ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Dasaṇṇakajātakaṃ
     dasaṇṇakaṃ tikhiṇadhāranti idaṃ satthā jetavane viharanto purāṇa-
dutiyikapalobhanaṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ ukkaṇṭhitoti pucchitvā
saccaṃ bhanteti kena ukkaṇṭhāpitoti purāṇadutiyikāyāti vutte
bhikkhu ayaṃ itthī tuyhaṃ anatthakārikā pubbepi tvaṃ imaṃ nissāya
cetasikarogena maranto paṇḍite nissāya jīvitaladdhoti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ maddavamahārāje rajjaṃ kārente bodhisatto
brāhmaṇakule nibbatti. Senakakumārotissa nāmaṃ akaṃsu. So
vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccā-
gantvā maddavarañño atthadhammānusāsako amacco ahosi. Senaka-
paṇḍitoti vutto sakalanagare cando viya suriyo viya ca paññāyati.
Tadā rañño purohitaputto rājūpaṭṭhānaṃ āgato sabbālaṅkāra-
paṭimaṇḍitaṃ uttamarūpadharaṃ rañño aggamahesiṃ disvā paṭibaddhacitto
hutvā gehaṃ gantvā nirāhāro nipajjitvā sahāyakehi puṭṭho
tamatthaṃ ārocesi. Rājā purohitaputto na dissati kahannukhoti
pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā ahaṃ te satta
divasāni dammi imaṃ sattāhaṃ ghare katvā aṭṭhame divase āneyyāsīti
Āha. So sādhūti sampaṭicchitvā taṃ gehaṃ netvā tāya saddhiṃ
abhirami. Te aññamaññaṃ paṭibaddhacittā hutvā kiñci ajānāpetvā
aggadvāreneva palāyitvā aññassa rañño vijitaṃ agamaṃsu.
Koci gataṭṭhānaṃ na jānāti nāvāya gatamaggo viya ahosi. Rājā
nagare bheriñcārāpetvā nānappakārena vicinantopi tassa gataṭṭhānaṃ
na aññāsi. Athassa taṃ nissāya balavasoko uppajji. Hadayaṃ
uṇhaṃ hutvā lohitaṃ pagghari. Tato paṭṭhāyapissa kucchito
lohitaṃ nikkhami. Byādhi mahanto ahosi. Mahantāpi rājavejjā
tikicchituṃ nāsakkhiṃsu. Bodhisatto imassa rañño byādhi
natthi bhariyaṃ pana apassanto cetasikarogena phuṭṭho upāyena naṃ
tikicchissāmīti āyurañca pukkusañcāti dve rañño paṇḍitaamacce
āmantetvā rañño deviyā adassanena cetasikarogaṃ ṭhapetvā
rañño rogo natthi bahūpakāro kho amhākaṃ rājā tasmā
upāyena naṃ tikicchissāma rājaṅgaṇe samajjaṃ kāretvā asiṃ
gilituṃ jānante asiṃ gilāpetvā rājānaṃ sīhapañjare katvā samajjaṃ
olokāpessāma rājā asiṃ gilantaṃ disvā atthi nu kho ito
aññaṃ dukkarataranti pañhaṃ pucchissati taṃ samma āyura tvaṃ
asukannāma dadāmīti vacanaṃ ito dukkarataranti byākareyyāsi tato
samma pukkusa taṃ pucchissati athassa tvaṃ mahārāja dadāmīti vatvā
adadato sā vācā aphalā hoti tathārūpiṃ vācaṃ na keci upajīvanti
Na khādanti na pivanti ye na tassa vacanassānucchavikaṃ karonti yathā-
paṭiññātamatthaṃ detiyeva tato dukkarataranti evaṃ byākareyyāsi
ito paraṃ kattabbaṃ ahaṃ jānissāmīti vatvā samajjaṃ akāsi.
