ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                        Kapijatakam
     yattha veri nivasatiti idam sattha jetavane viharanto devadattassa
pathavippavesanam arabbha kathesi.
     Tasmim hi pathavim pavitthe dhammasabhayam katham samutthapesum avuso
devadatto saha parisaya natthoti. Sattha agantva kaya
nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya
namati vutte na bhikkhave idaneva so saha parisaya nattho
pubbepi nassiyevati vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
kapiyoniyam nibbattitva pancasatakapiparivaro rajuyyane vasi.
Devadattopi kapiyoniyam nibbattitva pancasatakapiparivaro tattheva
vasi. Athekadivasam purohite uyyanam gantva nahatva alankaritva
Nikkhamante eko lolakapi puretaram gantva uyyanadvaratoranamatthake
nisiditva tassa matthake vaccapindam patetva puna uddham olokentassa
mukhe patesi. So nivattetva hotu janissami tumhakam kattabbanti
makkate santajjetva puna nahatva pakkami. Tena veram gahetva
makkatanam santajjitabhavam bodhisattassa arocesum. So verinam
nivasanatthane nama vasitum na vattati sabbopi kapigano palayitva
annattha gacchatuti kapisahassanampi arocapesi. Dubbacakapi
attano parivaramakkate gahetva paccha janissamiti na palayi.
Bodhisatto attano parivaram gahetva arannam pavisi. Athekadivasam
ekissa vihikottikaya dasiya atape pasaritam vihim khadamano
eko elako ummukkena paharam labhitva adittasariro palayanto
ekissa hatthisalam nissaya tinakutikaya kutte sariram ghamsi. So
aggi tinakutikam ganhi. Tato vutthaya hatthisalam ganhi. Hatthisalaya
hatthinam pitthi jhayi. Hatthivejja hatthim patijagganti. Purohitopi
makkatanam gahanupayam upadharento vicarati. Atha nam rajupatthanam
agantva nisinnam raja aha acariya bahu no hatthi gandika
hatthivejja patijaggitum na jananti janasi kinnu kho kinci
bhesajjanti. Janami maharajati. Kinnamati. Makkatavasa
maharajati. Kaham labhissamati. Nanu uyyane bahu makkatati.
Raja uyyanamakkate maretva vasam anethati aha. Dhanuggaha
Gantva pancasatepi makkate vijjhitva maresum. Eko pana
jetthakamakkato palayanto sarappaharam labhitvapi tattheva apatitva
bodhisattassa vasanatthanam patva pati. Vanara amhakam vasanatthanam
patva matoti tassa paharaladdhamatabhavam bodhisattassa arocesum.
So agantva kapiganamajjhe nisinno panditanam ovadam akatva
veritthane vasanta nama evam vinassantiti kapiganassa ovadavasena
ima gatha abhasi
          yattha veri nivasati          na vase tattha pandito
          ekarattam dirattam va        dukkham vasati verisu.
          Diso ve lahucittassa        posassa anuvidhiyyato
          ekassa kapino hetu        yuthassa anayo kato.
          Balo ca panditamani        yuthassa pariharako
          sacittassa vasam gantva       sayethayam yatha kapi.
          Na sadhu balava balo       yuthassa pariharako
          ahito bhavati natinam         sakunanamva cekato.
          Dhiro ca balava sadhu        yuthassa pariharako
          hito bhavati natinam          tidasanamva vasavo.
          Yo ca silanca pannanca       sutancattani passati
          ubhinnamattham carati           attano ca parassa ca.
          Tasma tuleyyamattanam       silam pannam sutampiva
          ganam va parihare dhiro       eko vapi paribbajeti.
     Tattha lahucittassati lahucitto assa. Idam vuttam hoti
yo poso lahucittassa mittassa va natino va anuvidhayati
anuvattati tassa posassa anuvidhayato so lahucitto diso hoti
verikiccam karoti. Ekassa kapinoti passatha ekassa lahucittassa
andhabalassa kapino hetu ayam sakalassa yuthassa anayo avuddhi
mahavinaso katoti. Panditamaniti yo sayam balo hutva aham
panditoti attanam mannamano panditanam ovadam akatva sakassa
cittassa vasam gacchati so sacittassa vasam gantva yatha ayam
dubbacakapi matasayanam sayanto evam sayethati attho. Na sadhuti
balo nama balasampanno yuthassa pariharako na sadhu na suddhako.
Kimkarana. So hi ahito hoti natinam vinasameva vahati.
Sakunanamva cekatoti yatha hi tittirasakunanam dipakatittiro divasampi
vassanto anne sakune na mareti natakeva mareti tesanneva
ahito hoti evanti attho. Hito bhavatiti kayenapi vacayapi
manasapi hitakarakoyeva. Ubhinnamattham caratiti idha yo puggalo
ete siladayo gune attani passati so mayham acarasilampi
atthi pannapi atthi pariyattipi atthiti natva tattato janitva
ganam pariharanto attano ca paresanca attanam parivaretva
carantanam natinam ubhinnampi atthameva carati. Tuleyyamattananti
tuleyya attanam tuletva. Silam pannam sutampivati etani
siladini viya. Idam vuttam hoti yasma siladini attani
Samanupassanto ubhinnam attham carati tasma pandito etani siladini
viya attanampi tesu tuletva patitthito nu khomhi sile pannaya
suteti tiretva patitthitabhavam paccakkham katva dhiro ganam parihareyya
catusu iriyapathesu ekova hutva paribbajeyya parivatteyya
parisupatthapakenapi hi vivekacarinapi imehi tihi dhammehi samannagate-
neva bhavitabbam.
     Evam mahasatto kapirajapi hutva vinayapariyattikiccam kathesi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi
tada dubbacakapi devadatto ahosi parisapissa devadattaparisa
panditakapiraja pana ahamevati.
                    Kapijatakam navamam.



             The Pali Atthakatha in Roman Book 39 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3357&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3357&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1028              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4493              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4493              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]