhantare pavattakilesaṃ niggaṇhitvā paccekabodhiñāṇaṃ
nibbattesunti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasīnagarassa dvāragāme kumbhakārakule nibbattitvā vayappatto
kuṭumbaṃ saṇṭhapetvā ekaṃ puttañca dhītarañca labhitvā kumbhakārakammaṃ
nissāya puttadāraṃ posesi. Tadā kaliṅgaraṭṭhe dantapuranagare
karakaṇḍo nāma rājā mahantena parivārena uyyānaṃ gacchanto
uyyānadvāre phalabhārabharitaṃ madhuraphalaṃ ambarukkhaṃ disvā hatthikkhandha-
varagatoyeva hatthaṃ pasāretvā ekaṃ ambapiṇḍaṃ gahetvā uyyānaṃ
pavisitvā maṅgalasilāyaṃ nisinno dātabbayuttakānaṃ datvā ambaṃ
paribhuñji. Raññā gahitakālato paṭṭhāya sesehi nāma gahetabbamevāti
amaccāpi brāhmaṇagahapatikādayopi ambāni pātetvā khādiṃsu.
Pacchā pacchā āgatā rukkhaṃ āruyha muggarehi pothetvā obhagga-
vibhaggasākhaṃ katvā āmakaphalaṃpi asesetvā khādiṃsu. Rājāpi divasaṃ
uyyāne kīḷitvā sāyaṇhasamaye alaṅkatahatthikkhandhe nisīditvā gacchanto
Taṃ rukkhaṃ disvā hatthikkhandhato otaritvā rukkhamūlaṃ gantvā rukkhaṃ
olokento ayaṃ pātova passantānaṃ atittikaro phalabhārabharito
sobhamāno aṭṭhāsi idāni gahitaphalo obhaggavibhaggo asobhamāno
ṭhitoti cintetvā puna aññataraṃ olokento aparaṃ nipphalaṃ ambarukkhaṃ
disvā esa rukkho attano nipphalabhāvena muṇḍamaṇipabbato
viya sobhamāno ṭhito ayaṃ pana phalitabhāvena imaṃ byasanaṃ patto
idaṃ agāramajjhaṃpi phalitarukkhasadisaṃ  pabbajjā nipphalarukkhasadisā
sadhanasseva bhayaṃ atthi niddhanassa bhayaṃ natthi mayāpi nipphalarukkhena
viya bhavitabbanti phalarukkhaṃ ārammaṇaṃ katvā rukkhamūle ṭhitakova
tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhitvā paccekabodhiñāṇaṃ
nibbattetvā viddhaṃsitā dāni me mātukucchikuṭikā vicchinnā tīsu
bhavesu paṭisandhi sodhitā saṃsāraukkārabhūmi sosito mayā assusamuddo
bhinno aṭṭhipākāro natthi me puna paṭisandhīti āvajjento
sabbālaṅkārapaṭimaṇḍitova aṭṭhāsi. Atha naṃ amaccā āhaṃsu
atibahu ṭhitattha mahārājāti. Na mayaṃ rājāno paccekabuddhā
nāma mayanti. Paccekabuddhā nāma tumhādisā na honti devāti.
Atha kīdisā hontīti. Oropitakesamassū kāsāvavatthapaṭicchannā
kule vā gaṇe vā alaggā vātacchinnavalāhakā rāhumukhamutta-
candamaṇḍalapaṭibhāgā himavante nandamūlakapabbhāre vasanti evarūpā
paccekabuddhāti. Tasmiṃ khaṇe rājā hatthaṃ ukkhipitvā sīsaṃ parāmasi.
Tāvadeva gihiliṅgaṃ antaradhāyi samaṇaliṅgaṃ pāturahosi.
          Ticīvarañca patto ca     vāsī sūci ca bandhanaṃ
          parisāvanena aṭṭhete   yuttayogassa bhikkhunoti
evaṃ vuttā samaṇaparikkhārā kāyapaṭicchannāva ahesuṃ. So ākāse
ṭhatvā mahājanassa ovādaṃ datvā anilapathena uttarahimavante
nandamūlakapabbhārameva agamāsi.