Atha te tayopi paṇḍitā rañño santikaṃ gantvā mahārāja
rājaṅgaṇe samajjaṃ vattati taṃ olokentānaṃ dukkhaṃpi na dukkhaṃ
hoti ehi gacchāmāti rājānaṃ netvā sīhapañjaraṃ vivaritvā samajjaṃ
olokāpesuṃ. Bahū janā attano jānanasippaṃ dassesuṃ. Eko
puriso tettiṃsagulaṃ tikhiṇadhāraṃ asiratanaṃ gilati. Rājā taṃ disvā ayaṃ
puriso evaṃ asiṃ gilati atthi nu kho ito aññaṃ dukkarataranti ime
paṇḍite pucchissāmīti cintetvā āyuraṃ pucchanto paṭhamaṃ gāthamāha
           dasaṇṇakaṃ tikhiṇadhāraṃ      asiṃ sampannapāyinaṃ
           parisāyaṃ puriso gilati    kinnu dukkarataraṃ ito
           yadaññaṃ dukkaraṃ ṭhānaṃ     taṃ me akkhāhi pucchitoti.
     Tattha dasaṇṇakanti dasaṇṇakaraṭṭhe uppannaṃ. Sampannapāyinanti
sannampannaparalohitapāyinaṃ. Parisāyanti parisamajjhe dhanalobhena
ayaṃ puriso gilati. Yadaññanti yaṃ aññaṃ ito asigilanato yaṃ
aññaṃ dukkarataraṃ kāraṇaṃ taṃ mayā pucchito kathehi.
     Athassa so kathento dutiyaṃ gāthamāha
           gileyya puriso lobhā   asiṃ sampannapāyinaṃ
           yo ca vajjā dadāmīti   taṃ dukkarataraṃ tato
           sabbaññaṃ sukaraṃ ṭhānaṃ     evaṃ jānāhi māgadhāti.
     Tattha vajjāti vadeyya. Taṃ dukkarataranti taṃ dadāmīti vacanaṃ
tato asigilanato dukkarataraṃ. Sabbaññanti asukannāma tava dassāmīti
vacanaṃ ṭhapetvā aññaṃ sabbaṃpi kāraṇaṃ sukaraṃ. Māgadhāti rājānaṃ
gottenālapati.
     Rañño āyurapaṇḍitassa vacanaṃ sutvā asigilanato kira
idaṃ nāma dammīti vacanaṃ dukkaraṃ ahañca purohitaputtassa deviṃ
dammīti avacaṃ atidukkaraṃ vata me katanti taṃ vīmaṃsantasseva
hadaye soko thokaṃ tanukaṃ gato. So tato parassa idaṃ nāma
dammīti vacanato panaññaṃ dukkarataraṃ atthi nu khoti cintetvā
pukkusapaṇḍitena saddhiṃ sallapanto tatiyaṃ gāthamāha
         byākāsi āyuro pañhaṃ     atthaṃ dhammassa kovido
         pukkusaṃ dāni pucchāmi       kiṃ dukkarataraṃ tato
         yadaññaṃ dukkaraṃ ṭhānaṃ        taṃ me akkhāhi pucchitoti.
     Tattha pañhaṃ atthanti pañhassa atthaṃ byākāsīti vuttaṃ
hoti. Dhammassa kovidoti tadatthajotake atthe kusalo. Tatoti
tato vacanato kiṃ dukkarataraṃ.
     Athassa byākaronto pukkusapaṇḍito catutthaṃ gāthamāha
         na vācamupajīvanti          aphalaṃ giramudīritaṃ
         yo ca datvā avākayirā    taṃ dukkarataraṃ tato
         sabbaññaṃ sukaraṃ ṭhānaṃ        evaṃ jānāhi māgadhāti.
