ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Khuraputtavaggavaṇṇanā
                       --------
                       khuraputtajātakaṃ
     saccaṃ kirevamāhaṃsūti idaṃ satthā jetavane viharanto purāṇa-
dutiyikapalobhanaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā āma bhanteti kena ukkaṇṭhāpitosīti purāṇadutiyikāyāti
vutte bhikkhu ayante itthī anatthakārikā pubbepi tvaṃ imaṃ
nissāya aggiṃ pavisitvā maranto paṇḍite nissāya jīvitaṃ labhasīti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ senake nāma rāje rajjaṃ kārente bodhisatto
sakkataṃ kāresi. Tadā senakassa rañño ekena nāgarājena saddhiṃ
mittabhāvo hoti. So kira nāgarājā nāgabhavanā nikkhamitvā
thale gocaraṃ gaṇhanto carati. Atha naṃ gāmadārakā disvā sappo
ayanti leṇḍudaṇḍādīhi pahariṃsu. Rājā uyyānaṃ kīḷituṃ gacchanto
disvā kiṃ ete dārakā karontīti pucchitvā ekaṃ sappaṃ
paharantīti sutvā paharituṃ mā detha palāpetha neti palāpesi.
Nāgarājā jīvitaṃ labhitvā nāgabhavanaṃ gantvā bahūni ratanāni ādāya
Aḍḍharattikasamaye rañño sayanagharaṃ pavisitvā tāni ratanāni datvā
mayā tumhe nissāya jīvitaṃ laddhanti raññā saddhiṃ mittabhāvaṃ
katvā punappunaṃ gantvā rājānaṃ passati. So attano nāgamāṇavikāsu
ekaṃ kāmesu atittaṃ nāgamāṇavikaṃ rakkhanatthāya rañño santike
ṭhapesi. Yathā etaṃ na passasi tadā imaṃ mantaṃ parivatteyyāsīti
tassa ekaṃ mantaṃ adāsi. So ekadivasaṃ uyyānaṃ gantvā
nāgamāṇavikāya saddhiṃ pokkharaṇiyaṃ udakakīḷaṃ kīḷi. Nāgamāṇavikā ekaṃ udakasappaṃ
disvā attabhāvaṃ vijahitvā tena saddhiṃ asaddhammaṃ paṭisevi. Rājā
taṃ apassanto kahaṃ nu kho gatāti mantaṃ parivattitvā anācāraṃ
karontiṃ disvā veḷupesikāya pahari. Sā kujjhitvā tato nāgabhavanaṃ
gantvā kasmā āgatāsīti puṭṭhā tumhākaṃ sahāyo maṃ attano
vacanaṃ agaṇhantiṃ piṭṭhiyaṃ paharīti pahāraṃ dassesi. Nāgarājā
tattato ajānitvāva cattāro nāgamāṇavake āmantetvā gacchatha
senakassa sayanagharaṃ pavisitvā nāsavāteneva naṃ bhusaṃ viya viddhaṃsethāti
pesesi. Te gantvā rañño sirisayane nipannakāle gabbhaṃ pavisiṃsu.
Tesaṃ pavisanavelāyameva rājā deviṃ āha jānāsi nu kho bhadde
nāgamāṇavikāya gataṭṭhānanti. Na jānāmi devāti. Ajja sā
amhākaṃ pokkharaṇiyaṃ kīḷanakāle attabhāvaṃ vijahitvā ekena udakasappena
saddhiṃ anācāraṃ akāsi atha naṃ ahaṃ evaṃ mā karīti sikkhāpanatthāya
veḷupesikāya pahariṃ sā nāgabhavanaṃ gantvā sahāyassa me aññaṃ
kiñci kathetvā mettaṃ bhindeyya me bhayaṃ uppajjissatīti. Taṃ
Sutvā nāgamāṇavakā tatova nivattitvā nāgabhavanaṃ gantvā nāgarājassa
tamatthaṃ ārocesuṃ. So saṃvegappatto hutvā taṃ khaṇaññeva rañño
sayanagharaṃ āgantvā tamatthaṃ ācikkhitvā khamāpetvā idaṃ me
daṇḍakammanti sabbarutajānanaṃ nāma mantaṃ datvā ayaṃ mahārāja
anaggho manto sace imaṃ mantaṃ aññassa adāsi datvāva
aggiṃ pavisitvā mareyyāsīti āha. Rājā sādhūti sampaṭicchi.
So tato paṭṭhāya kipillikānaṃpi saddaṃ jānāti. Tassekadivasaṃ mahātale
nisīditvā madhuphāṇitehi khādanīyaṃ khādantassa ekaṃ madhuvinduñca phāṇita-
vinduñca pūvakhaṇḍañca bhūmiyaṃ pati. Ekā kipillikā taṃ disvā
rañño mahātale madhupāṭi bhinnā phāṇitakasaṭaṃ pūvakasaṭaṃ nikkujjitaṃ
madhuphāṇitapūve khādathāti viravantī vicarati. Rājā tassā ravaṃ sutvā
hasi. Rañño samīpe ṭhitā devī kiṃ nu kho disvā rājā
hasīti cintesi. Tasmiṃ khādanīyaṃ khāditvā nahātvā pallaṅke nisinne
ekaṃ makkhikaṃ sāmiko ehi bhadde kilesaratiyā ramissāmāti āha.
