ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                   Sattakanipātajātakaṭṭhakathā
                      kukkuvaggavaṇṇanā
                      -----------
                        kukkujātakaṃ
     diyaḍḍhakukkūti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha
kathesi. Paccuppannavatthuṃ tesakuṇajātake āvībhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa
atthadhammānusāsako amacco ahosi. Rājā agatigamane patiṭṭhāya
adhammena rajjaṃ kāresi janapadaṃ pīḷetvā dhanameva saṃharati.
Bodhisatto rājānaṃ ovaditukāmo ekaṃ upamaṃ upadhārento carati.
Rañño ca uyyāne vāsāgāraṃ vippkataṃ hoti aniṭṭhitacchadanaṃ.
Dārukaṇṇikaṃ āropetvā gopāṇasiyo pavesitamattā honti.
Rājā kīḷanatthāya uyyānaṃ gantvā tattha vicaritvā taṃ gehaṃ pavisitvā
olokento kaṇṇikamaṇḍalaṃ disvā attano uparipatanabhayena
nikkhamitvā bahi ṭhito puna oloketvā kiṃ nu kho nissāya kaṇṇikā
ṭhitā kiṃ nissāya gopāṇasiyoti cintetvā bodhisattaṃ pucchanto
paṭhamaṃ gāthamāha
                diyaḍḍhakukku udayena kaṇṇikā
                vidatthiyo aṭṭha parikkhipanti naṃ
                Sā sīsapā sāramayā apheggukā
                kuhiṃ ṭhitā uparito na dhaṃsatīti.
     Tattha diyaḍḍhakukkūti diyaḍḍharatanāni. Udayenāti uccatarena.
Parikkhipanti nanti taṃ panetaṃ aṭṭha vidatthiyo parikkhipanti parikkhepato
aṭṭhavidatthippamāṇāti attho. Kuhiṃ ṭhitāti kattha patiṭṭhitā hutvā.
Na dhaṃsatīti na patati.
     Taṃ sutvā bodhisatto laddho dāni me rañño ovādanatthāya
upāyoti cintetvā imā gāthā āha
                yā tiṃsati sāramayā apheggukā
                parikiriya gopāṇasiyo samaṭṭhitā
                tāhi susaṅgahītā balasā ca pīḷitā
                samaṭṭhitā uparito na dhaṃsati.
                Evaṃpi mittehi daḷhehi paṇḍito
                abhejjarūpehi sucīhi mantibhi
                susaṅgahīto siriyā na dhaṃsati
                gopāṇasībhāravahāva kaṇṇikāti.
     Tattha yā tiṃsati sāramayāti yā etā sārarukkhamayā tiṃsati
gopāṇasiyo. Parikiriyāti parivāretvā. Samaṭṭhitāti samabhāgena
ṭhitā. Balasā ca pīḷitāti tāhi tāhi gopāṇasīhi balehi ca
pīḷitā suṭṭhu saṅgahitā ekābaddhā hutvā. Paṇḍitoti ñāṇasampanno
rājā. Sacīhīti sucisamācārehi kalyāṇamittehi. Mantibhīti mantakusalehi.
Gopāṇasībhāravahāva kaṇṇikāti yathā gopāṇasīnaṃ bhāraṃ
vahamānā kaṇṇikā na dhaṃsati evaṃ rājāpi vuttappakārehi mantīhi
abhejjahadayehi susaṅgahito siritopi na dhaṃsati na patati na parihāyati.
     Rājā bodhisatte kathenteyeva attano kiriyaṃ sallakkhetvā
kaṇṇikāya asatiyā gopāṇasiyo na tiṭṭhanti gopāṇasīhi asaṅgahitā
kaṇṇikā na tiṭṭhati gopāṇasīsu bhijjantīsu kaṇṇikā patati evameva
adhammiko rājā attano mittāmacce ca balakāye ca brāhmaṇa-
gahapatike ca asaṅgaṇhanto tesu bhijjantesu tehi asaṅgahito issariyā
dhaṃsati raññā nāma dhammikena bhavitabbanti. Athassa tasmiṃ khaṇe
paṇṇākāratthāya mātuluṅgaṃ āhariṃsu. Rājā sahāya imaṃ mātuluṅgaṃ
khādāti bodhisattaṃ āha. Bodhisatto taṃ gahetvā mahārāja
imaṃ khādituṃ ajānantā tittakaṃpi karonti ambilaṃ jānantā paṇḍitā
tittakaṃ hāretvā ambilaṃ anīharitvā mātuluṅgarasaṃ anāsetvā pacchā
khādantīti rañño imāya upamāya dhanasaṃharaṇupāyaṃ dassento dve
gāthā abhāsi
                kharattacaṃ bellaṃ yathāpi satthavā
                anomasantopi karoti tittakaṃ
                samāharaṃ sādhukaroti patthavā
                asādhukayirā tanubandhamuddharaṃ.