     Gandhāraraṭṭhepi takkasilanagare naggaji nāma rājā uparipāsāde
pallaṅkavaramajjhagato ekaṃ itthiṃ ekekahatthesu ekekaṃ maṇivalayaṃ
pilandhitvā avidūre nisīditvā gandhaṃ piṃsamānaṃ disvā etāni
maṇivalayāni ekekabhāvena na ghaṭṭenti na viravantīti olokento
nisīdi. Atha sā dakkhiṇahatthato valayaṃ vāmahattheyeva pilandhitvā
dakkhiṇahatthena gandhaṃ saṅkaḍḍhitvā piṃsituṃ ārabhi. Vāmahatthe
maṇivalayaṃ dutiyavalayaṃ āgamma ghaṭṭiyamānaṃ saddamakāsi. Rājā tāni
dve valayāni aññamaññaṃ saṅghaṭṭentāni viravantāni disvā cintesi
idaṃ valayaṃ ekekakāle na ghaṭṭesi dutiyaṃ āgamma ghaṭṭeti saddaṃ
karoti evameva ime sattāpi ekekā na ghaṭṭenti na viravanti
dve tayo hutvā aññamaññaṃ saṅghaṭṭenti kalahaṃ karonti ahaṃ
pana tasmiṃ gandhāre dvīsu rajjesu raṭṭhavāsino vicāremi mayā
ekavalayasadisena hutvā paraṃ avicāretvā attānameva vicārentena
vasituṃ vaṭṭatīti saṅghaṭṭanavalayaṃ ārammaṇaṃ katvā yathānisinnova
tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ
nibbattesi. Sesaṃ purimasadisameva.
     Videharaṭṭhe mithilanagare nimirājā nāma bhuttapātarāso amacca-
gaṇaparivuto vivaṭasīhapañjarena antaravīthiṃ pekkhamāno aṭṭhāsi.
Atheko seno sūnāpaṇto maṃsapesiṃ gahetvā ākāsaṃ pakkhandi.
Tamenaṃ itocīto ca gijjhādayo sakuṇā samparivāretvā āhārahetu
tuṇḍena vijjhantā pakkhehi paharantā pādehi maddantā agamaṃsu.
So attano vadhaṃ asahamāno taṃ maṃsaṃ chaḍḍesi. Añño gaṇhi.
Aññe sakuṇā imaṃ muñcitvā taṃ anubandhiṃsu. Tenapi vissaṭṭhaṃ
añño gaṇhi. Taṃpi tatheva viheṭhesuṃ. Rājā te sakuṇe disvā
cintesi yo yo maṃsapesiṃ gaṇhi tassa tasseva dukkhaṃ yo yo
taṃ chaḍḍeti vissajjesi tassa tasseva sukhaṃ ime pañca kāmaguṇepi
yo yo gaṇhāti tassa tasseva dukakhaṃ itarasseva sukhaṃ ime hi
bahūnaṃ sādhāraṇā mayhaṃ kho pana soḷasa itthīsahassāni mayā
vissaṭṭhamaṃsapiṇḍena viya senena pañca kāmaguṇe pahāya sukhitena
bhavituṃ vaṭṭatīti so yonisomanasikaronto yathāṭhitova tīṇi lakkhaṇāni
sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi.
Sesaṃ purimasadisameva.
     Uttarapañcālaraṭṭhepi kapilanagare dummukho nāma rājā bhutta-
pātarāso sabbālaṅkārapaṭimaṇḍito amaccagaṇaparivuto vivaṭasīhapañjarena
rājaṅgaṇaṃ olokento aṭṭhāsi. Tasmiṃ khaṇe gopālakā vajadvāraṃ
vivariṃsu. Usabhā vajato nikkhamitvā kilesavasena ekaṃ gāviṃ anubandhiṃsu.
Tattheko tikhiṇasiṅgo mahāusabho aññaṃ usabhaṃ āgacchantaṃ
Disvā  kilesamaccherābhibhūto tikhiṇasiṅgena antarasaṭṭhimhi pahari.