Atha naṃ sā adhivāsehi tāva sāmi idāni rañño gandhe
āharissanti tassa vilimpantassa pādamūle gandhacuṇṇaṃ patissati
ahaṃ tattha vattetvā sugandhā bhavissāmi tato rañño piṭṭhiyaṃ
nipajjitvā ramissāmāti āha. Rājā taṃpi saddaṃ sutvā hasi.
Devīpi kiṃ nu kho disvā hasīti puna cintesi. Puna rañño
sāyamāsaṃ bhuñjantassa ekaṃ bhattasiṭṭhaṃ bhūmiyaṃ pati. Kipillikā
rājakule bhattasakaṭaṃ bhaggaṃ bhattaṃ bhuñjathāti viraviṃsu. Taṃ sutvā
Rājā punapi hasi. Devīpi suvaṇṇakaṭacchuṃ gahetvā rājānaṃ parivisantī
maṃ nu kho disvā rājā hasatīti vitakkesi. Sā raññā saddhiṃ
sayanaṃ āruyha nipannakāle kiṃkāraṇā deva hasīti pucchi. So
kinte mama hasitakāraṇenāti vatvā punappunaṃ nibandho kathesi.
Atha naṃ sā tumhākaṃ jānanamantaṃ mayhaṃ dethāti vatvā na
sakkā dātunti paṭikkhittāpi punappunaṃ nibandhi. Rājā sacāhaṃ imaṃ
mantaṃ tuyhaṃ dassāmi marissāmīti āha. Marantopi mayhaṃ dehi
devāti. Rājā mātugāmavasiko nāma hutvā sādhūti sampaṭicchitvā
imissā mantaṃ datvā aggiṃ pavisissāmīti rathena uyyānaṃ pāyāsi.
Tasmiṃ khaṇe sakko lokaṃ olokento imaṃ kāraṇaṃ disvā ayaṃ
bālarājā mātugāmaṃ nissāya aggiṃ pavisissāmīti gacchati jīvitamassa
dassāmīti sujaṃ asurakaññaṃ ādāya bārāṇasiṃ āgantvā taṃ ajikaṃ
katvā attanā ajo hutvā mahājano mā passatūti adhiṭṭhāya
rañño rathassa purato ahosi. Taṃ ajaṃ rājā ceva rathe yuttasindhavā
ca passanti. Añño koci na passati. Ajo kathāya samuṭṭhāpanatthaṃ
ajikāya saddhiṃ methunadhammaṃ paṭisevanto viya ahosi. Tameko rathe
yuttasindhavo disvā samma aja mayaṃ pubbe ajā kira bālā
ahirikāti asumhā na ca taṃ passimhā tvaṃ pana raho paṭicchannaṭ-
ṭhāne kattabbaṃ anācāraṃ amhākaṃ ettakānaṃ passantānaññeva
karosi na lajjasi taṃ no pubbe sutaṃ iminā diṭṭhena sametīti
vatvā paṭhamaṃ gāthamāha
        Saccaṃ kirevamāhaṃsu         kalakaṃ bāloti paṇḍitā
        passa bālo rahokammaṃ      āvīkubbaṃ na bujjhatīti.
     Tattha kalakanti ajaṃ. Paṇḍitāti ñāṇasampannā taṃ bāloti
vadanti saccaṃ kira vadanti. Passāti ālapanaṃ passathāti attho.
Na bujjhatīti etaṃ kātuṃ na yuttanti na jānāti.
     Taṃ sutvā ajo dve gāthā abhāsi
        tvaṃ nu kho samma bālosi    khuraputta vijānahi
        rajjuyāhi parikkhitto       vaṅkoṭṭho ohitomukho.
        Aparaṃpi samma te bālyaṃ     yo mutto na palāyasi
        so ca bālataro samma      yaṃ tvaṃ vahasi senakanti.
     Tattha tvaṃ nu kho sammāti samma sindhava mayāpi kho tvaṃ
bālataro. Khuraputtāti so kira gadrabhassa jātiko tena naṃ
evamāha. Vijānahīti ahameva bāloti evaṃ jānāhi. Parikkhittoti
yugena saddhiṃ givāya parikkhitto. Vaṅkoṭṭhoti vaṅkaoṭṭho.
Ohitomukhoti mukhabandhanena pihitamukho. Mutto na palāyasīti yo
tvaṃ rathato mutto samāno muttakāle palāyitvā araññaṃ na
pavisasi taṃ te apalāyanaṃ aparaṃpi bālyaṃ. So ca bālataroti
yaṃ tvaṃ senakaṃ vahasi so senako tayāpi bālataroti.