                Evaṃ gāmanigamesu ca paṇḍito
                asāhasaṃ vajjadhanāni saṃharaṃ
                Dhammānuvattī paṭipajjamāno
                phātiṃ kayirā aviheṭhayaṃ paranti.
     Tattha kharattacanti thaddhatacaṃ. Bellanti mātuluṅgaṃ. Bālantipi
pāṭho. Ayameva attho. Satthavāti satthakahattho. Anomasantoti
bahitacaṃ tanukampi atacchanto imaṃ phalaṃ tittakaṃ karoti. Samāharanti
samāharanto bahitacaṃ tacchanto anto ca ambilaṃ anīharanto sātaṃ
karoti. Patthavāpi rājānamālapati. Tanubandhamuddharanti tanukaṃ pana
tacaṃ uddharanto sabbaso tittakassa anapanītattā taṃ asādhumeva
kayirā. Evanti evaṃ paṇḍito rājāpi asāhasaṃ sāhasiyā
taṇhāya vasaṃ agacchanto agatigamanaṃ pahāya raṭṭhaṃ apīḷetvā upacikānaṃ
vammikavaḍḍhananiyāmena madhukarānaṃ reṇuṃ gahetvā madhukaraniyāmeneva
dhanaṃ haranto
          dānaṃ sīlaṃ pariccāgaṃ    ājjavaṃ maddavaṃ tapaṃ
          akkodhaṃ avihiṃsañca     khantī ca avirodhananti
imesaṃ dasannaṃ rājadhammānaṃ anuvattanena dhammānuvattī hutvā paṭi-
pajjamāno so attano ca paresañca phātiṃ vuḍḍhiṃ kareyya paraṃ
aviheṭhayantoyevāti.
      Rājā bodhisattena saddhiṃ mantentova pokkharaṇītīraṃ gantvā
tattha supupphitaṃ bālasuriyavaṇṇaṃ udakena anupalittaṃ padumaṃ disvā
āha sahāya imaṃ padumaṃ udake jātameva udakena alimpamānaṃ
ṭhitanti. Atha naṃ bodhisatto mahārāja raññāpi evarūpeneva
Bhavitabbanti ovadanto gāthā āha
                odātamūlaṃ sucivārisambhavaṃ
                jātaṃ yathā pokkharaṇīsu ambujaṃ
                padumaṃ yathā agginibhāsiphālimaṃ
                na kadamo na rajo na vāri lippati.
                Evaṃpi vohārasuciṃ asāhasaṃ
                visuddhakammantamapetapāpakaṃ
                na limpati kammakilesa tādiso
                jātaṃ yathā pokkharaṇīsu ambujanti.
     Tattha odātamūlanti paṇḍaramūlaṃ. Ambujanti padumasseva
vevacanaṃ. Agginibhāsiphālimanti agginibhāsinā suriyena phālitaṃ vikasitanti
attho. Na kadamo na rajo na vāri lippatīti neva kaddamo na
rajo na udakaṃ limpati na makkhatīti attho. Limpaticceva vā
pāṭho. Bhummatthe vā etāni paccattāni. Etesu kaddamādīsu
na limpati na allīyatīti attho. Vohārasucinti porāṇehi dhammika-
rājūhi likkhāpetvā ṭhapite vinicchayavohāre suciṃ agatigamanaṃ pahāya
dhammena vinicchayakārakanti attho. Asāhasanti dhammikavinicchaye
ṭhitattāyeva sāhasikakiriyā rahitaṃ. Visuddhakammanti teneva asāhasikattena
visuddhakammantaṃ saccavādiṃ akkodhaṃ majjhattaṃ tulābhūtaṃ. Apetapāpakanti
apetapāpakammaṃ. Na limpati kammakilesāti taṃ rājānaṃ pāṇātipāto
adinnādānaṃ kāmesu micchācāro musāvādoti ayaṃ kammakileso na
Allīyati. Kiṃkāraṇā. Tādiso jātaṃ yathā pokkharaṇīsu ambujanti.
Tādiso hi rājā yathā pokkharaṇīsu jātaṃ padumaṃ anupalittaṃ evaṃ
anupalitto nāma hoti mahārājāti.
     Rājā bodhisattassa ovāde ṭhatvā tato paṭṭhāya dhammena
rajjaṃ kārento dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi paṇḍitāmacco pana ahamevāti.
                     Kukkujātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 119-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2342              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2342              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=969              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4285              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4285              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]