ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Darīmukhajātakaṃ
     paṅkova kāmāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ
ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā kathitameva.
     Atīte pana rājagahanagare magadharājā nāma rajjaṃ kāresi.
Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Brahmadatta-
kumārotissa nāmaṃ akaṃsu. Tassa jātadivaseyeva purohitassāpi
putto vijāyi. Tassa mukhaṃ ativiya sobhati tenassa darīmukhoti
nāmaṃ akaṃsu. Te ubhopi rājakuleyeva saṃvaḍḍhā. Te aññamaññaṃ
piyasahāyakā hutvā soḷasavassakāle takkasilaṃ gantvā sabbasippāni
uggaṇhitvā sabbasamayasippañca sikkhissāma desacāritañca jānissāmāti
gāmanigamādīsu carantā bārāṇasiṃ patvā devakule vasitvā
punadivase bārāṇasiṃ bhikkhāya pavisiṃsu. Tattha cekasmiṃ kule brāhmaṇe
bhojetvā havanakaṃ dassāmāti pāyāsaṃ pacitvā āsanāni paññattāni
honti. Manussā te ubhopi bhikkhāya carante disvā brāhmaṇā
āgatāti gehaṃ pavesitvā mahāsattassa āsane suddhavatthaṃ paññapetvā
darīmukhassa rattakambalaṃ paññapesuṃ. Darīmukho taṃ nimittaṃ disvā
ajja mayhaṃ sahāyo bārāṇasī rājā bhavissati ahaṃ senāpatīti
paññāsi. Te tattha bhuñjitvā havanakaṃ gahetvā maṅgalaṃ vatvā
nikkhamma taṃ rājuyyānaṃ agamaṃsu. Tattha mahāsatto maṅgalasilāpaṭṭe
Nipajji. Darīmukho panassa pāde parimajjanto nisīdi. Tadā
bārāṇasīrañño matassa sattamo divaso hoti. Purohito rañño
sarīrakiccaṃ katvā aputtake rajje sattame divase phussarathaṃ vissajjesi.
Phussarathakiccaṃ mahājanakajātake āvībhavissati. Phussaratho nagarā
nikkhamitvā caturaṅginiyā senāya parivuto anekasatehi turiyehi vajjamānehi
uyyānadvāraṃ pāpuṇi. Atha darīmukho turiyasaddaṃ sutvā sahāyassa
me phussaratho āgacchati ajjevesa rājā hutvā mayhaṃ senāpatiṭṭhānaṃ
dassati ko me gharāvāsenattho nikkhamitvā pabbajissāmīti bodhisattaṃ
anāmantetvāva ekamantaṃ gantvā paṭicchanne aṭṭhāsi.
Purohito uyyānadvāre rathaṃ ṭhapetvā uyyānaṃ paviṭaṭho bodhisattaṃ
maṅgalasilāpaṭṭe nipannaṃ disvā pādesu lakkhaṇāni oloketvā
puññavā satto dvisahassaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ
kāretuṃ samattho dhīti panassa kīdisāti sabbaturiyāni paggaṇhāpesi.
Bodhisatto pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā
puna sāṭakena mukhaṃ paṭicchādetvā thokaṃ nipajjitvā passaddhadaratho
uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Purohito jaṇṇukena patiṭṭhāya
deva tumhākaṃ rajjaṃ pāpuṇātīti āha. Aputtakaṃ bhaṇe rajjanti.
Āma devāti. Tenahi sādhūti sampaṭicchi. Te tassa uyyāneyeva
abhisekaṃ akaṃsu. So yasamahantatāya darīmukhaṃ na sari. Rathaṃ abhiruyha
mahājanaparivuto nagaraṃ pavisitvā padakkhiṇaṃ katvā rājadvāre ṭhitova
amaccānaṃ ṭhānantarāni vicāretvā pāsādaṃ abhirūhi. Tasmiṃ khaṇe
Darīmukho suññaṃ dāni uyyānanti āgantvā maṅgalasilāyaṃ nisīdi.
Athassa purato paṇḍupalāsaṃ pati. So tasmiṃyeva paṇḍupalāse
khayavayaṃ paṭṭhapetvā tilakkhaṇaṃ sammasitvā paṭhaviṃ unnādento paccekabodhiṃ
nibbattesi. Tassa taṃkhaṇaññeva gihiliṅgaṃ antaradhāyi.