     Tattha datvāti asukaṃ nāma demīti paṭiññaṃ datvā. Avākayirāti
Taṃ paṭiññātamatthaṃ dadanto tasmiṃ lobhaṃ avakareyya chindeyya
tañca bhaṇḍaṃ dadeyyāti vuttaṃ hoti. Tatoti tato asigilanato
asukannāma te demīti vacanato ca tadeva dukkarataraṃ.
     Raññopi taṃ vacanaṃ sutvā ahaṃ purohitaputtassa deviṃ demīti
paṭhamaṃ vatvā vācāya anucchavikaṃ katvā taṃ adāsiṃ dukkaraṃ vata me
katanti parivitakkentassa soko tanukataro jāto. Athassa etadahosi
senakapaṇḍitato añño paṇḍitataro nāma natthi imaṃ pañhaṃ
etaṃ pucchissāmīti tato taṃ pucchanto pañcamaṃ gāthamāha
         byākāsi pukkuso pañhaṃ      atthaṃ dhammassa kovido
         senakaṃ dāni pucchāmi        kiṃ dukkarataraṃ tato
         yadaññaṃ dukkaraṃ ṭhānaṃ         taṃ me akkhāhi pucchitoti.
     Athassa byākaronto senako chaṭṭhaṃ gāthamāha
         dadeyaya puriso dānaṃ        appaṃ vā yadi vā bahuṃ
         yo ca datvā nānutappe     taṃ dukkarataraṃ tato
         sabbaññaṃ sukaraṃ ṭhānaṃ         evaṃ jānāhi māgadhāti.
     Tattha nānutappeti attano atikantaṃ atimanāpaṃ piyabhaṇḍaṃ
parassa datvā kimatthaṃ mayā idaṃ dinnanti evantaṃ piyabhaṇḍaṃ
ārabbha yo pacchā na tappati na socati etaṃ asigilanato
ca asukaṃ nāma te demīti vacanato ca tassa dānato ca dukkarataraṃ.
Iti mahāsatto rājānaṃ saññāpento kathesi. Dānaṃ hi datvā
aparacetanā dusaddhāniyā tassā dusaddhāniyadukkaratā
Vessantarajātakepi dīpitā. Vuttaṃ hetaṃ
         ādū cāpaṃ gahetvāna       khaggaṃ bandhitva vāmato
         āneyyāmi sake putte     puttānaṃ hi vadho dukkho
         aṭṭhānametaṃ dukkharūpaṃ        yaṃ kumārā vihaññare
         satañca dhammamaññāya         ko datvā anutappatīti.
     Rājāpi kho bodhisattassa vacanaṃ sutvā sallakkhesi ahaṃ
attano maneneva purohitaputtassa deviṃ datvā sakamanaṃ sandhāretuṃ
na sakkomi socāmi kilamāmi na me idaṃ anucchavikaṃ sace
sā mayi sasinehā bhaveyya imaṃ issariyaṃ chaḍḍetvā na palāyeyya
mayi pana sinehaṃ akatvā palātāya kiṃ nāma mayhanti. Tassetaṃ
cintentassa padumapattato udakabindu viya sabbasoko nivattitvā
gato. Taṃ khaṇññevassa kucchi parisaṇṭhāti. So nirogo
sukhito hutvā bodhisattassa thutiṃ karonto osānagāthamāha
         byākāsi āyuro pañhaṃ       atho pukkusaporiso
         sabbe pañhe abhibhoti        yathā bhāsati senakoti.
     Tattha yathā bhāsatīti yathā paṇḍito bhāsati tatheva taṃ
dānannāma datvā neva anutappitabbanti.
     Imaṃ panassa thutiṃ katvā tuṭṭho bahuṃ dhanaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne so ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājamahesī purāṇadutiyikā ahosi rājā
Ukkaṇṭhitabhikkhu āyurapaṇḍito moggallāno pukkusapaṇḍito sārīputto
senakapaṇḍito pana ahamevāti.
                     Dasaṇṇakajātakaṃ chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 39 page 144-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2854              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2854              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1007              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4386              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]