ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Kapijātakaṃ
     yattha verī nivasatīti idaṃ satthā jetavane viharanto devadattassa
paṭhavippavesanaṃ ārabbha kathesi.
     Tasmiṃ hi paṭhaviṃ paviṭṭhe dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto saha parisāya naṭṭhoti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva so saha parisāya naṭṭho
pubbepi nassiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro rājuyyāne vasi.
Devadattopi kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro tattheva
vasi. Athekadivasaṃ purohite uyyānaṃ gantvā nahātvā alaṅkaritvā
Nikkhamante eko lolakapi puretaraṃ gantvā uyyānadvāratoraṇamatthake
nisīditvā tassa matthake vaccapiṇḍaṃ pātetvā puna uddhaṃ olokentassa
mukhe pātesi. So nivattetvā hotu jānissāmi tumhākaṃ kattabbanti
makkaṭe santajjetvā puna nahātvā pakkāmi. Tena veraṃ gahetvā
makkaṭānaṃ santajjitabhāvaṃ bodhisattassa ārocesuṃ. So verīnaṃ
nivāsanaṭṭhāne nāma vasituṃ na vaṭṭati sabbopi kapigaṇo palāyitvā
aññattha gacchatūti kapisahassānaṃpi ārocāpesi. Dubbacakapi
attano parivāramakkaṭe gahetvā pacchā jānissāmīti na palāyi.
Bodhisatto attano parivāraṃ gahetvā araññaṃ pāvisi. Athekadivasaṃ
ekissā vīhikoṭṭikāya dāsiyā ātape pasāritaṃ vīhiṃ khādamāno
eko eḷako ummukkena pahāraṃ labhitvā ādittasarīro palāyanto
ekissā hatthisālaṃ nissāya tiṇakuṭikāya kuṭṭe sarīraṃ ghaṃsi. So
aggi tiṇakuṭikaṃ gaṇhi. Tato vuṭṭhāya hatthisālaṃ gaṇhi. Hatthisālāya
hatthīnaṃ piṭṭhi jhāyi. Hatthivejjā hatthiṃ paṭijagganti. Purohitopi
makkaṭānaṃ gahaṇupāyaṃ upadhārento vicarati. Atha naṃ rājūpaṭṭhānaṃ
āgantvā nisinnaṃ rājā āha ācariya bahū no hatthī gaṇḍikā
hatthivejjā paṭijaggituṃ na jānanti jānāsi kinnu kho kiñci
bhesajjanti. Jānāmi mahārājāti. Kinnāmāti. Makkaṭavasā
mahārājāti. Kahaṃ labhissāmāti. Nanu uyyāne bahū makkaṭāti.
Rājā uyyānamakkaṭe māretvā vasaṃ ānethāti āha. Dhanuggahā
Gantvā pañcasatepi makkaṭe vijjhitvā māresuṃ. Eko pana
jeṭṭhakamakkaṭo palāyanto sarappahāraṃ labhitvāpi tattheva apatitvā
bodhisattassa vasanaṭṭhānaṃ patvā pati. Vānarā amhākaṃ vasanaṭṭhānaṃ
patvā matoti tassa pahāraladdhamatabhāvaṃ bodhisattassa ārocesuṃ.
So āgantvā kapigaṇamajjhe nisinno paṇḍitānaṃ ovādaṃ akatvā
veriṭṭhāne vasantā nāma evaṃ vinassantīti kapigaṇassa ovādavasena
imā gāthā abhāsi
          yattha verī nivasati          na vase tattha paṇḍito
          ekarattaṃ dirattaṃ vā        dukkhaṃ vasati verisu.
          Diso ve lahucittassa        posassa anuvidhiyyato
          ekassa kapino hetu        yūthassa anayo kato.
          Bālo ca paṇḍitamānī        yūthassa parihārako
          sacittassa vasaṃ gantvā       sayethāyaṃ yathā kapi.
          Na sādhu balavā bālo       yūthassa parihārako
          ahito bhavati ñātīnaṃ         sakuṇānaṃva cekato.
          Dhīro ca balavā sādhu        yūthassa parihārako
          hito bhavati ñātīnaṃ          tidasānaṃva vāsavo.
          Yo ca sīlañca paññañca       sutañcattani passati
          ubhinnamatthaṃ carati           attano ca parassa ca.
          Tasmā tuleyyamattānaṃ       sīlaṃ paññaṃ sutaṃpiva
          gaṇaṃ vā parihare dhīro       eko vāpi paribbajeti.
     Tattha lahucittassāti lahucitto assa. Idaṃ vuttaṃ hoti
yo poso lahucittassa mittassa vā ñātino vā anuvidhayati
anuvattati tassa posassa anuvidhayato so lahucitto diso hoti
verikiccaṃ karoti. Ekassa kapinoti passatha ekassa lahucittassa
andhabālassa kapino hetu ayaṃ sakalassa yūthassa anayo avuḍḍhi
mahāvināso katoti. Paṇḍitamānīti yo sayaṃ bālo hutvā ahaṃ
paṇḍitoti attānaṃ maññamāno paṇḍitānaṃ ovādaṃ akatvā sakassa
cittassa vasaṃ gacchati so sacittassa vasaṃ gantvā yathā ayaṃ
dubbacakapi matasayanaṃ sayanto evaṃ sayethāti attho. Na sādhūti
bālo nāma balasampanno yūthassa parihārako na sādhu na suddhako.
Kiṃkāraṇā. So hi ahito hoti ñātīnaṃ vināsameva vahati.
Sakuṇānaṃva cekatoti yathā hi tittirasakuṇānaṃ dīpakatittiro divasaṃpi
vassanto aññe sakuṇe na māreti ñātakeva māreti tesaññeva
ahito hoti evanti attho. Hito bhavatīti kāyenapi vācāyapi
manasāpi hitakārakoyeva. Ubhinnamatthaṃ caratīti idha yo puggalo
ete sīlādayo guṇe attani passati so mayhaṃ ācārasīlaṃpi
atthi paññāpi atthi pariyattipi atthīti ñatvā tattato jānitvā
gaṇaṃ pariharanto attano ca paresañca attānaṃ parivāretvā
carantānaṃ ñātīnaṃ ubhinnampi atthameva carati. Tuleyyamattānanti
tuleyya attānaṃ tuletvā. Sīlaṃ paññaṃ sutaṃpivāti etāni
sīlādīni viya. Idaṃ vuttaṃ hoti yasmā sīlādīni attani
Samanupassanto ubhinnaṃ atthaṃ carati tasmā paṇḍito etāni sīlādīni
viya attānaṃpi tesu tuletvā patiṭṭhito nu khomhi sīle paññāya
suteti tīretvā patiṭṭhitabhāvaṃ paccakkhaṃ katvā dhīro gaṇaṃ parihareyya
catūsu iriyāpathesu ekova hutvā paribbajeyya parivatteyya
parisūpaṭṭhāpakenāpi hi vivekacārināpi imehi tīhi dhammehi samannāgate-
neva bhavitabbaṃ.
     Evaṃ mahāsatto kapirājāpi hutvā vinayapariyattikiccaṃ kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā dubbacakapi devadatto ahosi parisāpissa devadattaparisā
paṇḍitakapirājā pana ahamevāti.
                    Kapijātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3357              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3357              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1028              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4493              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4493              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]