Iddhimayapattacīvaraṃ ākāsato otaritvā sarīre paṭimuñci. Tāvadeva
aṭṭhaparikkhāradharo iriyāpathasampanno vassasatikatthero viya hutvā
iddhiyā ākāse uppatitvā himavantappadese nandamūlakapabbhāraṃ
agamāsi. Bodhisattopi dhammena rajjaṃ kāresi. Yasamahantatāya
pana yasena pamatto hutvā cattāḷīsa vassāni darīmukhaṃ na sari.
Cattāḷīsātikkame saṃvacchare pana atīte taṃ saritvā mayhaṃ sahāyo
darīmukho nāma atthi kahaṃ nu kho soti taṃ daṭṭhukāmo ahosi. So tato
paṭṭhāya antepurepi parisamajjhepi kahaṃ nu kho mayhaṃ sahāyo
darīmukho yo me tassa vasanaṭṭhānaṃ kathesi mahantamassa yasaṃ
dassāmīti vadati. Evaṃ tassa punappunaṃ taṃ sarantasseva
aññani dasa saṃvaccharāni atikkantāni. Darīmukhapaccekabuddhopi
paññāsavassaccayena āvajjento maṃ kho sahāyo saratīti ñatvā idāni
so mahallako puttadhītāhi vuḍḍhippatto gantvā dhammaṃ kathetvā
pabbajissāmi nanti iddhiyā ākāsena āgantvā uyyāne otaritvā
suvaṇṇapaṭimā viya silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā
upasaṅkamitvā bhante kuto āgatosīti pucchi. Nandamūlakapabbhāratoti.
Ke nāma tumheti. Darīmukho paccekabuddho nāmāhaṃ
Āvusoti. Bhante amhākaṃ rājānaṃ jānāsīti. Āma jānāma
gihikāle no sahāyoti. Bhante rājā tumhe daṭṭhukāmo kathessāmi
tassa āgatabhāvanti. Gaccha kathehīti. So sādhūti vatvā turitaturitova
gantvā tassa silāpaṭṭe nisinnabhāvaṃ rañño kathesi. Rājā āgato
kira mama sahāyo passissāmi nanti rathaṃ āruyha mahantena
parivārena uyyānaṃ gantvā paccekabuddhaṃ vanditvā paṭisanthāraṃ katvā
ekamantaṃ nisīdi. Atha naṃ paccekabuddho kiṃ brahmadatta dhammena
rajjaṃ kāresi agatigamanaṃ na gacchasi dhanatthāya lokaṃ na pīḷesi
dānādīni puññāni karosīti ādīni vacanāni vadanto paṭisanthāraṃ
katvā brahmadatta mahallakosi etarahi kāme pahāya pabbajituṃ
te samayoti vatvā tassa dhammaṃ desento paṭhamaṃ gāthamāha
                 paṅkova kāmā palipova kāmā
                 bhayañca metaṃ timūlaṃ pavuttaṃ
                 rajo ca dhūmo ca mayā pakāsitā
                 hitvā tuvaṃ pabbaja brahmadattāti.
     Tattha paṅkoti udake jātāni tiṇasevālakanaḷakumudagacchādīni
adhippetāni. Yathā hi udakaṃ tarantaṃ tāni laggāpenti tathā
saṃsārasāgaraṃ tarantassa yogāvacarassa pañcakāmaguṇā sabbe vā pana
vatthukāmakilesakāmā laggāpanavasena paṅko nāma imasmiṃ hi paṅke
āsattā visattā devāpi manussāpi tiracchānāpi kilamanti rodanti
paridevanti. Palipova kāmāti palipo vuccati mahākaddamo yamhi
Yamhi laggā sūkaramigādayopi sīhāpi vāraṇāpi attānaṃ uddharitvā
gantuṃ na sakkonti vatthukāmakilesakāmāpi taṃsarikkhatāya pana
palipāti vuttā paññavantopi hi sattā tesu kāmesu sakiṃ
laggakālato paṭṭhāya te kāme padāletvā sīghaṃ uṭṭhāya akiñcanaṃ
apalibodhaṃ ramaṇīyaṃ pabbajjaṃ upagantuṃ na sakkonti. Bhayañca metanti
bhayañca etaṃ makāro byañjanapadasandhivasena vutto. Timūlanti tīhi
mūlehi patiṭṭhaṃ viya acalaṃ balavabhayassetaṃ nāmaṃ. Pavuttanti mahārāja
ete kāmā nāma diṭṭhadhammikasamparāyikassa attānuvādabhayādikassa
ceva dvattiṃsakammakaraṇaaṭṭhanavutirogādivasappavattassa ca bhayassa
paccayaṭṭhena balavabhayanti buddhapaccekabuddhabuddhasāvakehi ceva
sabbaññūbodhisattehi ca pavuttaṃ kathitaṃ dīpitanti attho. Athavā bhayañca