Tassa pahāramukhena antā nikkhamiṃsu. Tattheva jīvitakkhayaṃ pāpuṇi.
Rājā taṃ disvā cintesi ime sattā tiracchānagate ādiṃ katvā
kilesavasena dukkhaṃ pāpuṇiṃsu ayaṃ usabho kilesaṃ nissāya   jīvitakkhayaṃ
patto aññepi sattā kileseheva kampanti mayā imesaṃ
sattānaṃ kampanakilese pahātuṃ vaṭṭatīti so ṭhitakova tīṇi lakkhaṇāni
sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi.
Sesaṃ purimasadisameva.
     Athekadivasaṃ te cattāro paccekabuddhā bhikkhācāravelaṃ sallak-
khetvā nandamūlakapabbhārā nikkhamma anotattadahe nāgalatādanta-
kaṭṭhaṃ khāditvā katasarīrapaṭijagganā manosilātale ṭhatvā nivāsetvā
pattacīvaramādāya iddhiyā ākāse uppatitvā pañcavaṇṇavalāhake
maddamānā gantvā bārāṇasīnagaradvāragāmakassa avidūre otaritvā
ekasmiṃ phāsukaṭṭhāne cīvaraṃ pārupitvā pattaṃ gahetvā dvāragāmaṃ
pavisitvā piṇḍāya carantā bodhisattassa gehadvāraṃ sampāpuṇiṃsu.
Bodhisatto te disvā tuṭṭhacitto hutvā gehaṃ pavesetvā
paññattāsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena
bhojanīyena parivisitvā ekamantaṃ nisīditvā saṅghattheraṃ vanditvā
bhante tumhākaṃ pabbajjā ativiya sobhati vippasannāni vo indriyāni
parisuddho chavivaṇṇo kinnu kho ārammaṇaṃ disvā tumhe imaṃ
Bhikkhācariyapabbajjaṃ upagatāti pucchi. Yathā ca saṅghattheraṃ evaṃ
sesepi upasaṅkamitvā pucchi. Athassa te cattāropi janā ahaṃ
asukaraṭṭhe asukanagare asukarājā nāma hutvāti ādinā nayena
attano attano abhinikkhamanavatthūni kathetvā paṭipāṭiyā ekekaṃ
gāthamāhaṃsu
                ambāhamaddaṃ vanamantarasmiṃ
                nīlobhāsaṃ phalitaṃ saṃvirūḷhaṃ
                tamaddasaṃ phalahetū vibhaggaṃ
                taṃ disvā bhikkhācariyaṃ carāmi.
                Selaṃ sumaṭṭhaṃ naravīduniṭṭhitaṃ
                nārī yugaṃ dhārayi appasaddaṃ
                dutiyañca āgamma ahosi saddo
                taṃ disvā bhikkhācariyaṃ carāmi.
                Dijā dijaṃ kuṇapamāharantaṃ
                ekaṃ samānaṃ bahukā samecca
                āhārahetu paripātayiṃsu
                taṃ disvā bhikkhācariyaṃ carāmi.
                Usabhāhamaddaṃ yūthassa majjhe
                valakkakuṃ vaṇṇabalūpapannaṃ
                tamaddasaṃ kāmahetū vitunnaṃ
                taṃ disvā bhikkhācariyaṃ carāmīti.
     Tattha ambāhamaddanti ambarukkhaṃ ahaṃ addasaṃ.
Vanamantarasminti vanaantare ambavanamajjheti attho. Saṃvirūḷhanti
saṃvaḍḍhitaṃ. Tamaddasanti taṃ uyyānato nikkhamanto phalahetu vibhaggaṃ
puna addasaṃ. Taṃ disvāti taṃ phalahetu vibhaggaṃ disvā paṭiladdha-
saṃvego paccekabodhiñāṇaṃ nibbattetvā imaṃ bhikkhācariyapabbajjaṃ
upagatosmi tasmā bhikkhācariyaṃ carāmi. Idaṃ so phalahetu
vibhaggaambarukkhadassanakālato paṭṭhāya sabbaṃ cittavāraṃ kathesi.