     Rājā tesaṃ ubhinnaṃpi kathaṃ jānāti tasmā taṃ suṇanto
saṇikaṃ rathaṃ pesesi. Sindhavopi tassa kathaṃ sutvā puna catutthaṃ gāthamāha
        Yannu samma ahaṃ bālo    ajarāja vijānahi
        atha kena senako bālo  taṃ me akkhāhi pucchitoti.
     Tattha yanti karaṇatthe paccattaṃ. Nūti anussavatthe nipāto.
Idaṃ vuttaṃ hoti samma ajarāja yena tāva tiracchānagato bhadrena
kāraṇena ahaṃ bālo taṃ tvaṃ kāraṇaṃ jānāhi na sakkā etaṃ
tayā ñātuṃ  ahañhi tiracchānagatattāva bālo tasmā maṃ
khuraputtāti ādīni vadanto suṭṭhu vadasi ayaṃ pana senako rājā
kena kāraṇena bālo taṃ me kāraṇaṃ pucchito akkhāhīti.
     Taṃ ācikkhanto ajo pañcamaṃ gāthamāha
        uttamatthaṃ labhitvāna      bhariyāya yo padassati
        tena jahissatattānaṃ      sā cevassa na hessatīti.
     Tattha uttamatthanti sabbarutajānanamantaṃ. Tenāti tassā
mantappadānasaṅkhātena kāraṇena taṃ datvā aggiṃ pavisanto
attānañca jahissati sāvassa bhariyā na bhavissati tasmā esa
tayā bālataro yo laddhayasaṃ rakkhituṃ na sakkotīti.
     Rājā tassa vacanaṃ sutvā ajarāja amhākaṃ sotthiṃ karontopi
tvañcetaṃ karissasi kathehi tāva no kattabbayuttakanti āha.
Atha naṃ ajarājā mahārāja imesaṃ sattānaṃ attato añño piyataro
nāma natthi ekaṃ piyabhaṇḍaṃ nissāya attānaṃ nāsetuṃ laddhayasaṃ
pahātuṃ na vaṭṭatīti vatvā chaṭṭhaṃ gāthamāha
                Na piyammeti janinda tādiso
                attaṃ niraṃkatva piyāni sevati
                attāva seyyo paramāva seyyā
                labbhā piyā ocitattena pacchāti.
     Tattha piyammeti piyaṃ me ayameva vā pāṭho. Idaṃ vuttaṃ
hoti janinda tādiso yasamahatte ṭhito puggalo ekaṃ piyabhaṇḍi
nissāya idaṃ piyammeti attaṃ niraṃkatvā attānaṃ chaḍḍetvā tāni
piyāni na sevateva. Kiṃkāraṇā. Attāva seyyo paramāva
seyyāti yasmā sataguṇena sahassaguṇena attāva seyyo pavaro
uttamo paramāva seyyā paramā uttamā aññasmā piyabhaṇḍātaṃ
attho. Ettha hi vakāropi kāraṇatthe nipātoti daṭṭhabbo. Labbhā
piyā ocitattena pacchāti ocitattena hi vaḍḍhitattena purisena pacchā
piyā nāma sakkā laddhuṃ na tassā kāraṇā attā nāsetabboti.
     Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tussitvā
ajarāja kuto āgatosīti pucchi. Sakko ahaṃ mahārāja tava
anukampāya taṃ maraṇā mocetuṃ āgatosmīti. Devarāja ahaṃ etissā
mantaṃ dassāmīti avacaṃ idāni kiṃ karomīti. Mahārāja tumhākaṃ
ubhinnaṃpi vināsena kiccaṃ natthi sippassa upacāroti vatvā ekaṃ
katipaye pahāre paharāpesi iminā upāyena na gaṇhissatīti.
Rājā sādhūti sampaṭicchi. Mahāsatto rañño ovādaṃ datvā
sakaṭṭhānameva gato. Rājā uyyānaṃ gantvā deviṃ pakkosāpetvā
Āha gaṇhissasi bhadde mantanti. Āma devāti. Tenahi upacāraṃ
karomīti. Ko upacāroti. Piṭṭhiyaṃ pahārasate pavattamāne
saddaṃ kātuṃ na vaṭṭatīti. Sā mantalobhena sādhūti sampaṭicchi.
Rājā coraghātake pakkosāpetvā kasā gāhāpetvā ubhosu passesu
paharāpesi. Sā dve tayo pahāre adhivāsetvā tato paraṃ na
me mantenatthoti viravi. Atha naṃ rājā  tvaṃ maṃ māretvā
mantaṃ gaṇhitukāmāti piṭṭhiyaṃ niccammaṃ katvā vissajjāpesi. Sā
tato paṭṭhāya puna kathetuṃ nāsakkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ukkaṇṭhitabhikkhu ahosi devī purāṇadutiyikā
asso sārīputto sakko devarājā pana ahamevāti.
                    Khuraputtajātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 65-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1265              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1265              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=905              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4069              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4044              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4044              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]