metanti bhayañca mayā etaṃ timūlaṃ pavuttanti evañcettha attho
daṭṭhabboyeva. Rajo ca dhūmo cāti rajadhūmasadisattā rajoti ca
dhūmoti ca mayā pakāsitā. Yathā hi sunahātassa suvilittālaṅkatassa
purisassa sarīre sukhumarajaṃ patitaṃ taṃ sarīraṃ dubbaṇṇaṃ sobhārahitaṃ
kiliṭṭhaṃ karoti evameva iddhibalena ākāsenāgantvā cando viya
suriyo viya ca loke paññātāpi sakiṃ kāmarajassa anto patitakālato
paṭṭhāya guṇavaṇṇaguṇasobhāguṇasuddhīnaṃ upahatattā dubbaṇṇā sobhārahitā
kiliṭṭhāyeva honti yathā ca dhūmena pahaṭakālato paṭṭhāya suparisuddhāpi
bhittikālavaṇṇā honti evameva atiparisuddhañāṇāpi kāmadhūmena
pahaṭakālato paṭṭhāya guṇavināsappattiyā mahājanamajjhe
Kālakāva hutvā paññāyanti iti rajadhūmasarikkhatāya ete kāmā
rajo ca dhūmo cāti mayā tuyhaṃ pakāsitā tasmā ime kāme
hitvā tuvaṃ pabbaja brahmadattāti rājānampi pabbajjāya ussāhaṃ
janeti.
     Taṃ sutvā rājā kilesehi attano palibuddhabhāvaṃ kathento
dutiyaṃ gāthamāha
                 gedhito ca ratto adhimucchito ca
                 kāmesvāhaṃ brāhmaṇa bhiṃsarūpaṃ
                 taṃ nussahe jīvikattho pahātuṃ
                 kāhāmi puññāni anappakānīti.
     Tattha gedhitoti abhijjhākāyaganthena bandho. Rattoti
pakatijahāpanena rāgena ratto. Adhimucchitoti ativiya mucchito.
Kāmesvāhanti duvidhesu kāmesu ahaṃ. Brāhmaṇāti darīmukhapaccekabuddhaṃ
ālapati. Bhiṃsarūpanti balavarūpaṃ. Taṃ nussaheti taṃ duvidhampi kāmaṃ
na ussahāmi na sakkomi. Jīvikattho pahātunti imāya jīvikāya
atthiko ahaṃ taṃ kāmaṃ pahātuṃ na sakkomīti vadati. Kāhāmi
puññānīti dānasīlauposathakammasaṅkhātāni pana puññāni anappakāni
bahūni karissāmīti. Evaṃ kilesakāmo nāmesa saṅkiliṭṭhakālato
paṭṭhāya apanetuṃ na sakkoti 1- yena saṅkiliṭṭhacitto mahāpuriso
paccekabuddhena pana pabbajjāya guṇe kathitepi pabbajituṃ na sakkomīti
Āha. Yoyaṃ dīpaṅkarapādamūle attani sambhavena ñāṇena buddhakārakadhamme
vicinanto tatiyaṃ nekkhammapāramiṃ disvā
        imaṃ tvaṃ tatiyaṃ tāva     daḷhaṃ katvā samādiya
        nekkhammapāramiṃ gaccha    yadi bodhiṃ pattumicchasi
        yathā aṭṭaghare poso   ciraṃ vuttho dukkhattito
        na tattha rāgaṃ abhijaneti  muttimeva gavesati
        tatheva tvaṃ sabbabhave    passa aṭṭagharaṃ viya
        nekkhammābhimukho hutvā  sambodhiṃ pāpuṇissasīti
evaṃ nekkhamme guṇaṃ parikittesi so paccekabuddhena pabbajjāya
vaṇṇaṃ vatvā kilese chaḍḍetvā samaṇo hohīti vuccamānopi nāhaṃ
kilese chaḍḍetvā samaṇo bhavituṃ sakkomīti vadati. Imasmiṃ kira loke
aṭṭha ummattakā nāma tenāhu porāṇā aṭṭha puggalā ummattakasaññaṃ
paṭilabhanti kāmummattako cittavasaṅgato lobhavasaṅgato kodhummattako
vihiṃsāvasaṅgato diṭṭhummattako vipallāsavasaṅgato mohummattako
añāṇavasaṅgato yakkhummattako yakkhavasaṅgato pittummattako
pittavasaṅgato surummattako pānavasaṅgato byasanummattako
sokavasaṅgatoti imesu aṭṭhasu ummattakesu mahāsatto imasmiṃ
jātake kāmummattako hutvā lobhavasaṅgato pabbajjāya guṇaṃ na
jānāti. Evaṃ anatthakārakaṃ panimaṃ guṇaparidhaṃsakaṃ lobhajātaṃ kasmā
sattā parimuñcituṃ na sakkontīti anamatagge saṃsāre anekāni
kappakoṭisatasahassāni ekato vaḍḍhitabhāvena evaṃ santepi paṇḍitā
Appassādā kāmāti ādikānaṃ paccavekkhaṇānaṃ vasena pajahanti.