Sesānaṃ visajjanesupi eseva nayo ayaṃ panettha anuttānapadavaṇṇanā.
Selanti maṇivalayaṃ. Naravīduniṭṭhitanti vīranarehi niṭṭhitaṃ
paṇḍitapurisehi katanti attho. Yuganti ekekasmiṃ ekekaṃ katvā
ekaṃ valayayugalaṃ. Dijā dijanti gahitamaṃsapiṇḍaṃ dijaṃ avasesadijā.
Kuṇapamāharantanti maṃsapiṇḍaṃ ādāya harantaṃ. Sameccāti samāgantvā
sannipatitvā. Paripātayiṃsūti koṭetvā anubandhiṃsu. Usabhāhamaddanti
usabhaṃ ahaṃ addasaṃ. Valakkakunti valakkakudhaṃ.
     Bodhisatto ekekaṃ gāthaṃ sutvā sādhu bhante tumhākamevetaṃ
ārammaṇaṃ anurūpanti ekekassa paccekabuddhassa thutiṃ akāsi.
Tañca pana catūhi janehi desitaṃ dhammakathaṃ sutvā gharāvāse anapekkho
hutvā paccekabuddhesu gatesu bhuttapātarāso sukhanisinno bhariyaṃ
āmantetvā bhadde ete cattāro paccekabuddhā rajjaṃ pahāya
pabbajitvā akiñcanā apalibodhā pabbajjāsukhena vītināmenti ahaṃ
pana bhatiyā jīvitaṃ kappemi kiṃ me gharāvāsena tvaṃ puttake
Saṃgaṇhantī gehe vasāti vatvā gāthadvayamāha
         karakaṇḍaṃ kaliṅgānaṃ        gandhārānañca naggaji
         nimirājā videhānaṃ       pañcālānañca dummukho
         ete raṭṭhāni hitvāna    pabbajiṃsu akiñcanā.
                Sabbepime devasamā samāgatā
                aggī yathā pajjalito tathevime
                ahaṃpi eko carissāmi bhaggavi
                hitvāna kāmāni yathodhikānīti.
     Tāsaṃ attho bhadde esa saṅghattherapaccekabuddho dantapure
nāma nagare karakaṇḍaṃ nāma kaliṅgānaṃ janapadassa rājā dutiyo
takkasilanagare naggaji nāma gandhārānaṃ janapadassa rājā tatiyo
mithilanagare nimirājā nāma videhānaṃ janapadassa rājā catuttho
kapilanagare dummukho nāma uttarapañcālānaṃ janapadassa rājā ete
evarūpāni raṭṭhāni hitvā akiñcanā hutvā pabbajiṃsu. Sabbepimeti
ime pana sabbepi visuddhidevehi purimapaccekabuddhehi samānā
ekato samāgatā. Aggī yathāti yathā aggi pajjalito obhāsati.
Tathevimeti imepi tatheva sīlādīhi pañcahi guṇehi obhāsanti yathā
ete tathā ahaṃpi pabbajitvā eko carissāmīti attho. Bhaggavīti
bhariyaṃ ālapati. Hitvāna kāmānīti rūpādayo vatthukāme hitvā.
Yathodhikānīti attano attano odhivasena ṭhitāni. Idaṃ vuttaṃ hoti
rūpādiodhivasena yathāṭhiteva vatthukāme pahāya ahaṃpi
Pabbajitvā eko carissāmīti. Yatodhikānītipi pāṭho. Tassattho
yato uparato odhi etesanti yatodhikāni uparatakoṭṭhāsāni.
Pabbajissāmīti cintitakālato paṭṭhāya hi kilesakāmānaṃ eko
koṭṭhāso uparato nāma hoti. Niruddho tassa vatthubhūto kāma-
koṭṭhāsopi uparatova hotīti.
     Sā tassa kathaṃ sutvā mayhaṃpi kho sāmi paccekabuddhānaṃ
dhammakathaṃ sutakālato paṭṭhāya agāre cittaṃ na saṇṭhātīti vatvā
imaṃ gāthamāha
                ayameva kālo na hi añño atthi
                anusāsito me na bhaveyya pacchā
                ahaṃpi ekā carissāmi bhaggava
                sakuṇīva muttā purisassa hatthāti.