     Teneva darīmukhapaccekabuddho mahāsattena pabbajituṃ na sakkomīti
vuttepi dhuranikkhepaṃ akatvā uttariṃpi ovadanto dve gāthā āha
              yo atthakāmassa hitānukampino
              ovajjamāno na karoti sāsanaṃ
              idameva seyyo iti maññamāno
              punappunaṃ gabbhamupeti mando.
              So ghorarūpaṃ nirayaṃ upeti
              subhāsubhaṃ muttakarīsapūraṃ
              sattā sakāye na jahanti giddhā
              ye honti kāmesu avītarāgāti.
     Tattha atthakāmassāti vuḍḍhikāmassa. Hitānukampinoti hitena
muducittena anukampassa. Ovajjamānoti ovadiyamāno. Idameva
seyyoti yaṃ attanā gahitaṃ aseyyaṃ anuttamampi samānaṃ taṃ idameva
seyyo iti maññamāno. Mandoti so añāṇapuggalo mātukucchiyaṃ
vāsaṃ nātikkamati punappunaṃ gabbhaṃ upetiyevāti attho. So ghorarūpanti
mahārāja so mando taṃ mātukucchiṃ upento ghorarūpaṃ dāruṇajātikaṃ
nirayaṃ upeti nāma. Mātukucchi hi nirassādaṭṭhena idha nirayoti
vutto catukuṭṭikanirayoti vuccati. Catukuṭṭikanirayo nāma
kataroti vutte mātukucchimeva vattuṃ vaṭṭati. Avīcimahāniraye
nibbattasattassa hi aparāparaṃ ādhāvanaparidhāvanaṃ hotiyeva tasmā
Taṃ catukuṭṭikanirayoti vattuṃ na labbhati mātukucchiyaṃ pana nava vā
dasa vā māse catūhipi passehi itocīto ca dhāvituṃ nāma na sakkā
atisambādhe okāse catukoṭena catusaṅkuṭṭiteneva hutvā acchitabbaṃ
tasmā esa catukuṭṭikanirayoti vuccati. Subhāsubhanti subhānaṃ asubhaṃ.
Subhānaṃ hi saṃsārabhīrukānaṃ yogāvacarakulaputtānaṃ mātukucchi ekantaasubhasammato.
Tena vuttaṃ
          ajaññaṃ jaññasaṅkhātaṃ      asuciṃ sucisammataṃ
          nānākuṇapaparipūraṃ        jaññarūpaṃ apassato.
                 Dhiratthu maṃ āturaṃ pūtikāyaṃ
                 duggandhiyaṃ asuciṃ byādhidhammaṃ
                 yatthappamattā adhimucchitā pajā
                 hāpenti maggaṃ sugatūpapattiyāti.
       Sattāti āsattā visattā ālaggā laggitāti attho. Sakāye
na jahantīti taṃ mātukucchiṃ na pariccajanti. Giddhāti gedhitāyeva.
Ye hontīti ye kāmesu avītarāgā honti te etaṃ gabbhavāsaṃ
na jahantīti.