     Tattha anusāsito me na bhaveyya pacchāti anusāsako ovādako
na bhaveyya dullabhattā ovādakānaṃ tasmā ayameva pabbajitakālo
na hi añño atthīti dasseti. Sakuṇīva muttāti yathā sākuṇikena
gahetvā sakuṇapacchiyaṃ khittāsu sakuṇīsu tassa hatthato muttā
ekā sakuṇī anilapathaṃ laṅghitvā yathārucitaṃ ṭhānaṃ gantvā ekikāva
careyya tathā ahaṃpi tava hatthato muttā ekikā carissāmīti
sayaṃpi pabbajitukāmā hutvā evamāha.
     Bodhisatto tassā kathaṃ sutvā tuṇhī ahosi. Sā pana
bodhisattaṃ vañcetvā puretaraṃ pabbajitukāmā sāmi pānīyatitthaṃ
Gamissāmi dārake olokehīti ghaṭaṃ ādāya titthaṃ gacchantī viya
palāyitvā nagarasāmante tāpasānaṃ santikaṃ gantvā pabbaji.
Bodhisatto tassā anāgamanaṃ ñatvā sayaṃ dārake posesi. Aparabhāge
tesu thokaṃ vaḍḍhitvā attano ayānassa jānanasamatthataṃ sampattesu
tesaṃ vīmaṃsanatthaṃ ekadivasaṃ bhattaṃ pacanto thokaṃ uttaṇḍulaṃ paci
ekadivasaṃ thokaṃ kilinnaṃ ekadivasaṃ supakkaṃ ekadivasaṃ aloṇakaṃ ekadivasaṃ
atiloṇakaṃ. Dārakā tāta ajja bhattaṃ uttaṇḍulaṃ ajja
kilinnaṃ ajja supakkaṃ ajja aloṇakaṃ ajja atiloṇakanti
kathesuṃ. Bodhisatto ajja āmaṃ tātāti vatvā cintesi ime
dārakā idāni āmapakkaloṇaatiloṇakāni jānanti attano dhammatāya
jīvituṃ sakkhissanti mayā pabbajituṃ vaṭṭatīti. Atha te dārake
ñātakānaṃ datvā paṭicchāpetvā ammatāta ime dārake sādhukaṃ
posethāti vatvā so ñātakānaṃ paridevantānaṃyeva nagarā nikkhamitvā
isipabbajjaṃ pabbajitvā nagarasāmanteyeva vasi. Atha naṃ ekadivasaṃ
bārāṇasiyaṃ bhikkhāya carantaṃ paribbājikā disvā taṃ vanditvā ayya
dārakā te nāsitā maññeti āha. Mahāsatto nāhaṃ dārake
nāsemi tesaṃ attano ayānassa jānanakāle pabbajitomhi tvaṃ
tesaṃ acintetvā pabbajjāya abhiramāti vatvā osānagāthamāha
         āmaṃ pakkañca jānanti      atho loṇaṃ aloṇakaṃ
         tamahaṃ disvāna pabbajiṃ       careva tvaṃ carāmihanti.
     Tattha tamahanti taṃ ahaṃ dārakānaṃ kiriyaṃ disvā pabbajito.
Careva tvaṃ carāmihanti tvaṃpi bhikkhācariyameva cara ahaṃpi bhikkhācariyameva
carissāmīti.
     Iti so paribbājikaṃ ovaditvā uyyojesi. Sāpi ovādaṃ
gahetvā mahāsattaṃ vanditvā yathārucitaṭṭhānaṃ gatā. Ṭhapetvā
kira taṃ divasaṃ na te puna aññamaññaṃ addasaṃsu. Bodhisatto ca
jhānābhiññā nibbattetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu.
Tadā dhītā uppalavaṇṇā ahosi putto rāhulakumāro paribbājikā
rāhulamātā paribbājako pana ahamevāti.
                   Kumbhakārajātakaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 196-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3926              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3926              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1057              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4567              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4595              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4595              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]