     Evaṃ darīmukhapaccekabuddho gabbhe okkantimūlakañca parihāramūlakañca
dukkhaṃ dassetvā idāni gabbhavuṭṭhānamūlakaṃ dassetuṃ diyaḍḍhagāthamāha
                 mīḷhena littā ruhirena makkhitā
                 semhena littā upanikkhamanti
                 Yaṃ yaṃ hi kāyena phusanti tāvade
                 sabbaṃ asātaṃ dukkhameva kevalaṃ.
                 Disvā vadāmi na hi aññato savaṃ
                 pubbenivāsaṃ bahukaṃ sarāmīti.
     Tattha mīḷhena littāti mahārāja ime sattā mātukucchito
nikkhamantā na catujātigandhehi vilimpitvā surabhimālaṃ pilandhitvā
nikkhamanti purāṇagūthena pana makkhitā palibuddhā hutvā nikkhamanti.
Ruhirena makkhitāti rattalohitacandanānupalittāmiva hutvā na nikkhamanti
rattalohitamakkhitā pana hutvā nikkhamanti. Semhena littāti na
cāpi setacandanavilittā nikkhamanti bahalapicchilasemhena littā pana
hutvā nikkhamanti itthīnaṃ hi gabbhavuṭṭhānakāle etāni asucīni
nikkhamanti. Tāvadeti tasmiṃ samaye idaṃ vuttaṃ hoti mahārāja
ime sattā tasmiṃ mātukucchito nikkhamanasamaye evaṃ mīḷhādilittā
nikkhamantā yaṃ yaṃ nikkhamanamaggappadesaṃ vā hatthaṃ vā phusanti taṃ sabbaṃ
asātaṃ amadhuraṃ kevalaṃ asucimissaṃ dukkhameva phusanti sukhaṃ nāma nesaṃ
tasmiṃ samaye natthīti. Disvā vadāmi na hi aññato savanti
mahārāja ahaṃ imaṃ ettakaṃ vadanto na aññato savaṃ aññassa
samaṇassa vā brāhmaṇassa vā taṃ sutvā na vadāmi attano
pana paccekabuddhañāṇena disvā paṭivijjhitvā paccakkhaṃ katvā
vadāmīti attho. Pubbenivāsaṃ bahukanti idaṃ attano ānubhāvaṃ
dassento āha. Idaṃ vuttaṃ hoti mahārāja ahaṃpi pubbe
Nivuṭṭhakhandhapaṭipāṭisaṅkhātaṃ pubbenivāsaṃ bahukaṃ sarāmi satasahassakappādhikāni
dve asaṅkheyyāni sarāmīti.
     Idāni satthā abhisambuddho hutvā evaṃ so paccekabuddho
rājānaṃ subhāsitagāthāya saṅgaṇhīti vatvā osāne upaḍḍhagāthamāha
                 citrāhi gāthāhi subhāsitāhi
                 darīmukho nijjhāpayī sumedhanti.
     Tattha citrāhīti anekatthasannissitāhi. Subhāsitāhīti sukathitāhi.
Darīmukho nijjhāpayī sumedhanti bhikkhave so darīmukho paccekabuddho taṃ
sumedhaṃ sundarapaññaṃ kāraṇākāraṇajānanasamatthaṃ rājānaṃ nijjhāpesi
saññāpesi attano vacanaṃ gaṇhāpesīti attho.
     Evaṃ paccekabuddho kāmesu dosaṃ dassetvā attano vacanaṃ
gāhāpetvā mahārāja idāni pabbaja vā mā vā mayā pana
tuyhaṃ kāmesu ādīnavo pabbajjāya ca ānisaṃso kathito tvaṃ
appamatto hohīti vatvā suvaṇṇarājahaṃso viya ākāse uppatitvā
balāhakagabbhaṃ maddanto nandamūlakapabbhārameva gato. Mahāsatto
dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ ṭhapetvā namassamāno tasmiṃ
dassanavisayaṃ atikkante jeṭṭhaputtaṃ pakkosāpetvā rajjaṃ paṭicchādetvā
mahājanassa rodantassa paridevantassa kāme pahāya himavantaṃ pavisitvā
paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā nacirasseva abhiññā
ca samāpattiyo ca nibbattetvā āyuhapariyosāne brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne bahū sotāpannādayo ahesuṃ.
Tadā rājā ahameva ahosīti.
                    Darīmukhajātakaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 14-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=264              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=264              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=843              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3870              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]